चन्द्रस्य अवरोहणसूटस्य पदार्पणं चीनस्य आत्मविश्वासं दर्शयति
2024-10-06
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यैव चीन-मानवयुक्त-अन्तरिक्ष-इञ्जिनीयरिङ्ग-कार्यालयेन चन्द्र-अवरोहण-सूटस्य नामकरण-अभियानं जनसामान्यं प्रति आरब्धम्, प्रथमवारं चीनीय-चन्द्र-अवरोहण-सूटस्य स्वरूपं च प्रकटितम् नेटिजन्स् सक्रियरूपेण सन्देशान् त्यक्तवन्तः, स्टार आर्मर, तियान्यी, मूनलाइट् ट्रेजर बॉक्स इत्यादीनि अद्वितीयनामानि च क्रमेण प्रकाशितानि । चन्द्रारोहणसूटस्य एतत् पदार्पणं, यत् समग्रजनानाम् उत्साहं प्रज्वलितवान्, चीनस्य दृढं आत्मविश्वासं प्रदर्शितवान्
एषः आत्मनिर्भरतायाः आत्मनिर्भरतायाः च आधारेण प्रौद्योगिकी-आत्मविश्वासः अस्ति ।
अन्तरिक्षसूटाः मानवयुक्तानां अन्तरिक्षमिशनानाम् आवश्यकाः सुरक्षासाधनाः सन्ति, येन अन्तरिक्षयात्रिकाणां कृते जीवनसमर्थनं, परिचालनसमर्थनं च प्राप्यते । सम्प्रति विश्वस्य कतिपयेषु देशेषु एव अन्तरिक्षसूटस्य स्वतन्त्रतया विकासस्य क्षमता वर्तते, तेषु चीनदेशः अपि अन्यतमः अस्ति । चीनस्य केबिन-अन्तर्गत-अन्तरिक्ष-सूटेन ३५ अन्तरिक्षयात्रिकान् सुरक्षिततया अन्तरिक्षे अन्तः बहिः च अनुरक्षणं कृतम् अस्ति, तस्य स्वतन्त्रतया विकसित-प्रथम-द्वितीय-पीढीयाः "उड्डयन-बाह्य-अन्तरिक्षसूट्-इत्यनेन १७ अन्तरिक्षयात्रिकाणां ३३ जनानां च समर्थनं कृतम् अस्ति यत् ते १७ वाहनाभ्यन्तरे क्रियाकलापाः सफलतया कर्तुं शक्नुवन्ति, यत् एकं शक्तिशाली अस्ति यत् इदं सुनिश्चितं करोति चीनस्य अन्तरिक्षस्थानकस्य निर्माणं कुशलसञ्चालनं च।
चन्द्र-अवरोहण-सूटस्य स्वरूपं प्रथमवारं अनावरणं कृतम्, यत् मम देशस्य अन्तरिक्षसूट-प्रौद्योगिकी विकासस्य नूतन-पदे प्रविष्टा इति चिह्नितवान् |. अस्मिन् प्रदर्शने द्वौ अन्तरिक्षयात्रिकौ झाई झीगाङ्ग्, वाङ्ग यापिङ्ग् च चीनीयचन्द्रस्य अवरोहणसूटं धारयित्वा स्क्वाट् कृत्वा झुकितुं शक्नुवन्ति, यत् प्रौद्योगिकीबोधेन परिपूर्णम् अस्ति चीनीयैः स्वतन्त्रतया डिजाइनं विकसितं च एतत् चन्द्रस्य अवरोहणसूटं हल्कं, लघुकृतं, अत्यन्तं सुरक्षितं च विश्वसनीयं च भवितुम् उद्दिश्यते, एतत् प्रमुखप्रौद्योगिकीनां संख्यां भङ्गयति तथा च व्यापकसुरक्षात्मकवस्त्राणि, विहङ्गमविरोधी चकाचौंधविरोधी खिडकयः, बहुकार्यात्मकं च अनेककटनं च एकीकृत्य स्थापयति -एज प्रौद्योगिकी यथा एकीकृतकन्सोलः तथा न्यूनगुरुत्वाकर्षणवातावरणसन्धिविन्यासः न केवलं चरमचन्द्रवातावरणे अन्तरिक्षयात्रिकाणां कृते आवश्यकजीवनसमर्थनं प्रदातुं शक्नोति, अपितु मानवसूटस्य गतिशीलतायां सुधारं कर्तुं शक्नोति।
चन्द्र-अवरोहण-सूटः चीनस्य मानवयुक्तस्य चन्द्र-अन्वेषण-मिशनस्य चरणबद्ध-परिणामान् प्रदर्शयति तथा च भविष्यस्य वायु-अन्तरिक्ष-उद्योगस्य विकास-संभावनानां विषये आत्मविश्वासयुक्तः दृष्टिकोणः अस्ति अस्मिन् वर्षे चाङ्ग-६-मिशनस्य पूर्णसफलतायाः कारणात् चीनस्य चन्द्र-अन्वेषण-परियोजना अधिका दृढनिश्चया अभवत् । योजनानुसारं वयं २०३० तः पूर्वं चन्द्रे प्रथमं चीनदेशस्य अवरोहणं प्राप्नुमः । मानवयुक्तं चन्द्रारोहणमिशनं सम्पन्नं कर्तुं प्रमुखप्रौद्योगिक्याः रूपेण चन्द्रस्य अवरोहणसूटस्य सार्वजनिकपदार्पणं सूचयति यत् चीनदेशीयाः चन्द्रे अवरोहणस्य लक्ष्यस्य समीपं गच्छन्ति।
एषः राष्ट्रियभावनायां एकीकृतः सांस्कृतिकविश्वासः अस्ति ।
चन्द्रस्य अवरोहणसूटस्य डिजाइनं प्राचीनचीनी-उड्डयनपट्टिकाभिः पारम्परिककवचैः च प्रेरितम् अस्ति । ऊर्ध्वाङ्गयोः अलङ्कारिकमेखलाः सुरुचिपूर्णाः, सुरुचिपूर्णाः च "उड्डयन"-स्ट्रीमर-आकारेण निर्मिताः सन्ति, अधः अङ्गयोः अलङ्कारिकमेखलाः रॉकेटपुच्छज्वालानां आकारेण निर्मिताः सन्ति, उपरि अधः च प्रतिध्वनिताः, उड्डयनमुद्रां निर्मान्ति एतादृशः डिजाइनः पारम्परिकतत्त्वानां आधुनिकप्रौद्योगिक्या सह संयोजनं करोति, तथा च सांस्कृतिकविरासतां दीर्घः इतिहासः, नूतनयुगस्य अभिनवभावना च अस्ति
चन्द्रस्य अवरोहणसूटस्य पदार्पणं चीनदेशः एरोस्पेस् क्षेत्रे उपलब्धीनां साझेदारी कर्तुं, अन्तर्राष्ट्रीयसमुदायेन सह सहकार्यं कर्तुं च इच्छति इति सकारात्मकः संकेतः अस्ति। चीनस्य चन्द्रानुसन्धानपरियोजना समानतायाः, परस्परलाभस्य, शान्तिपूर्णस्य उपयोगः, विजय-विजय-सहकार्यस्य च सिद्धान्तानां पालनम् करोति, अन्तर्राष्ट्रीयचन्द्रवैज्ञानिकसंशोधनस्थानकस्य निर्माणार्थं अन्तर्राष्ट्रीयसमकक्षैः सह चर्चां कर्तुं च इच्छति चीनदेशेन प्रस्तावितायाः अन्तर्राष्ट्रीयचन्द्रवैज्ञानिकसंशोधनस्थानकयोजनायाः कारणात् अनेकेषां देशानाम् अन्तर्राष्ट्रीयसङ्गठनानां च सहभागिता आकृष्टा अस्ति ।
चीनी संस्कृतिः चीनीराष्ट्रस्य उच्चभावनापूर्णं आध्यात्मिकं अनुसरणं सञ्चितवती अस्ति, सांस्कृतिकविश्वासः च नूतनयुगस्य राष्ट्रियभावनायां दीर्घकालं यावत् गहनतया समाकलितः अस्ति चीन मानवयुक्ता अन्तरिक्ष-इञ्जिनीयरिङ्ग कार्यालयेन जनसामान्यं प्रति चन्द्र-अवरोहण-सूट-नामकरण-क्रियाकलापं विमोचितम्, यत् न केवलं सामाजिक-बुद्धिं एकत्र आनयति स्म, जन-सहभागिता च वर्धयति स्म, अपितु स्वप्नानां, साहसिक-अन्वेषणस्य, सहकारि-आक्रमणस्य, विजयस्य च चन्द्र-अन्वेषण-भावनायाः अपि प्रबलतया प्रचारं करोति स्म सम्पूर्णे समाजे सहकार्यं जित्वा .
चीनस्य चन्द्रारोहणसूटस्य पदार्पणं प्रौद्योगिकीप्रदर्शनं चीनस्य आत्मविश्वासस्य च प्रतिबिम्बम् अस्ति। चीनस्य एयरोस्पेस्-उद्योगस्य निरन्तरविकासः सर्वेषां चीनीयजनानाम् राष्ट्रिय-आत्मविश्वासं गौरवं च वर्धयिष्यति, चीनीय-आधुनिकीकरणेन च एकस्य सशक्तस्य देशस्य निर्माणस्य, राष्ट्रिय-कायाकल्पस्य च महत्कारणस्य च व्यापकरूपेण प्रवर्धनार्थं भव्यशक्तिं सङ्गृह्णीयात् |. भविष्ये चीनस्य आत्मविश्वासः अधिकप्रौद्योगिकीचमत्कारेषु परिणमति, ब्रह्माण्डस्य मानवीय-अन्वेषणस्य भव्य-महाकाव्ये अधिकं चीनीय-सङ्गीतं च योगदानं करिष्यति |. (अस्य लेखस्य स्रोतः : आर्थिक दैनिक लेखिका: she huimin)
स्रोतः आर्थिक दैनिक