समाचारं

अङ्कीययुगे अस्माकं गृहस्य रक्षणार्थं ठोसजालसुरक्षारक्षारेखां निर्मायताम्

2024-10-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यत्वे प्रौद्योगिक्याः तीव्रगत्या अन्तर्जालः वायुजलवत् अस्माकं जीवनस्य प्रत्येकस्मिन् कोणे प्रविशति । दैनिकसञ्चारात् आरभ्य वित्तीयव्यवहारपर्यन्तं, ऑनलाइनशिक्षातः उच्चगतिरेलटिकटक्रयणपर्यन्तं अन्तर्जालः सामाजिकविकासाय प्रगतेः च शक्तिशाली इञ्जिनं जातम् परन्तु अन्तर्जालस्य तीव्रविकासेन जालसुरक्षाविषयाः अधिकाधिकं प्रमुखाः अभवन् । अधुना एव राष्ट्रिय-साइबर-सुरक्षा-प्रचार-सप्ताहः समये वर्षा इव आसीत्, यत् साइबर-सुरक्षा-विषये जनानां अवगमनस्य मृत्तिकां पोषयति स्म, साइबर-सुरक्षायाः संयुक्तरूपेण रक्षणार्थं समग्र-समाजस्य उत्तरदायित्वस्य भावं जागृतवान् च |.
साइबरसुरक्षा राष्ट्रियसुरक्षायाः सह सम्बद्धा अस्ति । अद्यतनवैश्वीकरणस्य युगे साइबरस्पेस् देशानाम् स्पर्धायाः सहकार्यस्य च महत्त्वपूर्णं क्षेत्रं जातम् अस्ति । देशस्य महत्त्वपूर्णाः आधारभूतसंरचना, राष्ट्ररक्षासुरक्षा, आर्थिकजीवनरेखा च सर्वे अन्तर्जालस्य उपरि अत्यन्तं निर्भराः सन्ति । साइबर-आक्रमणानि केवलं तान्त्रिकं विषयं न भवन्ति, अपितु राष्ट्रियसुरक्षायाः कृते प्रमुखं खतरा भवितुम् अर्हन्ति । सर्वकारीयजालस्थलेषु आक्रमणं कुर्वतां हैकर्-जनानाम् आरभ्य राज्य-गुप्त-चोरीपर्यन्तं साइबर-सुरक्षा-घटनानां व्याप्तिः, विनाशकारी-शक्तिः च न्यूनीकर्तुं न शक्यते राष्ट्रिय-साइबर-सुरक्षा-प्रचार-सप्ताहस्य आयोजनं विश्वाय दर्शयति यत् मम देशः साइबर-सुरक्षायाः महत्त्वं ददाति तथा च राष्ट्रिय-संप्रभुतायाः, सुरक्षा-विकास-हितस्य च रक्षणार्थं स्वस्य दृढ-संकल्पं प्रतिबिम्बयति |. संजालसुरक्षाप्रचारं शिक्षां च सुदृढं कृत्वा राष्ट्रियजालसुरक्षाजागरूकतां वर्धयित्वा वयं राष्ट्रियजालसुरक्षायाः संयुक्तरूपेण रक्षणार्थं समग्रसमाजस्य शक्तिशालिनीं बलं एकत्रितुं शक्नुमः तथा च देशस्य स्थिरतायाः विकासाय च ठोसजालसुरक्षाबाधां निर्मातुं शक्नुमः।
संजालसुरक्षा आर्थिकविकासेन सह सम्बद्धा अस्ति । अङ्कीय-अर्थव्यवस्थायाः प्रफुल्लितायाः कारणात् अन्तर्जालः आर्थिकक्रियाकलापानाम् महत्त्वपूर्णः वाहकः अभवत् । ई-वाणिज्यम्, वित्तीयप्रौद्योगिकी, बुद्धिमान् निर्माणम् इत्यादीनां उदयमानानाम् उद्योगानां विकासः सुरक्षितविश्वसनीयजालवातावरणात् अविभाज्यः अस्ति एकदा जालसुरक्षायाः समस्या भवति तदा कम्पनीनां महती आर्थिकहानिः भविष्यति, उपभोक्तृणां अधिकारानां हितानाञ्च रक्षणं कठिनं भविष्यति । राष्ट्रीयसाइबरसुरक्षाप्रचारसप्ताहः उद्यमानाम् कृते शिक्षितुं संवादं च कर्तुं मञ्चं प्रदाति, येन ते नेटवर्कसुरक्षानिर्माणं निरन्तरं सुदृढं कर्तुं स्वकीयानां जोखिमनिवारणक्षमतासु सुधारं कर्तुं च प्रेरिताः भवन्ति। तत्सह, जालसुरक्षा-उद्योगस्य विकासाय अपि साहाय्यं करिष्यति, अर्थव्यवस्थायाः निरन्तर-स्वस्थ-विकासाय च दृढं समर्थनं प्रदास्यति |.
साइबरसुरक्षायां जनानां कल्याणं भवति । सामान्यजनानाम् कृते अन्तर्जालः जीवनस्य अनिवार्यः भागः अभवत् । अन्तर्जालद्वारा आनयितानां सुविधानां सेवानां आनन्दं लभन्ते चेदपि वयं विविधजालसुरक्षाजोखिमानां सामनां कुर्मः । ऑनलाइन-धोखाधड़ी, व्यक्तिगतसूचना-लीकेज, मालवेयर-आक्रमणम् इत्यादयः विषयाः जनानां सम्पत्तिसुरक्षायाः व्यक्तिगतगोपनीयतायाः च कृते गम्भीरं खतरान् जनयन्ति । राष्ट्रीयसाइबरसुरक्षाप्रचारसप्ताहः साइबरसुरक्षाज्ञानव्याख्यानानां आयोजनं, प्रचारसामग्रीवितरणं, साइबरसुरक्षाकौशलप्रतियोगितानां संचालनं च इत्यादीनां विविधप्रचारक्रियाकलापानाम् उपयोगं करोति, येन जनसामान्यं प्रति साइबरसुरक्षाज्ञानं लोकप्रियं भवति तथा च तेषां आत्मसंरक्षणजागरूकतां क्षमतां च सुदृढं भवति . जनसमूहः जालजालस्य परिचयः, व्यक्तिगतसूचनायाः सुरक्षायाः रक्षणं, अन्तर्जालस्य सम्यक् उपयोगः च शिक्षेत्, येन ऑनलाइन-जगति स्वस्य वैध-अधिकारस्य, हितस्य च उत्तम-रक्षणं भवति |.
राष्ट्रिय-साइबर-सुरक्षा-जागरूकता-सप्ताहः महत्त्वपूर्ण-रणनीतिक-महत्त्वस्य क्रियाकलापः अस्ति, एतत् राष्ट्रिय-सुरक्षा, आर्थिक-विकासाय, जनानां सुखाय च ठोस-सेतुम् निर्माति | (वाङ्ग ज़ुएजिंग) ९.
प्रतिवेदन/प्रतिक्रिया