समाचारं

जॉर्जः - पेसर्स् विरुद्धं केन्द्रे बोशं क्रीडन् हीट् सः क्षणः आसीत् यदा लीगः यथार्थतया परिवर्तितः

2024-10-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंगसमये अक्टोबर् ६ दिनाङ्के 76ers अग्रेसरः पॉल जॉर्जः अद्यैव स्वस्य पॉडकास्ट् अपडेट् कृतवान्, यस्मिन् सः अवदत् यत् यदा स्वस्य पूर्वदलस्य, इण्डियाना पेसर्स् इत्यस्य विरुद्धं क्रीडति स्म, तदा हीट् क्रिस बोश इत्यस्य केन्द्रं क्रीडितुं दत्त्वा एनबीए परिदृश्यं परिवर्तयति स्म

जॉर्जः अवदत् यत् - "यदा वयं हीट्-क्रीडां क्रीडितवन्तः तदा ते बोश-इत्येतत् ५ मध्ये स्थापितवन्तः, अहं मन्ये तदा एव लीगः यथार्थतया परिवर्तितः। यतः वयं अन्तिमेषु दलेषु अन्यतमाः आसन् येषु अद्यापि द्वौ बृहत्पुरुषौ प्रयुक्तौ, यथा डेविड् वेस्ट्, रॉय हिबर्ट् च न सन्ति त्रिबिन्दुशूटराः केवलं मध्यपरिधिशूटिंग् इत्यत्र एव उत्तमाः सन्ति ।

"रक्षात्मकरूपेण हीट् अस्माभिः सह युद्धं कुर्वन् आसीत् यावत् ते क्रिस बोशं ५ मध्ये स्थापयन्ति स्म तथा च चतुर्भिः परिधिक्रीडकैः सह क्रीडां क्रीडन्ति स्म, यत् तेषां रणनीतिः आसीत् पेसर्स्-क्लबं पराजयितुं। तस्मिन् समये, तत् पेसर्स्-क्लबं पराजयितुं आसीत् । लेखकस्य खाका।

"तदा वयं हॉक्स्-क्लबस्य अपि एतादृशी स्थितिं दृष्टवन्तः। ते पेरो एण्टिक् ५ मध्ये स्थापितवन्तः, सः च बृहत् पुरुषः अस्ति यः शूटिंग् कर्तुं शक्नोति। अल हॉर्फोर्डः ५ मध्ये आसीत्, सः च बृहत् पुरुषः अस्ति यः शूटिंग् कर्तुं शक्नोति। एतेन अस्माकं महती कष्टं जातम् .अधुना, एतत् सर्वेषां दलानाम् लक्ष्यं जातम् अस्ति यत् भवतः एकः बृहत् पुरुषः आवश्यकः यः शूटिंग् कर्तुं शक्नोति।

"तस्य परिवर्तनस्य श्रेयः वयं (पेसर्स्) बहु गृह्णामः। सः इण्डियाना पेसर्स्-दलः क्रीडायाः विकासे महतीं भूमिकां निर्वहति स्म।"

स्रोतः : एनबीए आधिकारिकजालस्थलम्

प्रतिवेदन/प्रतिक्रिया