समाचारं

फ्रांसदेशस्य राष्ट्रपतिः मैक्रोनः - लेबनानदेशः अन्यः गाजापट्टः भवितुम् न शक्नोति

2024-10-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [china news network] इत्यस्मात् पुनः प्रदर्शितः अस्ति;

चीनसमाचारसेवा, पेरिस्, ५ अक्टोबर् (सञ्चारकर्त्ता ली याङ्ग) फ्रांसदेशस्य राष्ट्रपतिः मैक्रोन् ५ तमे स्थानीयसमये गाजापट्टे इजरायलस्य युद्धाय शस्त्रप्रदानं त्यक्तुं आह्वानं कृतवान्, तथैव लेबनानदेशः अन्यः गाजापट्टः न भवितुम् अर्हति इति अपि बोधितवान्।

तस्मिन् दिने फ्रांसदेशस्य माध्यमैः सह साक्षात्कारे मैक्रोन् इत्यनेन उपरिष्टाद् वक्तव्यं कृतम् । मध्यपूर्वे वर्तमानप्राथमिकता राजनैतिकनिपटनस्य मार्गे पुनरागमनम् इति सः अवदत्।

मैक्रों इत्यनेन उक्तं यत् तत्कालप्राथमिकतासु इजरायल् लेबनानदेशे बमप्रहार-अभियानं निरन्तरं कुर्वन् हिज्बुल-विरुद्धं सैन्यकार्यक्रमस्य विस्तारं च कुर्वन् अग्रे वर्धनं परिहरितुं अपि अन्तर्भवति। सः दर्शितवान् यत् लेबनानदेशस्य जनानां बलिदानं कर्तुं न शक्यते, लेबनानदेशः अन्यः गाजापट्टः भवितुम् न शक्नोति।

फ्रांसदेशस्य बीएफएम-टीवी-पत्रिकायाः ​​अनुसारं साक्षात्कारे मैक्रोन् इजरायल-प्रधानमन्त्री नेतन्याहू-नेतृत्वेन इजरायल-सर्वकारस्य आलोचनां कृतवान् यत् तस्य नीतयः दोषपूर्णाः सन्ति, सम्बन्धितक्षेत्रेषु जनमतं द्वेषं, क्रोधं च जनयति इति

१९ तमे फ्रेंकोफोनी-शिखरसम्मेलनस्य समाप्तिः ५ तमे दिनाङ्के अभवत् यत् मैक्रों शिखरसम्मेलनेन उक्तवान् यत् फ्रेंकोफोनी-सङ्गठनस्य सदस्यराज्यैः सर्वसम्मत्या लेबनानदेशे यथाशीघ्रं निरन्तरयुद्धविरामस्य आह्वानं कृतम् अस्ति तथा च स्थानीयतनावानां शीतलीकरणाय मिलित्वा कार्यं करिष्यन्ति। . सः अपि प्रकटितवान् यत् फ्रान्सदेशः लेबनानदेशस्य अन्तर्राष्ट्रीयसमर्थनस्य प्रचारार्थं अन्तर्राष्ट्रीयसम्मेलनं कर्तुं योजनां करोति।

तदतिरिक्तं ५ दिनाङ्के फ्रान्सदेशे बहुषु स्थानेषु लेबनान-प्यालेस्टाइन-देशयोः समर्थने प्रदर्शनानि अभवन् । फ्रांसदेशस्य सुदूरवामपक्षस्य दलस्य नेता मेलेन्चोन् इत्यादयः परेड-कार्यक्रमे भागं गृहीतवन्तः ।

नेतन्याहू इत्यनेन पश्चात् ५ दिनाङ्के सामाजिकमाध्यमेन मैक्रों इत्यस्य वक्तव्यस्य घोरप्रतिक्रिया जारीकृता सः दावान् अकरोत् यत् इजरायलस्य हमास (प्यालेस्टिनी इस्लामिक प्रतिरोध आन्दोलनम्) तथा लेबनानस्य हिजबुलेन सह स्पर्धा असफलता भविष्यति, यद्यपि बाह्यसमर्थनम् अस्ति वा न वा। (उपरि)