समाचारं

इजरायलस्य प्रधानमन्त्री : ईरानी-क्षेपणास्त्र-आक्रमणस्य प्रतिक्रियां दास्यति

2024-10-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी न्यूज इत्यस्य अनुसारं ५ तमे स्थानीयसमये सायं इजरायलस्य प्रधानमन्त्री नेतन्याहू इत्यनेन एकं वीडियो भाषणं प्रकाशितं यत् इजरायलस्य स्वस्य रक्षणस्य अधिकारः अस्ति तथा च ईरानी आक्रमणानां प्रतिक्रियायाः अधिकारः अस्ति, यत् इजरायल् इत्येतत् कर्तुं प्रवृत्तः अस्ति।

लेबनान-इजरायल-सङ्घर्षस्य विषये कथयन् सः अवदत् यत्, "एकमासपूर्वं वयं उत्तरस्य निवासिनः प्रति मम प्रतिबद्धतां पूर्णं कर्तुं आरब्धाः, इजरायल् लेबनान-हिजबुल-सङ्घस्य नेतारं, बहवः वरिष्ठाः सेनापतयः च मारितवान्, "हिजबुल-सङ्घस्य अधिकांशं सेनापतिं" च नष्टवान् " "क्षेपणास्त्र-रॉकेट-सञ्चयेन इजरायल्-देशः "उत्तरदिशि शक्तिसन्तुलनं" परिवर्तयति ।

सः अपि अवदत् यत्, "यद्यपि वयं तर्जनं सम्पूर्णतया न निवारितवन्तः तथापि युद्धस्य मार्गं, संतुलनं च स्पष्टतया परिवर्तयामः" इति ।

सः अपि अवदत् यत् इजरायल् "गाजा, लेबनान, यमन, इराक्, सीरिया च - तथा च, अवश्यं, इरान्-देशात् एव" सहितं कस्यापि देशस्य क्षेत्रस्य च धमकीनां विरुद्धं स्वस्य रक्षणं कर्तुं निश्चितः अस्ति

इजरायलसैन्यस्य कथनमस्ति यत् लेबनानदेशे भूसैन्यकार्यक्रमात् परं प्रायः ४४० हिजबुलसदस्याः मारिताः

५ तमे स्थानीयसमये सायं idf-प्रवक्ता हगारी इत्यनेन उक्तं यत् अद्यावधि इजरायल-सेना दक्षिण-लेबनान-देशे भू-सैन्य-कार्यक्रमं प्रारब्धवती तदा आरभ्य प्रायः ४४० लेबनान-हिजबुल-उग्रवादिनः भू-आक्रमणेषु वायु-आक्रमणेषु च मृताः सन्ति, येषु ३० सेनापतिः अपि सन्ति

हगारी इत्यनेन उक्तं यत् प्रथमदिनाङ्के सायं इराणस्य इजरायल्-देशे आक्रमणस्य समये इरान्-देशस्य अनेकाः बैलिस्टिक-क्षेपणास्त्राः इजरायल्-देशस्य नेवाटिम्-टेल्नोव्-वायुस्थानकयोः उपरि आघातं कृतवन्तः, परन्तु उपर्युक्तेषु अड्डेषु कोऽपि विमानः क्षतिग्रस्तः न अभवत्, तथा च क्षमताभिः सह आक्रमणे कोऽपि क्षतिः न अभवत् वायुसेनायाः । सम्प्रति नेवाटिम्, टेल्नोव् च विमानस्थानकौ सामान्यरूपेण कार्यं कुर्वन्ति ।

सः इरान्-देशात् प्रायः २०० क्षेपणास्त्रैः आक्रमणस्य प्रतिक्रियां दास्यति, "राजनैतिकस्तरस्य च अस्माकं पसन्दस्य प्रकारेण, स्थाने, समये च" तत् करिष्यति इति अपि सः बोधितवान्