समाचारं

मैक्रों इजरायल्देशे शस्त्रप्रतिबन्धस्य आह्वानं करोति, नेतन्याहू 'लज्जाजनकम्' इति आक्षेपं करोति।

2024-10-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"तेषां लज्जा कर्तव्या" इति ।

फ्रांस-इजरायल-माध्यमानां समाचारानुसारं फ्रांस-राष्ट्रपति-मैक्रोन्-महोदयेन इजरायल्-देशे शस्त्र-प्रतिबन्धस्य आह्वानस्य प्रतिक्रियारूपेण इजरायल-प्रधानमन्त्री नेतन्याहू-महोदयेन अक्टोबर्-मासस्य ५ दिनाङ्के सायं स्वकार्यालयस्य माध्यमेन एकं वीडियो-वक्तव्यं प्रकाशितम् यत् – “अद्य इजरायल्-देशः सप्त-दिनाङ्केषु युद्धं कुर्वन् अस्ति fronts. इजरायले शस्त्रप्रतिबन्धः स्थापितः अस्ति” इति ।

एतेषां सप्तमोर्चानां पृष्ठतः "मास्टरमाइण्ड्" इरान् इति नेतन्याहू अवदत् । जेरुसलेम-पोस्ट्-पत्रिकायाः ​​समाचारः अस्ति यत् नेतन्याहू इत्यनेन मैक्रोन्-इत्यनेन अन्येषु देशेषु इजरायल्-विरुद्धं शस्त्र-प्रतिबन्धस्य आह्वानं कृत्वा “पाखण्डस्य” आरोपः कृतः, यतः एते देशाः इजरायल्-देशस्य स्वस्य रक्षण-क्षमतां सीमितुं प्रयतन्ते इति मन्यते

"किं इरान्-देशे हिज्बुल-सङ्घस्य, यमन-देशस्य हुथी-सङ्घस्य, हमास-देशस्य अन्येषां प्रॉक्सी-सङ्घस्य च उपरि शस्त्रनिषेधः अस्ति? अवश्यं न" इति सः पृष्टवान् ।

नेतन्याहू अपि अवदत् यत् - "एषः 'आतङ्कवादस्य अक्षः' सहकार्यं करोति, परन्तु ये देशाः अस्य 'आतङ्कवादस्य अक्षस्य' विरोधं कर्तव्याः ते इजरायल्-देशे शस्त्रप्रतिबन्धस्य आग्रहं कुर्वन्ति। कियत् लज्जाजनकम्!

नेतन्याहू इत्यनेन “इजरायल-देशेन सह अन्तर्राष्ट्रीय-एकतायाः” अपि आग्रहः कृतः, तस्य द्वन्द्वस्य वर्णनं कृत्वा “उग्रवादविरुद्धं वैश्विकयुद्धम्” इति द जेरुसलेम-पोस्ट्-पत्रिकायाः ​​समाचारः ।

परन्तु एतेषां देशानाम् समर्थनं विना अपि इजरायल्-देशः प्रबलः भविष्यति इति नेतन्याहू अपि मन्यते । सः अवदत् यत् इजरायल्-देशः विजयपर्यन्तं युद्धं करिष्यति, "न केवलं अस्माकं हिताय, अपितु विश्वस्य शान्ति-सुरक्षायाः कृते अपि" इति ।

एजेन्स फ्रान्स्-प्रेस् इत्यस्य नवीनतमवार्तानुसारं फ्रांसदेशस्य राष्ट्रपतिभवनं एलिसी-महलेन ५ दिनाङ्के सायं नेतन्याहू-महोदयस्य वचनस्य तत्क्षणमेव प्रतिक्रिया दत्ता एलिसी-महलेन एकस्मिन् वक्तव्ये उक्तं यत् फ्रान्स्-देशः सर्वदा इजरायल्-देशस्य मित्रं वर्तते । एलिसी-महलेन नेतन्याहू-महोदयस्य "अति-वाक्पटुतायाः" विषये खेदः प्रकटितः परन्तु तस्य वचनस्य "फ्रांस्-इजरायल-योः मैत्रीयाः सह किमपि सम्बन्धः नास्ति" इति उक्तम् ।

पूर्वं ५ दिनाङ्के फ्रान्सदेशस्य अनेकनगरेषु "प्यालेस्टिनी-लेबनानी-जनैः सह एकतायाः" प्रदर्शनं प्रारब्धम् । तस्मिन् दिने "फ्रैन्कोफोनशिखरसम्मेलनस्य" कृते फ्रांसदेशस्य रेडियोमध्ये विशेषकार्यक्रमे फ्रांसदेशस्य राष्ट्रपतिः मैक्रोन् लेबनानदेशे "तत्कालं स्थायिरूपेण च" युद्धविरामस्य आह्वानं कृतवान्, "लेबनानदेशस्य जनाः शिकाराः न भवितुम् अर्हन्ति, लेबनानदेशः च नूतनः गाजादेशः भवितुम् न शक्नोति" इति बोधयन्

मैक्रों अवदत् यत् - "अधुना सर्वोच्चप्राथमिकता राजनैतिकसमाधानस्य मार्गं प्रति आगत्य गाजादेशे युद्धाय इजरायल्-देशाय शस्त्राणां वितरणं स्थगयितुं वर्तते" इति सः अपि अवदत् यत् "फ्रांस्-देशः शस्त्राणि न प्रदाति" इति

अस्माकं वचनं न श्रूयते इति सः युद्धविरामस्य आह्वानं कुर्वन् अवदत् । मैक्रोन् इत्यनेन बोधितं यत् - "अहं पुनः प्रधानमन्त्रिणं नेतन्याहूं वदामि यत् अहं मन्ये एतत् (स्थितेः क्षयः) त्रुटिः अस्ति, श्वः इजरायलस्य सुरक्षायाः कृते अपि।"

मैक्रों इत्यनेन अपि उक्तं यत्, "अस्माभिः एतत् जनमतेन स्पष्टतया द्रष्टुं शक्यते, मध्यपूर्वे च जनमतेन अपि अधिकं स्पष्टतया द्रष्टुं शक्यते। मूलतः द्वेषः वर्धमानः अस्ति, दिने दिने च ईंधनं प्राप्नोति

पश्चात् दिने पेरिस्-नगरे फ्रेंकोफोन-शिखरसम्मेलनस्य समापनसमारोहे मैक्रोन् अवदत् यत् - "अहं न मन्ये यत् ये तेभ्यः शस्त्राणि प्रदास्यन्ति ते प्रतिदिनं युद्धविरामस्य आह्वानं कुर्वन्तः तेभ्यः शस्त्राणि निरन्तरं प्रदातुं शक्नुवन्ति" इति

सः अपि घोषितवान् यत् ८८ फ्रेंचभाषिणः देशाः सर्वसम्मत्या लेबनानदेशे युद्धविरामस्य आह्वानं कृतवन्तः ।

मैक्रोन् इत्यनेन उक्तं यत् अस्मिन् मासे अन्ते फ्रान्सदेशः लेबनानदेशाय मानवीयसहायतां प्रदातुं अन्तर्राष्ट्रीयसम्मेलनस्य आयोजकः भविष्यति।

रायटर्-पत्रिकायाः ​​समाचारः अस्ति यत् मैक्रोन्-महोदयस्य एतत् वचनं तदा अभवत् यदा फ्रांस-देशस्य विदेशमन्त्री जीन्-नोएल-बैरो मध्यपूर्वस्य चतुर्दिवसीययात्रायां आसीत् । स्वस्य भ्रमणस्य अन्तिमविरामस्थानत्वेन सः प्यालेस्टिनी-इजरायल-सङ्घर्षस्य प्रथमवार्षिकी-दिने अक्टोबर्-मासस्य ७ दिनाङ्के इजरायल्-देशं गमिष्यति । सर्वेषां पक्षानां कृते कूटनीतिकप्रयत्नाः पुनः आरभ्यत इति फ्रान्सदेशः भूमिकां निर्वहति इति आशास्ति ।

समाचारानुसारं फ्रान्सदेशः इजरायलस्य मुख्यः शस्त्रसप्लायरः नास्ति गतवर्षे फ्रान्सदेशः इजरायलदेशं प्रति ३० मिलियन यूरो (प्रायः २३ कोटि युआन्) मूल्यस्य सैन्यसाधनं प्रेषितवान् ।

इजरायलस्य हारेत्ज्-पत्रिकायाः ​​समाचारः अस्ति यत् ब्रिटिश-जर्मनी-कनाडा-सर्वकारैः अपि अद्यैव इजरायल्-देशं प्रति शस्त्रनिर्यातनं स्थगयिष्यामि इति घोषितम्।

ब्रिटेनदेशः सेप्टेम्बरमासे इजरायलदेशं प्रति शस्त्रनिर्यातस्य ३५० अनुबन्धेषु ३० अधिकान् अनुबन्धान् स्थगितवान् । समीक्षायां निष्कर्षः कृतः यत् इजरायल्-देशेन गाजा-देशे हमास-सङ्घस्य संघर्षे एतेषां शस्त्राणां उपयोगः "संभावना" अस्ति, तस्मात् अन्तर्राष्ट्रीय-मानवतावादी-कानूनस्य उल्लङ्घनं भवति

कनाडादेशस्य विदेशमन्त्री जॉली इत्यनेन घोषितं यत् कनाडादेशः इजरायलदेशं प्रति शस्त्राणि प्रेषयितुं स्थगयिष्यति, कनाडादेशस्य प्रतिनिधिसभायाः अपि तत्सम्बद्धं विधेयकं अनुमोदितम्।

परन्तु मेमासे इजरायलदेशं प्रति बम्बस्य प्रेषणं स्थगयितुं विहाय अमेरिकीराष्ट्रपतिः जो बाइडेन् इजरायलदेशं प्रति शस्त्रनिर्यातस्य प्रतिबन्धार्थं उपायानां उपयोगं कर्तुं अद्यावधि अनागतवान्। अमेरिकादेशः इजरायलदेशाय प्रतिवर्षं प्रायः ३ अर्ब अमेरिकीडॉलर् (प्रायः २१ अरब युआन्) शस्त्राणि प्रदाति ।

लेबनानदेशे हिजबुल-विरुद्धं सप्ताहान् यावत् तीव्र-बम-प्रहारस्य अनन्तरं इजरायल्-देशः दक्षिण-लेबनान-देशे अक्टोबर्-मासस्य प्रथमे दिने स्थल-आक्रमणं कृतवान् ।अयं क्षेत्रः हिजबुल-सङ्घस्य मुख्यदुर्गेषु अन्यतमः अस्ति इजरायल्-देशस्य अनुसारं प्रथमदिनात् आरभ्य ४४० हिज्बुल-युद्धकर्तारः मारिताः सन्ति ।

लेबनानदेशे इजरायलसेनायाः हिजबुलसङ्घस्य च युद्धस्य अग्रपङ्क्तौ इजरायलस्य मुख्याधिकारी हलेवी इत्यनेन पुनः उक्तं यत् इजरायलसेना ईरानीसमर्थकहिजबुलसङ्गठनस्य उपरि "अदम्यतया" आक्रमणं करिष्यति इति।

एजेन्स फ्रान्स्-प्रेस् इत्यनेन ज्ञापितं यत् नेतन्याहू ५ दिनाङ्के दूरदर्शने भाषणे अवदत् यत् इजरायलसेना वर्षेभ्यः लेबनानदेशे हिजबुल-सङ्घटनेन सञ्चितं अधिकांशं क्षेपणास्त्र-रॉकेट-शस्त्रागारं सफलतया नष्टवती अस्ति सः अपि अवदत् यत् - "अस्माभिः युद्धस्य मार्गः परिवर्तितः" इति ।

तदतिरिक्तं इजरायल्-देशेन ५ दिनाङ्के घोषितं यत् आक्रमणानां निवारणाय यथा यथा अक्टोबर्-मासस्य ७ दिनाङ्के हमास-आक्रमणस्य वार्षिकोत्सवः समीपं गच्छति तथा तथा इजरायल-सैनिकाः उच्च-सजगतायां सन्ति, ईरानी-क्षेपणास्त्र-आक्रमणानां प्रतिक्रियां दातुं अपि सज्जाः सन्ति

तस्मिन् एव दिने इजरायलसेना पुनः बेरूतस्य दक्षिण उपनगरस्य निवासिनः निष्कासयितुं आह्वानं कृतवती ।

फ्रान्स् २४ इति पत्रिकायाः ​​समाचारः अस्ति यत् लेबनानदेशस्य अधिकारिणः अवदन् यत् यथा यथा इजरायल्-देशः सम्पूर्णे लेबनानदेशे वायुप्रहारं कुर्वन् अस्ति तथा तथा अन्तिमेषु दिनेषु लेबनानदेशात् सीरियादेशं प्रति प्रायः ३७४,००० जनाः पलायिताः सन्ति।

गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्कात् आरभ्य लेबनानदेशे प्रायः द्विसहस्रं जनाः मृताः, गतसप्ताहे १,००० जनाः अपि मृताः ।

तदतिरिक्तं स्थानीयसमये अक्टोबर्-मासस्य ५ दिनाङ्के गाजा-पट्टिकायाः ​​स्वास्थ्यविभागेन एकं वक्तव्यं प्रकाशितं यत् विगत-२४ घण्टेषु गाजा-पट्टिकायां इजरायल-सेनायाः कृतेषु त्रीणि सैन्य-कार्यक्रमेषु कुलम् २३ जनानां मृत्योः, ६६ जनानां च मृत्युः अभवत् चोटाः । गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के यदा प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतनः दौरः प्रारब्धः तदा गाजा-पट्ट्यां इजरायल-सैन्य-कार्यक्रमेषु ४१,८२५ प्यालेस्टिनी-जनाः मृताः, ९६,९१० जनाः घातिताः च अभवन्

अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रकाशनं न कर्तुं शक्यते ।