2024-10-06
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मूलशीर्षकम् : एकः पुरुषः स्वस्य मोबाईल-फोनं त्यक्त्वा पुलिस-सहायतां याचितवान्, परन्तु अप्रत्याशितरूपेण ६ वर्षाणि यावत् लापता आसीत् स्वस्य बन्धुजनं प्राप्तवान् ।
जिमु न्यूज रिपोर्टर वांग जुन
संवाददाता हे झोउडी लियू जिंग
तस्य पुरुषस्य मोबाईलफोनस्य हानिः जातः ततः परं सः पुलिसैः सहाय्यं याचितवान् पुलिसैः तस्य परिवारेण सम्पर्कः कृतः, अप्रत्याशितरूपेण ज्ञातं यत् सः ६ वर्षपूर्वं गृहात् निर्गतवान्। परदिने तस्य पुरुषस्य परिवारजनाः तस्य पुनः मिलनार्थं पुलिस-स्थानम् प्रति त्वरितम् अगच्छन् । अद्यतने वुहाननगरपालिकाजनसुरक्षाब्यूरो इत्यस्य हान्याङ्गजिल्लाशाखायाः कुइवेइपुलिसपदाधिकारिणः "आकस्मिकरूपेण" पुलिसघटनायाः समये एकस्य लापतापुरुषस्य परिवारेण सह सम्पर्कं कर्तुं साहाय्यं कृतवन्तः, अन्ततः परिवारः पुनः मिलितः
"सहचरः पुलिस, मम मोबाईलफोनः नष्टः अस्ति, कृपया मम साहाय्यं कुरुत!" तत् अन्वेष्टुं पुलिस तस्य साहाय्यं करिष्यति स्म।
कर्तव्यनिष्ठः पुलिसकर्मचारी सहायकपुलिसः च लियू शेङ्गः झाङ्गमहोदयस्य स्वागतं कृतवन्तः । लियू शेङ्गः झाङ्गमहोदयाय उष्णजलं मध्याह्नभोजनपेटिकां च आनयत्, तस्य स्थितिं च पृष्टवान् । झाङ्गमहोदयेन प्रदत्तायाः सूचनायाः आधारेण पुलिसैः तस्य भगिन्याः झाङ्गमहोदयायाः सङ्ख्यां डायल कृता ।
"वास्तवमेव? किं वास्तवमेव सः?" सुश्री झाङ्गः पुलिसं न्यवेदयत् यत् तस्याः भ्राता ६ वर्षपूर्वं गृहं त्यक्त्वा तस्य सम्पर्कं त्यक्तवान्। झाङ्गमहोदयायाः माता वृद्धा, दुर्बलस्वास्थ्यं च अस्ति, सा च तस्य विषये सर्वदा वदति । झाङ्गमहोदया पुलिसं तत् पुरुषं त्यक्त्वा तत्क्षणमेव आगता।
अक्टोबर्-मासस्य प्रथमे दिने प्रातः १:३५ वादने झाङ्ग-महोदया तस्याः पतिना सह अन्यस्थानात् रात्रौ एव वुहान-नगरं गतवन्तौ । तेषां मिलनमात्रेण झाङ्गमहोदया स्वभ्रातरं परिचितवती । "एतावन्तः वर्षाणि यावत् अहं तं न दृष्टवान्, अद्यापि अहं तं परिचिनोमि!"
सुश्री झाङ्ग इत्यनेन उक्तं यत् तस्याः भ्राता तुच्छविषयेषु गृहं त्यक्त्वा सम्पर्कं त्यक्तवान् अस्मिन् काले तस्य परिवारः सर्वत्र अन्वेषणं कृतवान् परन्तु अप्रत्याशितरूपेण पुलिसैः तस्य अन्वेषणार्थं साहाय्यं कृतम्।
"अहं तत्क्षणमेव मम परिवाराय निवेदितवान् यत् अहं सुरक्षितः अस्मि। अहम् एतत् अवकाशं मम भ्रात्रा सह व्यतीतवान्!"