समाचारं

विदेशीयमाध्यमाः : ट्रम्पः प्रचारसभां कर्तुं यत्र "हत्यायाः प्रयासः" कृतः तत्र प्रत्यागतवान्, मस्कः च तस्य समर्थनार्थं मञ्चं साझां कृतवान्

2024-10-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[global network report] cnn, afp इत्यादिमाध्यमानां समाचारानुसारं अमेरिकीराष्ट्रपतिः रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः च ट्रम्पः शनिवासरे (5th) स्थानीयसमये बटलर्, पेन्सिल्वेनियानगरं प्रत्यागत्य "उच्च-प्रोफाइल"-प्रचारसभां आयोजितवान्। अस्मिन् वर्षे जुलैमासे ट्रम्पः तत्र "हत्यायाः प्रयासः" अभवत् इति प्रतिवेदने उक्तम् ।

"अद्य रात्रौ एव १२ सप्ताहपूर्वम् अस्मिन् एव स्थले एकः शीतरक्तः घातकः मां मौनम् कर्तुं प्रयतितवान्।" एजेन्सी फ्रांस्-प्रेस् इत्यनेन उक्तं यत् सः जुलैमासे तस्य हत्यां कर्तुं प्रयतमानं बन्दुकधारकं "दुष्टराक्षसः" इति आह्वयत्, "कदापि न त्यजति" "कदापि शरणं न दास्यति" इति प्रतिज्ञां कृतवान्

अक्टोबर्-मासस्य ५ दिनाङ्के स्थानीयसमये ट्रम्पः पेन्सिल्वेनिया-देशस्य बटलर्-नगरे प्रचारसभायां मस्क् (दक्षिणे) इत्यस्य आलिंगनं कृतवान् । स्रोतः - अमेरिकीमाध्यमाः

सीएनएन-समाचारस्य अनुसारं तस्मिन् दिने अमेरिकन-अर्बपतिः मस्कः उपर्युक्ते प्रचार-सभायां भागं ग्रहीतुं आमन्त्रितः अभवत्, ततः सः ट्रम्प-सदृशे एव फ्रेम-मध्ये स्थातुं मञ्चं गृहीतवान् एसोसिएटेड् प्रेस इत्यनेन उक्तं यत् मस्कः कृष्णवर्णीयं "मेक अमेरिका ग्रेट् अगेन् (maga)" इति टोपी अपि धारयति स्म ।

सीएनएन इत्यनेन उक्तं यत् मस्कः अपि भाषणं कृतवान् यत् "व्यक्तिस्य चरित्रस्य यथार्थपरीक्षा अस्ति यत् ते बन्दुकस्य गोलीकाण्डे कथं वर्तन्ते" इति ।

अस्मिन् वर्षे जुलै-मासस्य १३ दिनाङ्के सायं प्रचारसभायां ट्रम्पः "हत्यायाः प्रयासः" अभवत् । लाइव-वीडियो-मध्ये ज्ञातं यत् यदा ट्रम्पः पेन्सिल्वेनिया-देशस्य बटलर्-नगरे एकस्मिन् सभायां भाषणं ददाति स्म तदा सहसा बहुविध-गोली-गोलिकाः श्रूयन्ते स्म । ट्रम्पः दक्षिणकर्णं आच्छादयित्वा मञ्चस्य पृष्ठतः निगूढः अभवत्, गुप्तसेवायाः एजेण्ट् च तं परितः कृतवन्तः । तस्य दक्षिणकर्णे गण्डे च रक्तम् आसीत् यदा सः दृश्यात् दूरं अनुसृत्य दक्षिणहस्तं उत्थाप्य मुष्टिम् अकरोत् । घटनायाः अनन्तरं ट्रम्प-अभियानेन सः "सुष्ठु अस्ति" इति अवदत् । अमेरिकन उद्यमी मस्कः सामाजिकमाध्यमेषु x इत्यत्र ट्रम्पस्य अमेरिकादेशस्य राष्ट्रपतिपदस्य उम्मीदवारीयाः "समर्थनस्य" घोषणां कृतवान् ।