2024-10-06
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
रूसः अद्यतनकाले निरन्तरं कदमान् कुर्वन् अस्ति आतङ्कवादीसङ्गठनानां सूचीतः निष्कासितः आन्दोलनम्।
▲अफगानिस्तान आन्तरिक मंत्रालय स्वाट इकाई प्रशिक्षण फोटो
रूसीसङ्घीयसुरक्षासेवायाः प्रमुखः अलेक्जेण्डर् बोर्टनिकोवः अद्यैव आस्तानानगरे सीआईएस-सदस्यराज्यानां सुरक्षासंस्थानां गुप्तसेवाप्रमुखानाम् ५५ तमे सत्रे उक्तवान् यत् रूसः आतङ्कवादीसङ्गठनानां सूचीतः तालिबान्-आन्दोलनं हर्तुं रुचिं लभते लोपविषये समाप्तिः समीपे एव सन्ति। अस्य अर्थः अस्ति यत् रूसेन आतङ्कवादीनां संस्थानां सूचीतः तालिबान्-आन्दोलनस्य विलोपनस्य विषये कोऽपि रोमाञ्चः नास्ति इति एकमात्रः प्रश्नः अवशिष्टः अस्ति यत् रूसः कदा एतत् प्रमुखं निर्णयं घोषयिष्यति।
२००३ तमे वर्षे चेचेन्-सशस्त्रसेनानां समर्थनं कृत्वा तालिबान्-सङ्घटनं रूस-देशेन आतङ्कवादी-सङ्गठनरूपेण सूचीकृतम् । २०२१ तमे वर्षे अफगानिस्तानस्य सत्तां स्वीकृत्य रूसदेशः तालिबान्-सङ्घटनं आतङ्कवादस्य समर्थनं कुर्वतां संस्थानां सूचीतः न निष्कासितवान् तथापि तालिबान्-सङ्घटनः अद्यापि रूस-देशेन निर्दिष्टानां आतङ्कवादी-सङ्गठनानां सूचीयां अस्ति तथापि एषा यथास्थितिः अस्ति to change russia आतङ्कवादीनां संस्थानां सूचीतः तालिबान्-आन्दोलनं हर्तुं निर्णयः कृतः अस्ति ।