समाचारं

नान्टोङ्ग्, जियाङ्गसुः- आलापपर्यटनस्थलानि “उष्णानि” भवन्ति ।

2024-10-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूल शीर्षक : १.

नान्टोङ्ग्, जियाङ्गसुः- आलापपर्यटनस्थलानि “उष्णानि” भवन्ति ।

सिन्हुआ न्यूज एजेन्सी, नानजिंग, अक्टूबर 5. सिन्हुआ न्यूज एजेन्सी रिपोर्टर के गाओयांग

सहस्राणि ड्रोनप्रकाशप्रदर्शनानि नगरस्य रात्रौ आकाशं प्रकाशयन्ति, लॉनसङ्गीतसमारोहाः क्रमेण सुवर्णशरदस्य लयं आनयन्ति, अमूर्तसांस्कृतिकविरासतां परियोजनायाः अनुभवक्रियाकलापाः पारम्परिकसंस्कृतेः आकर्षणं अनुभवन्ति... अस्मिन् वर्षे राष्ट्रियदिवसस्य अवकाशस्य समये नान्टोङ्गनगरं , जियांगसू प्रान्ते सांस्कृतिकपर्यटनं बहिः आनेतुं जियांगहाई अन्तर्राष्ट्रीयसंस्कृतिपर्यटनमहोत्सवः आयोजितः।

नान्टोङ्ग जियाङ्घाई अन्तर्राष्ट्रीयसंस्कृतिपर्यटनमहोत्सवस्य उद्घाटनसमारोहे ड्रोन् प्रकाशप्रदर्शनेन नगरस्य रात्रौ आकाशं प्रकाशितम्। सिन्हुआ न्यूज एजेन्सी रिपोर्टर के गाओयांग् इत्यस्य चित्रम्

प्रमुखे सांस्कृतिकपर्यटनप्रान्ते जियांग्सु-नगरे नान्टोङ्ग्-नगरं एकदा स्थानीयनागरिकैः "पर्यटनमरुभूमिः" इति उपहासः कृतः आसीत् । संवाददाता राष्ट्रियदिवसस्य समये नान्टोङ्ग-नगरं गत्वा दृष्टवान् यत् एकदा अतीव लोकप्रियं नासीत् एतत् पर्यटनस्थलं "उष्णं" भवति ।

चतुर्थे दिनाङ्कस्य अपराह्णे नान्टोङ्ग-सङ्ग्रहालये गच्छन् श्वेतभित्तिषु हरितजलयोः च मध्ये "चीनी-लालस्य" स्पर्शाः उत्तिष्ठन्ति स्म, आगन्तुकाः तत्र विहारं कुर्वन्ति स्म, उत्सवस्य प्रबलं वातावरणं च अनुभवन्ति स्म नान्टोङ्ग-सङ्ग्रहालयस्य प्रभारी व्यक्तिस्य मते संग्रहालयेन सांस्कृतिकप्रदर्शनीः, अध्ययन-अनुभवाः, रचनात्मक-कार्यशालाः इत्यादीनां क्रियाकलापानाम् एकां श्रृङ्खला अपि सज्जीकृता अस्ति, आगन्तुकानां सुविधायै आरक्षण-रहित-प्रवेशः अपि कार्यान्वितः अस्ति राष्ट्रियदिवसस्य अवकाशस्य चतुर्दिनानि पूर्वं नान्टोङ्ग-सङ्ग्रहालये प्रायः ६०,००० आगन्तुकाः आगताः ।