xiyin ipo कृते त्वरितम्, संस्थापकः xu yangtian निवेशकान् मिलितुं अमेरिकादेशं गमिष्यति
2024-10-06
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अधुना एव shein इति संस्था लण्डन्-नगरस्य ipo-इत्यस्य दिशि बहुधा गमनम् अकरोत् । अक्टोबर् ५ दिनाङ्के बीजिंगसमये वालस्ट्रीट् जर्नल् इति पत्रिकायाः प्रतिवेदनानुसारं विषये परिचिताः जनाः अवदन् यत् यथा यथा फैशनविशालकायः shein लण्डन्नगरे स्वस्य सूचीकरणस्य समीपं गच्छति तथा तथा आगामिसप्ताहे कम्पनीयाः कार्यकारीणां सम्भाव्य अमेरिकीनिवेशकैः सह मिलनस्य अपेक्षा अस्ति।
बृहत् संस्थागतनिवेशकानां कृते एषः तेषां प्रथमः अवसरः भविष्यति यत् तेषां कृते xiyin इत्यस्य संस्थापकं मुख्यकार्यकारी च xu yangtian इत्यनेन सह मिलितुं शक्यते, यः दुर्लभतया एव सार्वजनिकरूपेण दृश्यते।
investing.com इत्यस्य प्रतिवेदनानुसारं 3 अक्टोबर् दिनाङ्के: “ऑनलाइन-फैशन-विक्रेता shein-इत्येतत् लण्डन्-नगरे स्वस्य प्रारम्भिक-सार्वजनिक-प्रस्तावस्य (ipo) उन्नतिं कर्तुं अनौपचारिक-रोडशो-श्रृङ्खलायाम् माध्यमेन यूरोपे सम्भाव्य-निवेशकैः सह सम्पर्कं कर्तुं सज्जा अस्ति चीनदेशे अधुना मुख्यालयं सिङ्गापुरे अस्ति, यूके-देशस्य वित्तीय-आचरण-प्राधिकरणात् (fca) विपण्य-पदार्पणार्थं अनुमोदनस्य प्रतीक्षां कुर्वन् अस्ति” इति ।
विषये परिचिताः जनाः अवदन् यत् जू याङ्गटियनः ज़ीयिन्-सीएफओ गुई लेइ च सोमवासरे यूके-देशे कम्पनीयाः वैश्विकनिवेशकानां च मध्ये अनौपचारिकसमागमस्य दौरं प्रारब्धवन्तौ यत् कम्पनीयाः विकासस्य सम्भावनासु चुनौतीषु च चर्चां कर्तुं, तथैव शीयिन् इत्यस्य प्रारम्भिकजनतायाः विषये निवेशकानां मतं च चर्चां कृतवन्तः प्रस्तावना (ipo)। अमेरिकी-समागमस्य अनन्तरं क्षयिन्-कार्यकारीः निवेशकान् मिलितुं, सभायाः दौरं च समाप्तुं मध्यपूर्व-एशिया-देशयोः यात्रां कर्तुं शक्नुवन्ति ।
गतवर्षस्य अन्ते क्षयिन् इत्यस्य अमेरिकादेशे सूचीकरणस्य योजना असफलतां प्राप्तवती । कम्पनी मूलतः अमेरिकीप्रतिभूतिविनिमयआयोगाय (sec) गुप्तरूपेण ipo-आवेदनं प्रदत्तवती, परन्तु विषये परिचिताः जनाः अवदन् यत् sec इत्यनेन xiyin इत्यस्मै उक्तं यत् एजन्सी केवलं xiyin इत्यस्मै सार्वजनिकरूपेण ipo-आवेदनं दातुं अनुमतिं दातुं विचारयिष्यति इति।
सम्भाव्यसूचीकरणस्य सज्जतायै ज़ीयिन् विश्वस्य सर्वकारेभ्यः अधिकाधिकं निरीक्षणस्य अधीनम् अभवत् । न्यूयॉर्क-नगरस्य बहुअर्ब-डॉलर्-मूल्यकस्य सूचीकरणस्य विफलतायाः अनन्तरं ज़ीयिन् लण्डन्-नगरस्य सूचीकरणं अन्वेष्टुं प्रवृत्तः ।
अस्मिन् वर्षे जूनमासस्य आरम्भे shein इत्यनेन गोपनीयदस्तावेजाः ब्रिटिशविपण्यनियामकस्य समक्षं प्रदत्ताः, लण्डन्नगरे सूचीकरणप्रक्रिया च आरब्धा । लण्डन्नगरे सम्भाव्यसूचीकरणं shein इत्यस्य रणनीत्यां परिवर्तनं प्रतिनिधियति। परन्तु अधुना यावत् चीनप्रतिभूतिनियामकआयोगेन (csrc) अनुमोदितायां विदेशेषु ipo उम्मीदवारसूचौ shein अद्यापि न दृश्यते।
सम्प्रति shein इत्यस्य वित्तीयविवरणं सार्वजनिकं नास्ति । वालस्ट्रीट् जर्नल् इत्यस्य पूर्वप्रतिवेदनानुसारं २०२३ तमे वर्षे ज़ीयिन् इत्यस्य राजस्वं प्रायः ३२ अरब अमेरिकीडॉलर् भविष्यति, तस्य लाभः १.६ अब्ज अमेरिकीडॉलर् भविष्यति । अस्मिन् वर्षे आरम्भे शीयिन् इत्यनेन २०२४ तमे वर्षे राजस्वस्य वृद्धिः प्रायः ३०% भविष्यति, तस्य स्थाने विगतकेषु वर्षेषु ४०% वृद्धिः भविष्यति अनुपालनप्रयत्नाः अस्मिन् वर्षे कम्पनीयाः राजस्ववृद्धिं अधिकं न्यूनीकर्तुं शक्नुवन्ति
पाठ |.रिपोर्टर शेन झाओ