समाचारं

लूपहोल् प्लग कृत्वा चिकित्सासौन्दर्य-उद्योगं सम्यक् कुर्वन्तु

2024-10-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव लान्झौ-नगरे, गांसु-प्रान्ते चिकित्सा-सौन्दर्य-औषधानां अवैध-विक्रयणं ज्ञात्वा, इन्जेक्शन-युक्तस्य बोटुलिनम-विष-प्रकारस्य ए-प्रकारस्य विविधब्राण्डस्य ३१,००० तः अधिकाः टुकडाः जप्ताः, अन्यत्रिप्रकारस्य च चिकित्सा-उपकरणानाम्, यस्य मूल्यं एककोटि-युआन्-अधिकं सम्बद्धम् अस्ति, येन उत्तेजितम् सामाजिक चिन्ता।
अन्तिमेषु वर्षेषु उपभोक्तृणां “सुरूपस्य” अनुसरणार्थं उत्साहः वर्धितः अस्ति । केचन अवैधचिकित्सासौन्दर्यसंस्थाः बेईमानव्यापारिणः च धनं प्राप्तुं अवसरं गृह्णन्ति, योग्यतां विना सौन्दर्यसेवाः प्रदास्यन्ति, अनौपचारिकमार्गेभ्यः "त्रयः नोस्" उत्पादाः अपि क्रियन्ते, येन उपभोक्तृभ्यः स्वास्थ्यजोखिमाः आनयन्ति तथा च उपभोक्तृविवादानाम् "कठिनतमः प्रभावितः क्षेत्रः" भवति
चिकित्सासौन्दर्य-उद्योगे अराजकतायाः मूलकारणं उद्योगस्य पर्यवेक्षणस्य अभावः, असैय्यव्यापाराणां लाभार्थी मानसिकता च अस्ति एकतः चिकित्सासौन्दर्य-उद्योगस्य पर्यवेक्षणे बहवः लूपहोल्स् सन्ति, येन केचन बेईमानव्यापाराः पर्यवेक्षणं सहजतया परिहरन्ति, अवैधकार्यं च कुर्वन्ति, अपरतः केचन व्यापाराः उच्चलाभस्य अनुसरणार्थं स्वास्थ्यस्य अवहेलनां कुर्वन्ति उपभोक्तृणां अधिकारान् च नकली-अल्प-उत्पादानाम् उत्पादनं विक्रयणं च। चिकित्सासौन्दर्य-उद्योगे अराजकतायाः निवारणाय विभागीय-पर्यवेक्षणस्य, उद्योगस्य आत्म-अनुशासनस्य, उपभोक्तृ-निवारणस्य च सह-शासन-प्रतिमानस्य निर्माणं तात्कालिकम् अस्ति
विभागीयपरिवेक्षणं सुदृढं करणीयम्। चिकित्सासौन्दर्यसेवा-उद्योगस्य कानूनी-नियामक-व्यवस्थायां सुधारः करणीयः, चिकित्सा-सौन्दर्य-उत्पादानाम् गुणवत्ता-मानकाः अनुमोदन-प्रक्रियाः च स्पष्टाः भवेयुः, चिकित्सकानाम् पर्यवेक्षणं प्रबन्धनं च सुदृढं कर्तव्यम्, तथा च चिकित्सा-सौन्दर्य-संस्थाः ये अयोग्याः सन्ति अथवा तेषां परे कार्यं कुर्वन्ति व्याप्तिः नियमानुसारं प्रतिबन्धितव्या। चिकित्सासौन्दर्यविपण्यस्य दैनिकपर्यवेक्षणं कानूनप्रवर्तननिरीक्षणं च सुदृढं कुर्वन्तु, तथा च चिकित्सासौन्दर्यपदार्थानाम् अवैधनिर्माणं, विक्रयणं, उपयोगं च भृशं दमनं कुर्वन्तु। उपभोक्तृणां भ्रामकं मिथ्याप्रचारं, अतिप्रचारं च न भवतु इति चिकित्सासौन्दर्यविज्ञापनस्य पर्यवेक्षणं कठोरतरं भवितुमर्हति।
चिकित्सासौन्दर्यसंस्थाः आत्मअनुशासनं सुदृढं कुर्वन्तु। उत्पादगुणवत्ताप्रबन्धनव्यवस्थां स्थापयन्तु, सुधारयन्तु च येन सुनिश्चितं भवति यत् प्रयुक्ताः उत्पादाः प्रासंगिकराष्ट्रीयमानकानां अनुपालनं कुर्वन्ति तथा च "त्रि नो" उत्पादानाम् क्रयणं परिहरन्ति। चिकित्साकर्मचारिणां प्रशिक्षणं प्रबन्धनं च सुदृढं कुर्वन्तु, तेषां व्यावसायिकतां उत्तरदायित्वस्य च भावनां सुधारयन्तु, चिकित्सासौन्दर्यसेवाप्रक्रियायाः मानकीकरणं च कुर्वन्तु।
चिकित्सासौन्दर्यस्य सारः चिकित्सा अस्ति यदि भवन्तः सावधानाः न भवन्ति तर्हि तस्य क्षतिः अपरिवर्तनीयः भविष्यति। अतः चिकित्सासौन्दर्यसेवाप्राप्तेः पूर्वं उपभोक्तृभिः चिकित्सासौन्दर्यसंस्थायाः योग्यतां उत्पादान् च सावधानीपूर्वकं अवगत्य नियमितचिकित्सासौन्दर्यसंस्थां चिन्वन्तु। तत्सह, सम्यक् सौन्दर्य-उपभोग-दृष्टिकोणं स्थापयन्तु, सावधानीपूर्वकं चयनं कुर्वन्तु, स्व-आवश्यकतानां आधारेण तर्कसंगततया उपभोगं कुर्वन्तु, अन्ध-प्रवृत्तेः अनुसरणं, सुरक्षा-उपेक्षां च परिहरन्तु सौन्दर्यसेवाः प्राप्य विवादस्य सन्दर्भे स्वस्य वैधाधिकारस्य हितस्य च रक्षणार्थं चिकित्सा अभिलेखाः, भुक्तिवाउचराः इत्यादीनि सामग्रीनि अवश्यं स्थापयितव्याः (अस्य लेखस्य स्रोतः : आर्थिकदैनिकलेखकः गेङ्ग दण्डन्)
अधिकसूचनार्थं वा सहकार्यार्थं वा चीन आर्थिकजालस्य आधिकारिकं wechat (नाम: चीन आर्थिकजाल, id: ourcecn) अनुसरणं कुर्वन्तु
स्रोतः आर्थिक दैनिक
प्रतिवेदन/प्रतिक्रिया