समाचारं

विज्ञानकथास्य शूटिंग् कुर्वन् गम्भीरः भवतु - "749 bureau" इत्यस्य समीक्षा।

2024-10-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लेखकः मा जीसी
राष्ट्रदिवसस्य ऋतौ अद्यापि अस्पष्टं यत् कस्य अधिकं बक्स् आफिस अस्ति, परन्तु यदि भवान् पृच्छति यत् कस्य अधिकं "नाटकम्" अस्ति, तर्हि मम भयम् अस्ति यत् विजेता पूर्वमेव चयनितः अस्ति - विज्ञानकथाचलच्चित्रं "749 games" इति निर्देशितम् लु चुआन् तथा वाङ्ग जुङ्काई अभिनीतः।
डौबन् रेटिंग्स् दर्शयति यत् "७४९ ब्यूरो" इति चलच्चित्रस्य उद्घाटनस्कोरः ५.० अस्ति, यत्र ७०,००० तः अधिकाः नेटिजनाः तस्य रेटिंग् कृतवन्तः । अक्टोबर्-मासस्य ३ दिनाङ्के १६:०० वादनपर्यन्तं चलच्चित्रस्य डौबन्-अङ्कः ४.८ अंकाः यावत् न्यूनीभूतः । (चित्रं अन्तर्जालतः आगतं)
अस्य विमोचनस्य प्रथमदिने सर्वोच्चं बक्स् आफिस प्राप्तम्, वेइबो समीक्षाः शीघ्रमेव ध्रुवीकृताः, लु चुआन् वेइबो इत्यत्र "यदि भवतः किमपि अस्ति तर्हि मयि आगच्छतु" इति पोस्ट् कृतवान्, तथा च डौबन् ५.० इत्यस्य न्यूनं स्कोरं दत्तवान्... एतादृशः सजीवः off-screen drama" इति वसन्तमहोत्सवस्य समये प्रदर्शितम् आसीत् । ततः परं किञ्चित् दुर्बलं घरेलुचलच्चित्रविपण्ये एतत् दुर्लभम् अस्ति । अस्य तुलनीयं केवलं "लेखाचोरीविवादः" यदा "कैच् ए बेबी" इति चलच्चित्रं मुक्तम् अभवत् तदा संयोगवशं तस्मिन् विवादे सम्बद्धः व्यक्तिः अपि लु चुआन् आसीत् ।
"७४९ ब्यूरो" इति चलच्चित्रस्य विषये मुखवाणीविवादस्य प्रतिक्रियारूपेण चलच्चित्रस्य निर्देशकः लु चुआन् इत्यनेन प्रतिक्रियारूपेण अक्टोबर् २ दिनाङ्के वेइबो इत्यत्र क्रमशः त्रीणि ब्लॉग्-पोस्ट्-पत्राणि स्थापितानि (चित्रं अन्तर्जालतः आगतं)
येषां चलच्चित्रेषु बक्स् आफिस-मुख-वाणी-प्रवृत्तिः न मेलति, तेषां कृते अहं सर्वदा अनुशंसयामि यत् सामान्याः प्रेक्षकाः प्रतीक्ष्य पश्यन्तु, परन्तु अहं प्रीमियर-दिने टिकटं निश्चितरूपेण क्रीणामि |. यद्यपि चलचित्रस्य गुणवत्ता अत्यन्तं व्यक्तिपरकः विषयः भवति तथापि वाणिज्यिकचलच्चित्रेषु प्रेक्षकाणां अपेक्षाणां प्रबन्धनं तान्त्रिकं कार्यम् अस्ति । चलचित्रं दृष्ट्वा अहं केवलं वक्तुं शक्नोमि यत् प्रतिष्ठायाः क्षयः अन्यायः नास्ति।
सेटिंग्स् इत्यस्य दृष्ट्या उज्ज्वलाः बिन्दवः सन्ति
प्रथमं लाभस्य विषये वदामः ।
"ब्यूरो ७४९" इत्यस्मिन् "रहस्यपूर्णस्य सर्वकारीयसंस्थायाः ब्यूरो ७४९" इत्यस्य सेटिंग् दृष्टिगोचरम् अस्ति ।एतादृशं परिवेशं वस्तुतः विज्ञानकथाचलच्चित्रेषु असामान्यं नास्ति, यथा गतशताब्द्याः पुरातनचलच्चित्रे "men in black" इत्यस्मिन् mib-सङ्गठनम्, अथवा हॉलीवुड्-चलच्चित्रेषु "senior background board" area 52 इति अन्तिमेषु वर्षेषु "त्रिशरीर" तथा "द वाण्डरिंग् अर्थ" इति श्रृङ्खलायाम् आरभ्य सटीकं वक्तुं शक्यते यत्, घरेलुविज्ञानकथाचलच्चित्रेषु दूरदर्शने च एतादृशाः परिवेशाः बहुधा उदारतया च दृश्यन्ते
अहं द्वयोः हस्तयोः कल्पनाशीलस्य स्थानस्य उद्घाटनस्य स्वागतं करोमि।लघुदृष्ट्या विज्ञानकथानिर्माणस्य व्यापकसंभावनाः प्रदाति, विशेषतः परिवारस्य देशस्य च भावनानां विज्ञानकथाभिः सह प्रत्यक्षतया संयोजनस्य सुविधा व्यापकरूपेण एतत् संस्थागतविश्वासस्य सांस्कृतिकविश्वासस्य च अभिव्यक्तिः अपि अस्ति ।अस्मिन् विषये "७४९ गेम्स्" इत्यनेन किञ्चित् विस्तृतं द्वारं उद्घाटितम् इति वक्तुं शक्यते । सः निर्मितस्य "७४९ ब्यूरो" संस्थायाः अनेकाः चीनीयतत्त्वानि सन्ति, यत्र दृश्य-सांस्कृतिक-यान्त्रिक-पक्षाः सन्ति, तथा च केचन लघुक्षणाः अपि सन्ति येन प्रणाल्यां श्रमिकाः स्मितं कुर्वन्ति एतत् साधु, भविष्ये चीनीयविज्ञानकथासु एतत् तत्त्वम् अधिकं भविष्यति इति आशासे।
अस्य सेटिंग् इत्यस्य सद्भावेन अहं प्रायः चलच्चित्रस्य "world view expansion" इति विभागस्य प्रथमचतुर्थांशं रिलेश इत्यनेन दृष्टवान्, यस्मिन् चलच्चित्रे विविधाः समस्याः समायोजिताः आसन्, तथा च घरेलु "men in black" अथवा घरेलु " the "x-men" इत्यस्य अनुवर्तनं तथा च घरेलु "x-files" इत्यस्य अनुवर्तनं भविष्यति।
——घरेलुविज्ञानकथानां विलम्बेन विकसितस्य वर्गस्य कृते एतानि परिपक्वानि विज्ञानकथाचलच्चित्राणि चीनीय उच्चारणेन पुनः प्रदर्शितुं शक्यन्ते चेदपि एषा साधु प्रगतिः।
परन्तु मया न अपेक्षितं यत् चलच्चित्रस्य कृते अद्यापि एकघण्टायाः अधिकं समयः अवशिष्टः अस्ति चेदपि सर्वाधिकं आनन्ददायकः भागः पूर्वमेव समाप्तः आसीत्!
कथानकं पश्यन् थाली इव भवति
अधुना कथानकस्य विषये वदामः ।
सामान्यः कथानकरूपरेखा अतीव सरलः अस्ति : रहस्यमयाः प्राणिनः (पश्चात् परदेशिनः इति प्रकाशिताः) पृथिव्याः कृते धमकीम् अयच्छन्ति, उत्परिवर्तितः बालकः च यः चयनितः अस्ति सः पृथिव्याः उद्धारं करोति एषा सरलं किन्तु प्रभावी रूपरेखा अस्ति या अनेकेषु विज्ञानकथाव्यापारिकचलच्चित्रेषु प्रचलति । मम संदेहः नास्ति यत् "७४९ ब्यूरो" इत्यस्य निर्मातुः एतादृशानि चलच्चित्राणि द्रष्टुं बहु अनुभवः अस्ति, यतः सम्पूर्णं चलच्चित्रं बहु परिचिततत्त्वानि दृश्यानि च एकत्र आनयति: ब्यूरो ७४९ इत्यस्य अभिलेखागाराः "men in black" इत्यस्य स्वप्नं पुनः पश्यन्ति उत्परिवर्तितयुवानां अकादमीयाः परिवेशः "एक्स-मेन" इत्यस्य स्वादेन परिपूर्णः अस्ति; तथा नायकः मा शान् यस्य विश्वस्य उद्धाराय अल्पा रुचिः अस्ति, "नियोन जेनेसिस् इवैन्जेलियन" इत्यस्मिन् अटपटे नायकस्य शिन्जी इकरी इत्यस्य सदृशः एव अस्ति
अतः "सूत्रम्" अत्र अस्ति : वैज्ञानिकसंशोधनार्थं स्वजीवनं जोखिमं कर्तुं इच्छुकस्य वैज्ञानिकसंशोधकस्य प्रतिबिम्बं भवितुमर्हति, अतः महिलावैज्ञानिकं अत्यन्तं निकटदूरे "जीवशून्य" इति राक्षसस्य अवलोकनं कृत्वा म्रियते नायकस्य युद्धभावनायाः प्रज्वलनार्थं नायकस्य परिवारस्य बलिदानं करणीयम् अतः वयं मा शान्-मातुलयोः एकत्र बलिदानस्य व्यवस्थां कृतवन्तः, उष्णशस्त्राणाम् अपेक्षया शीतशस्त्रैः राक्षसैः सह युद्धं कर्तुं शीतलतरम्, अतः राक्षसैः सह युद्धं कुर्वतां सुपर-योद्धानां प्रदर्शनं अवश्यं भवति हस्त-हस्त-हस्त...
सुस्पष्टम्‌,मुख्यनिर्माता चिन्तितवान् यत् कस्य कथानकबिन्दुस्य उपयोगः करणीयः, परन्तु एतान् कथानकबिन्दून् युक्तियुक्ते कथानकरूपेण निवेशयितुं विस्मृतवान् ।अतः प्रेक्षकाणां कृते अस्य कथानकस्य आस्वादनं कर्तव्यं भवति- १.
यदा सा महिला वैज्ञानिका राक्षसेन निगलिता तदा नाट्यगृहे बहवः जनाः उद्घोषयन्ति स्म - "कोऽयं?" निम्नलिखित कथानकं वु हान् नामकस्य छात्रस्य त्वरया परिचयः कृतः, सः नायकस्य मामा आसीत्;
नायकस्य मातुलमातुलयोः, येषां राक्षसानां निरोधाय रसायनानि आसन्, बहिः पूर्वमेव विमानैः तोपैः च प्रहारिताः आसन्, ते "दीर्घदूरपर्यन्तं आक्रमणानि" कर्तुं न अस्वीकृतवन्तौ, तस्य स्थाने राक्षसान् प्रहारार्थं रसायनानि वहितुं "भौतिक-आत्मविनाशस्य" उपयोगं कृतवन्तः , दुःखदरूपेण च मृतः प्रेक्षकाः भ्रान्ताः दृश्यन्ते स्म;
चलचित्रस्य आरम्भात् एव क्रीडितः महाशक्तिदलः ७४९ गोलानां बन्दुकगोलाबारूदानां नाशस्य गोलाबारूदस्य भोजनस्य च क्षयस्य अनन्तरं अन्तिमः ट्रम्पकार्डरूपेण दृश्यते, परन्तु युद्धपद्धतिः केवलं एकेन राक्षसान् कटयितुं भवति छुरिका...
पुनः वदामि यत् पश्चात्तापानां चीनीयविज्ञानकथाचलच्चित्रेषु परिपक्वकथाप्रतिमानानाम्, कथानकानाम् अपि अनुकरणं कुशलम्।परन्तु यदि भवान् केवलं मनसि "प्रसिद्धदृश्यानि" पुनः सृजितुम् इच्छति, परन्तु कथानके "प्रसिद्धानि दृश्यानि" यथोचितरूपेण प्रस्तुतुं प्रयत्नः न कर्तुम् इच्छति, तर्हि अन्ते यत् प्रस्तुतं भविष्यति तत् केवलं विज्ञान- fi "joke platter" यत् परिचितदर्शकान् हसयिष्यति इति अपरिचितदर्शकान् प्रश्नैः सह त्यजति।
अस्मात् पूर्वं मया केवलं श्रुतं यत् हास्यचलच्चित्रं "हास्यचलच्चित्रम्" इति निर्मितं भवति । एतत् किमपि अन्ये चलच्चित्रेषु अनुकरणं न कुर्वन्ति इति अहं निश्छलतया आशासे।
पात्रस्य निर्माणं अतीव आकस्मिकम् अस्ति
अस्य चलच्चित्रस्य चरित्रचित्रणस्य अपि महती समस्याः सन्ति ।
वैज्ञानिकस्य वु हानस्य परिचयः, नायकस्य मातुलस्य, मातुलस्य च आत्मत्यागस्य प्रेरणा, महाशक्तिदलस्य चरित्रस्य परिवेशः च एते एव चरित्रनिर्माणे मूलभूततमाः तत्त्वानि सन्ति ये अस्मिन् चलच्चित्रे न समाविष्टाःयदा पात्राणि "प्रसिद्धदृश्येषु" पृष्ठभूमिः, पन्नी च भवन्ति, तदा कथा स्वाभाविकतया अग्रे गन्तुं न शक्नोति।
अत्र विशेषतया वाङ्ग जुङ्काई इत्यनेन अभिनीतः नायकस्य मा शान् इत्यस्य उल्लेखः करणीयः ।
जगतः उद्धारस्य प्रतिभायुक्तः बालकः पूर्वमेव स्वस्य कार्यं ज्ञातवान् । परन्तु यतः सः बाल्यकाले उत्परिवर्तितरूपेण उत्पीडितः आसीत्, बहु दुःखं च प्राप्नोत्, तस्मात् तस्य मातुलस्य मातुलस्य च मृत्योः यावत् एव सः कठिनं युद्धं कृतवान् एतादृशं कथानकस्य सेटिंग् पुरातनं किन्तु परिपक्वं भवति, अतः बहु समस्या न भवितुमर्हति।
समस्या अस्ति यत् "दुःखं उत्पीडनं दुःखं च" इति अष्टशब्दाः, ये अष्टशब्दाः सन्ति ये प्रारम्भिकमध्यमपदे पात्राणां प्रेरणानिर्धारणं कुर्वन्ति, तेषां प्रयोगः सम्पूर्णे चलच्चित्रे केवलं विरलतया भवति, तत्र च कतिपयानि निमेषाणि एव सन्ति of flashes in total. एतादृशं कृशलेखनं प्रेक्षकाणां कृते नायकस्य मासान् प्रति सहानुभूतिम् अकुर्वत् । विशेषतः दशवर्षेभ्यः अधिकं यावत् तस्य मातुलमातुलयोः प्रेम्णा पालितस्य, स्थानीयक्षेत्रे मित्रैः च आदरपूर्वकं "शान-भ्राता" इति उच्यमानस्य अनन्तरं तस्य परिहार-व्यक्तित्वं यत् सांसारिक-कार्येषु जीवने च उदासीनं भवति, तत् अधिकं निराधारं प्रतीयते तथा च अव्याख्यातम् , तदनन्तरं परिवर्तनमपि आकस्मिकं लज्जाजनकं च आसीत् । सम्पूर्णस्य चरित्रचापस्य विकासः "यत्र यत्र गच्छसि तत्र अभिनयः" इति यादृच्छिकतायाः भावेन परिपूर्णः अस्ति ।
तदतिरिक्तं अस्मिन् चलच्चित्रे मा शानस्य कतिचन पङ्क्तयः अपि आश्चर्यजनकाः सन्ति । यथा निरपेक्षनायकः यस्य विषये प्रायः सम्पूर्णं समयं कॅमेरा-द्वारा केन्द्रितः आसीत्, मम केवलं प्रायः दश-विंशति-पङ्क्तयः सन्ति, येषां स्मरणं मया मा शान्-तः कर्तुं शक्यते, तस्य प्रत्येकं वचनं च "सुवर्णसदृशानि निधि-शब्दानि" इति एतेषु कतिपयेषु पङ्क्तयः काश्चन मनोवैज्ञानिक एकालापाः सन्ति, अथवा मा शान् यदा वदति तदा कॅमेरा अन्यत्र सूचितः भवति। रेखाः एव पात्रनिर्माणस्य एकमात्रं मार्गं न भवन्ति, परन्तु ते निश्चितरूपेण सर्वाधिकं सामान्याः, सुलभतमाः च सन्ति । पङ्क्तिप्रयोगः अपि एतावत् कंजूसः अस्ति यत् प्रेक्षकाणां पात्रवृद्धौ क्रयणं कर्तुं कष्टं भवति इति न आश्चर्यम् । मा शान् "अ-वार्तालापात्मकं" पात्रं दत्तं चेदपि तत् केवलं अनाड़ी बहानानि एव यत् पात्रस्य विषये सूचनायाः अभावस्य पूर्तिं कर्तुं न शक्नोति।
अभिनयभूमिकायाः ​​विषये वदन् अहं कतिपयानि वचनानि अपि वक्तुम् इच्छामि। प्रेक्षकाणां वस्तुतः नूतनपीढीयाः अभिनेतानां अभिनयकौशलस्य मूलभूतः मनोवैज्ञानिकः अपेक्षा अस्ति यत् निर्देशकः अभिनेतानां "सशक्तबिन्दून् शिक्षितुं दुर्बलबिन्दून् च कथं पूरयितुं शक्नोति" तथा च तेषां उपयोगं कर्तुं शक्नोति उपयोगिता । परन्तु यावत् "749 bureau" इति चलच्चित्रस्य विषयः अस्ति, यदा चलचित्रस्य अस्थिः मांसपेशिः च तस्य समर्थनं कर्तुं न शक्नुवन्ति तदा अभिनयकौशलस्य चर्चा महती कार्या न दृश्यते।
नौटंकीक्रीडा मूल्येन सह आगच्छति
उपर्युक्तस्य अतिरिक्तं "749 ब्यूरो" इत्यस्य अनेकाः समस्याः सन्ति यथा, विज्ञानकथाचलच्चित्रत्वेन एतत् "किमपि वैज्ञानिकं नास्ति" - शुकः विषवायुः निःश्वासं कृत्वा द्रव्यमानस्य संरक्षणं भङ्ग्य क हेलिकॉप्टर इव विशालः गृध्रराक्षसः, यत् आश्चर्यजनकं भौतिकशास्त्रं नास्ति। परन्तु पूर्वं यत् उक्तं तस्य तुलने एते वस्तुतः तुच्छाः विषयाः सन्ति। यद्यपि निर्देशकः लु चुआन् वेइबो इत्यत्र अवदत् यत् "कास्ट्, क्रू च गच्छन्तु, यदि भवतः किमपि समस्या अस्ति तर्हि मयि आगच्छन्तु" तथापि एताः बृहत्-फ्रेम-समस्याः केवलं निर्देशकस्य पटकथालेखकस्य च प्रति निर्देशितुं शक्यन्ते पटकथालेखकस्य विषये...किं लु चुआन् अपि अस्ति? तत् कुशलम्।
अन्तिमेषु वर्षेषु चलचित्र-दूरदर्शन-विपण्यं दृष्ट्वा एकतः विज्ञान-कथा-चलच्चित्रेषु "चलच्चित्र-औद्योगीकरणस्य" बैनरेण वाणिज्यिक-चलच्चित्रेषु एकं निश्चितं "विषय-उच्च-भूमिः" अस्ति -विषयकार्यं बहुधा विस्फोटकं बक्स् आफिसं प्राप्तवान् अस्ति . यदि भवन्तः द्वयोः संयोजनं कर्तुं शक्नुवन्ति तर्हि तत् महत् स्यात्। परन्तु यदि अहं तावत्पर्यन्तं कर्तुं न शक्नोमि तर्हि अपि करिष्यामि आशासे यत् विज्ञानकथाचलच्चित्रं अधिकं गम्भीरं गम्भीरं च भवितुम् अर्हति, न तु नौटंकी भवितुम् अर्हति, विशेषतः "हास्य" इत्यत्र स्खलनं परिहरितुं।
आम्, दृश्यप्रभावाः विज्ञानकथानां विक्रयबिन्दुः सन्ति, परन्तु सर्वेषां न, यस्य प्रमाणं "द नाइट् द कॉमेट् कम्स्" इत्यादिभिः कृतिभिः प्रायः शून्यदृश्यप्रभावैः सह विज्ञानकथाचलच्चित्रेषु अद्यापि चलचित्रकथायाः मूलनियमाः सत्याः सन्ति । यदि त्वं तस्य उल्लङ्घनं करोषि तर्हि त्वं प्रतिष्ठायाः मूल्यं वहितुं प्रवृत्तः भविष्यसि । एतादृशं मूल्यं अतिशयेन अधिकं भवति, चीनदेशस्य युवानः विज्ञानकथाः तत् स्वीकुर्वितुं न शक्नुवन्ति ।
विज्ञानकथां कुरुत, गम्भीरं भवतु, कृपया। (मा जिसि) ९.
स्रोतः कला आलोचना अन्तरिक्ष
प्रतिवेदन/प्रतिक्रिया