समाचारं

चीनस्य विश्वदृष्टिः |

2024-10-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, अक्टोबर् ६.२०२४ चीनगणराज्यस्य स्थापनायाः ७५ वर्षाणि पूर्णानि सन्ति । ७५ वर्षाणां परिश्रमः प्रगतिः च न केवलं चीनस्य तीव्र-आर्थिक-विकासस्य चमत्कारस्य साक्षी अभवत्, अपितु चीनस्य विश्वस्य च परस्पर-लाभस्य, विजय-विजयस्य च स्थितिः अपि दृष्टवती |. अनेके विदेशीयमाध्यमाः प्रशंसितवन्तः यत् चीनदेशः न केवलं बहुषु पक्षेषु "अजगरस्य कूर्दनं" प्राप्तवान्, अपितु स्वस्य विकासेन विश्वस्य लाभः अपि अभवत्, विश्वस्य समृद्धौ स्थिरतायां च योगदानं दत्तम्।

"चीनस्य विकासेन अन्यदेशेभ्यः बहुमूल्यः अनुभवः प्राप्यते"।

केन्यादेशस्य "पीपुल्स डेली" इति वृत्तपत्रे टिप्पणी कृता यत् चीनगणराज्यं स्वस्य ७५ वर्षाणि आचरति इति।

प्रतिवेदनानुसारं केन्यादेशः "बेल्ट् एण्ड् रोड्" इति उपक्रमस्य संयुक्तनिर्माणात् बहु लाभं प्राप्तवान् अस्ति संयुक्तनिर्माणपरियोजनया आफ्रिकादेशानां चीनस्य च परस्परं सम्बद्धं व्यापारजालं स्थापयितुं साहाय्यं कृतम्, केन्यादेशे नूतनाः आर्थिकविकासस्य अवसराः आनिताः, केन्यादेशः च प्रवर्धितः तथा सम्पूर्णे देशे पूर्वाफ्रिकाक्षेत्रे व्यापारवृद्धिः । चीनदेशः सर्वदा परस्परं सम्मानं, परस्परं आन्तरिककार्येषु हस्तक्षेपं न कर्तुं, अन्यैः देशैः सह व्यवहारे व्यावहारिकसहकार्यं च बोधयति, यस्य केन्यायाः जनानां बहु स्वागतं कृतम् अस्ति

लेखे उक्तं यत् विगत ७५ वर्षेषु चीनदेशः दीर्घकालीनरणनीतिकनियोजने, दूरदर्शितायां, शिक्षायां प्रौद्योगिकीनवीनीकरणे च भारीनिवेशस्य कारणेन वैश्विकः आर्थिकशक्तिः अभवत् कोटिकोटिजनाः निरपेक्षदरिद्र्यात् बहिः आगतवन्तः, तथा च केन्यादेशस्य अर्थव्यवस्थायां समाजे च विकासे दरिद्रतानिवारणे च योगदानं दत्तवन्तः ।

दक्षिण आफ्रिकादेशस्य "द इन्डिपेण्डन्ट्" (iol) इत्यस्य जालपुटे अक्टोबर्-मासस्य प्रथमे दिने प्रकाशितेन टिप्पणीकारलेखेन उक्तं यत् विगत ७५ वर्षेषु चीनदेशः विश्वशक्तिः जातः, आफ्रिकामहाद्वीपेन सह गहनं परस्परं लाभप्रदं साझेदारी च स्थापितवान्