2024-10-06
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
केषां औषधानां प्रतिपूर्तिः कर्तुं शक्यते ? अहं राष्ट्रियचिकित्साबीमा औषधसूचीं कुत्र पश्यितुं शक्नोमि? अत्र राष्ट्रियचिकित्साबीमाप्रशासनात् उत्तरम् आगच्छति
चिकित्साबीमाप्रतिपूर्तिवर्गेषु कवर्गस्य खवर्गस्य च किं अर्थः? राष्ट्रीयमूलचिकित्साबीमा औषधसूचौ कानि औषधानि न समाविष्टानि सन्ति? जनस्य चिन्तासु केन्द्रीकृत्य राष्ट्रियचिकित्साबीमाप्रशासनेन अद्यैव उत्तराणि प्रदत्तानि।
राष्ट्रियचिकित्साबीमाप्रशासनस्य आँकडानि दर्शयन्ति यत् सम्प्रति, राष्ट्रियचिकित्साबीमा औषधसूचीयां पाश्चात्यौषधानां चीनीयपेटन्टौषधानां च संख्या ३,०८८ यावत् वर्धिता अस्ति, अधिकाधिकानि ट्यूमरचिकित्साऔषधानि दुर्लभरोगौषधानि च सूचीपत्रे समाविष्टानि सन्ति
समाचारानुसारं चिकित्साबीमा औषधसूचीयां पाश्चात्यौषधानि चीनीयपेटन्टौषधानि च क, ख इति द्वयोः वर्गयोः विभक्ताः सन्ति ।"क-वर्गस्य औषधानि" ।एतत् तान् औषधान् निर्दिशति ये चिकित्साचिकित्सायाः कृते आवश्यकाः सन्ति, तेषां व्यापकरूपेण उपयोगः भवति, निश्चिताः चिकित्साप्रभावाः सन्ति, समानौषधेषु मूल्यं वा चिकित्साव्ययः न्यूनः भवतियदा बीमाकृतः व्यक्तिः एतादृशानि औषधानि उपयुङ्क्ते तदा पूर्णराशिः प्रतिपूर्तिव्याप्तौ समाविष्टुं शक्यते, ततः निर्धारितप्रमाणानुसारं प्रतिपूर्तिः कर्तुं शक्यते
"ख वर्गस्य औषधानि" ।एतत् तान् औषधान् निर्दिशति ये नैदानिकचिकित्सायाः कृते उपलभ्यन्ते, निश्चिताः चिकित्साप्रभावाः सन्ति, तथा च समानौषधेषु "ए श्रेणी औषधानां" अपेक्षया मूल्ये वा चिकित्साव्ययस्य वा किञ्चित् अधिकं भवतियदा बीमाकृताः एतादृशानि औषधानि उपयुञ्जते तदा तेषां स्वस्य जेबतः निश्चितं भागं दातव्यं भवति, शेषभागः प्रतिपूर्तिव्याप्तेः अन्तर्भवति, ततः निर्धारितप्रमाणानुसारं प्रतिपूर्तिः भविष्यति
प्रासंगिकविनियमानाम् अनुसारं, ये औषधाः राष्ट्रियचिकित्साबीमा औषधसूचीयां न समाविष्टाः सन्ति, तेषु औषधेषु मुख्यतया पौष्टिकप्रभावः भवति यौनकार्यं वर्धयति , केशक्षयस्य, वजनक्षयस्य, सौन्दर्यीकरणस्य, धूम्रपानस्य निवृत्तेः, मद्यस्य निवृत्तेः इत्यादीनां औषधानां, येषां निदानस्य चिकित्सायाश्च वस्तूनाम् अन्यकारणानां च कारणेन पृथक् शुल्कं ग्रहीतुं न शक्यते; तत्परीकरणं, तथा च विभिन्नानि फलस्वादयुक्तानि सज्जीकरणानि (विशेषपरिस्थितौ बालौषधानि विहाय) ), बकल-उपकरणं तथा मौखिक-उफन-उपकरणं (विशेषपरिस्थितौ विहाय), इत्यादीनि औषधानि ये मूलभूत-चिकित्साबीमा-औषध-विनियमानाम् अनुपालनं न कुर्वन्ति
राष्ट्रीयचिकित्साबीमा औषधसूचीं कथं पश्यितव्यम्? संवाददाता ज्ञातवान् यत् राष्ट्रियचिकित्साबीमाप्रशासनस्य wechat सार्वजनिकखातेन राष्ट्रियचिकित्साबीमा औषधसूचीप्रश्नकार्यं प्रारब्धम् अस्ति तथा च औषधं चिकित्साबीमासूचीपत्रस्य, तस्य औषधस्य व्याप्तेः अन्तः अस्ति वा इति ज्ञातुं अन्वेषणं क्लिक् कुर्वन्तु वर्गीकरणं, तथा विशिष्टप्रतिपूर्तिवर्गाः अन्यविस्तृतसूचनाः च।