"नवस्य कृते पुरातनस्य व्यापारः" अवकाशस्य प्रभावं योजयति चोङ्गकिंगस्य वाहनस्य उपभोगः लघु पराकाष्ठां प्राप्नोति
2024-10-06
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"चोङ्गकिङ्ग् इत्यनेन व्यापार-नीतिः प्रवर्तयितुं अनन्तरं नूतनानां कारानाम् प्रतिस्थापनं पूर्वापेक्षया बहु सस्ता अस्ति। अहं मन्ये यत् अधुना कार-क्रयणस्य उत्तमः समयः अस्ति।" परिवारं liangjiang new district automobile expo center इत्यत्र कारं दृष्ट्वा समये समये विक्रयकर्मचारिभ्यः पृच्छति स्म वाहनस्य मूल्यं, बैटरी जीवनम् इत्यादीनि।
राष्ट्रीयदिवसस्य पूर्वसंध्यायां चोङ्गकिङ्ग्-नगरेण कार-प्रतिस्थापनस्य नवीकरण-बाजार-प्रचारस्य च कृते अतिरिक्तं २५ कोटि-युआन्-रूप्यकाणां बजटं निरन्तरं कृतम् । विगतदिनेषु संवाददातारः अनेकेषां कारविक्रयभण्डारं गत्वा ज्ञातवन्तः यत् "पुराण-नव"-नीतेः अवकाश-प्रभावस्य च अन्तर्गतं कार-विपण्येन लघु-उपभोग-उत्साहः आरब्धः, विशेषतः नूतन-ऊर्जा-वाहन-विक्रय-विपण्यं तापितं जातम् | अप महत्त्वपूर्णतया।
“अस्मिन् वर्षे राष्ट्रियदिवसः विशेषतया व्यस्तः अस्ति, तत्र २० तः ३०% अधिकाः आदेशाः सन्ति।”
अक्टोबर्-मासस्य ४ दिनाङ्कस्य अपराह्णे हेलो-शॉपिङ्ग्-उद्याने अविता-अनुभव-केन्द्रे कारं द्रष्टुं आगच्छन्तः जनानां अनन्त-धारा आसीत् "अस्मिन् वर्षे राष्ट्रियदिवसः विशेषतया व्यस्तः अस्ति। २० तः ३०% अधिकाः आदेशाः सन्ति। मुख्यः आदेशप्रवाहः अधिकसहायतायुक्तानां नूतनानां ऊर्जावाहनानां, चतुरप्रौद्योगिकीनां च कृते अस्ति।
"मया सर्वदा मम कारस्य प्रतिस्थापनस्य योजना अस्ति। बहुकालपूर्वं न, चोङ्गकिङ्ग् इत्यनेन कारप्रतिस्थापनस्य अनुदानार्थं अतिरिक्तं २५ कोटि युआन् बजटं कृतम्, अतः अहम् एतत् अवसरं स्वीकृत्य नागरिकः झाओ रुइक्सी यस्मिन् दिने "अविता ०७" इत्यस्य आदेशं दत्तवान् तस्मिन् दिने सः दृष्टवान् यानं ।
झाओ रुइक्सी इत्यनेन संवाददातृणां कृते काश्चन गणनाः कृताः: सः यत् पुरातनं कारं स्क्रैप् कृतवान् तत् राष्ट्रियतृतीय उत्सर्जनमानकयात्रीकारस्य अस्ति, तथा च क्रीतं नूतनं कारं "वाहनक्रयणकरस्य न्यूनीकरणं मुक्तिं च सहितं नवीन ऊर्जावाहनमाडलस्य सूचीपत्रे" समाविष्टम् अस्ति उद्योगसूचनाप्रौद्योगिकीमन्त्रालयः, २०,००० युआन्-रूप्यकाणां अनुदानं च भोक्तुं शक्नोति ।
हेलो शॉपिङ्ग् पार्क् इत्यत्र स्थितेन टेस्ला-भण्डारेण अपि कारक्रयणस्य उपभोगस्य च उल्लासः अभवत् ।
"राष्ट्रीयदिवसस्य अवकाशः सर्वदा कारविक्रयणस्य प्रमुखः समयः आसीत्। अस्मिन् वर्षे चोङ्गकिंग्-नगरे प्रतिस्थापन-अनुदानं भवति, गतवर्षस्य समानकालस्य तुलने भण्डारे प्रवेशं कुर्वन्तः ग्राहकाः महतीं वृद्धिं प्राप्तवन्तः संवाददातारः।
“चोङ्गकिंगस्य वाहनप्रतिस्थापनस्य नवीकरणस्य च अनुदाननीतेः अनुसारं, विक्रयणार्थं कस्यापि टेस्ला-माडलस्य क्रयणकाले भवान् १२,००० युआन्-अनुदानस्य आनन्दं लभते भवन्तः पञ्चवर्षपर्यन्तं अनुदानं भोक्तुं शक्नुवन्ति” इति "वार्षिकव्याजमुक्त" नीत्या उपभोक्तारः कारक्रयणकाले २००० युआन्-अधिकं न्यूनं मासिकं भुक्तिं दातुं शक्नुवन्ति
विगतमासे वा चोङ्गकिङ्ग्-नगरस्य टेस्ला-भण्डारेषु प्रतिस्थापनद्वारा नूतनानि कार-क्रयणं कृतवन्तः उपयोक्तारः कुलविक्रयस्य ५०% अधिकं भागं कृतवन्तः, परामर्शार्थं भण्डारं गच्छन्तीनां ग्राहकानाम् संख्या च तुलने प्रायः २०% वर्धिता गतवर्षस्य अपि एतादृशी एव अवधिः।
कारकम्पनयः अतीव आकर्षकमूल्येषु बहवः छूटाः प्रारब्धवन्तः
राष्ट्रदिवसस्य समये कारकम्पनीभिः आरब्धाः प्राधान्यक्रियाकलापाः विपण्यां अन्यं "अग्निम्" योजयन्ति स्म ।
"अस्माभिः ४५,००० युआन् मूल्यस्य ७-स्तरीयं उपहार-सङ्कुलं प्रारब्धम्। पुरातन-नवीन-सहायता-नीतेः अतिरिक्तं वयं निर्माता-प्रतिस्थापन-सहायता, त्रि-शक्ति-वारण्टी, रियायती-रक्षणं, अन्यसेवाः च प्रदामः। chongqing yuda automobile expo flagship store ) प्रभारी व्यक्तिः अवदत् यत् विगतदिनद्वये दशाधिकाः उपभोक्तारः स्वकारं ग्रहीतुं भण्डारं आगतवन्तः।
"अहं स्वयं चङ्गन् ऑटोमोबाइलस्य स्वामी अस्मि, तथा च अहं कियुआन् इत्यस्य रूपं डिजाइनं च प्राधान्यं ददामि। प्रतिस्थापनस्य आयोजनस्य लाभं गृहीत्वा भण्डारस्य छूटस्य च लाभं गृहीत्वा अहं प्रायः ३०,००० युआन् रक्षितुं शक्नोमि, मूल्यं च मम कृते अतीव आकर्षकम् अस्ति पत्रकारं न्यवेदयत्।
लिआङ्गजियाङ्ग न्यू एरिया ऑटोमोबाइल एक्स्पो केन्द्रे एआईटीओ अधिकृत उपयोक्तृकेन्द्रे अपि अवकाशदिवसस्य छूटं प्रारब्धम्, येन बहवः उपभोक्तारः आगत्य कारं द्रष्टुं आकर्षितवन्तः। "इन्स्ट्रूमेण्ट्-पटलः, केन्द्र-कन्सोल्, यात्रिक-मनोरञ्जन-पर्दे च सर्वाणि पङ्क्तिबद्धानि सन्ति, साझेदारी च कर्तुं शक्यन्ते । कारस्य अन्तः स्थानं अतीव विशालं भवति, तथा च वासगृहं मार्गे चालयितुं इव अनुभूयते यः वेन्जी एम ९ द्रष्टुं आगतः, सः निःश्वसति स्म।
भ्रमणकाले संवाददाता ज्ञातवान् यत् अनेके कारविक्रयभण्डाराः उपभोक्तृभ्यः निःशुल्कमूल्यमूल्यांकनं प्रयुक्तकारानाम् प्रतिस्थापनसेवाश्च प्रदातुं व्यावसायिकसेकेण्डहैण्ड्कारमूल्यांककानां व्यवस्थां कृतवन्तः, येन उपभोक्तृभ्यः एकस्मिन् विरामस्थाने नूतनकारानाम् आदानप्रदानं कर्तुं साहाय्यं भवति।
चोङ्गकिङ्ग्-नगरस्य उपभोगनीतयः शीघ्रमेव कार्यान्विताः, येन प्रत्यक्षतया कारविक्रयः १० अरब युआन्-अधिकं यावत् अभवत्
राष्ट्रदिवसस्य अवकाशकाले नीतिविपणयोः मध्ये "द्विपक्षीयः दौर्गन्धः" "सुवर्णनवः रजतदशः च" इति वाहन-उपभोगस्य पराकाष्ठां प्रारभत ।
“अस्मिन् वर्षे अगस्तमासस्य २० दिनाङ्के चोङ्गकिङ्ग् इत्यनेन वाहन-नवीकरण-नवीकरण-अनुदान-नीतेः कार्यान्वयनस्य घोषणा कृता इति वक्तुं शक्यते of the municipal commerce commission introduced that on september 9, the first round of funds उपयोगस्य समाप्तेः अनन्तरं, chongqing शीघ्रं बाजारमागधायाः प्रतिक्रियां दत्तवान् तथा च शीघ्रमेव कारप्रतिस्थापनस्य नवीकरणस्य च विपणनप्रचारं निरन्तरं कर्तुं 250 मिलियन युआनस्य अतिरिक्तबजटं योजितवान्, प्रतिक्रियारूपेण बहुसंख्यकव्यापारसंस्थानां अपेक्षाः तथा च नीतिकार्यन्वयनं रेखातः बहिः अबाधितं च न भवति इति सुनिश्चितं करणीयम्।
नगरीयवाणिज्यआयोगस्य आँकडानि दर्शयन्ति यत् २७ सितम्बर् दिनाङ्कपर्यन्तं कारस्य स्क्रैपिंग तथा प्रतिस्थापनं प्रतिस्थापनं च नीतयः प्रत्यक्षतया कारविक्रयं १० अरब युआन् अधिकं यावत् वर्धितवन्तः, येन नगरस्य आर्थिकवृद्धेः प्रवर्धने महत्त्वपूर्णा भूमिका अस्ति
"पुराण-नव" नीतिः वाहन-उपभोक्तृ-विपण्यस्य लाभं ग्रहीतुं अनुदानस्य उपयोगं करोति, नीति-लाभांशं, विपण्य-लोकप्रियतां च गृहीतुं वाहन-कम्पनीभिः मुख-उत्थापन-नवीन-माडल-प्रक्षेपणम् अपि त्वरितम् अस्ति अपूर्ण-आँकडानां अनुसारं सेप्टेम्बरमासे ४० तः अधिकाः नवीनाः, मुखाकृतिः च काराः विपण्यां प्रक्षेपिताः ।
उद्योगस्य अन्तःस्थैः उक्तं यत् अधुना "स्वर्णनवः रजतदश" इति कालखण्डे कारविक्रयस्य चरमऋतुः अस्ति, यत् "ट्रेड-इन" अनुदानस्य योजनेन सह उपभोक्तृन् आकर्षयितुं भण्डाराणां कृते अनुकूलम् अस्ति , वर्षस्य उत्तरार्धे कारक्रयणसहायता इत्यादीनां नीतयः, अस्मिन् वर्षे "सुवर्णनव-रजतदश" इत्यस्य विपण्यप्रदर्शनं पूर्वकालानाम् अपेक्षया महत्त्वपूर्णं भवितुम् अर्हति
नई चोंगकिंग-चोंगकिंग दैनिक संवाददाता qiu xiaoya
मूलशीर्षकम्: "नवस्य कृते पुरातनस्य व्यापारः" प्लस् अवकाशप्रभावः चोङ्गकिंग-वाहन-उपभोगं लघु-पराकाष्ठां प्राप्तवान् अस्ति