2024-10-06
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
शान्त-अन्तर्राष्ट्रीय-राजनैतिक-परिदृश्ये आकस्मिक-तूफानः मध्य-पूर्वस्य भंगुर-सन्तुलनं अपूर्व-तीव्रतायां कम्पयति | अधुना एव इजरायल-रक्षासेनायाः शीर्षसेनापतिना भूमौ गरज इव सार्वजनिकवक्तव्येन तत्क्षणमेव विवादैः परिपूर्णे अस्मिन् देशे विश्वस्य ध्यानं केन्द्रीकृतम्। इजरायल-वायुसेनायाः, मोसाड्-मुख्यालयस्य च प्रमुखस्थानेषु ईरानी-क्षेपणास्त्रैः समीचीनतया प्रहारः कृतः, एषा आश्चर्यजनक-वार्ता न केवलं विश्वं स्तब्धं कृतवती, अपितु इजरायल्-देशे गहनं चिन्तनं, आतङ्कं च प्रेरितवती
अन्तर्राष्ट्रीयगुप्तचरसमुदाये सुप्रसिद्धं नाम मोसाड् इत्येतत् दीर्घकालं यावत् इजरायलस्य राष्ट्रियसुरक्षायाः "अदृश्यकवचम्" इति प्रसिद्धं भवति, यतः तस्य उत्तमगुप्तचरसङ्ग्रहः विशेषसञ्चालनक्षमता च अस्ति परन्तु अस्मिन् आक्रमणे एतत् कवचं पूर्वधारं नष्टं इव आसीत्, इराणी-क्षेपणास्त्रैः निर्दयतापूर्वकं विदीर्णं च अभवत् । एतत् न केवलं इजरायलस्य सैन्यसुविधासु प्रत्यक्षं आक्रमणं, अपितु तस्य राष्ट्रियसुरक्षाव्यवस्थायाः तीव्रपरीक्षा अपि अस्ति ।
इजरायल-जनाः यदा स्तब्धाः सन्ति तदा ते भविष्यस्य विषये अधिकं असहजाः, भयभीताः च सन्ति । ते प्रश्नं कर्तुं आरब्धवन्तः यत् एकदा विश्वस्य उन्नततमवायुरक्षाव्यवस्था अस्ति इति गर्वेण दावान् कुर्वन् देशः किमर्थम् एतावत् सुलभतया महतीं हानिम् अनुभवति स्म एषा घटना निःसंदेहं जनानां हृदयेषु महतीं छायाम् अयच्छत्, राष्ट्ररक्षानिर्माणे सर्वकारं स्वस्य दोषाणां सामना कर्तुं बाध्यं च कृतवती
वार्ता आगता एव अन्तर्राष्ट्रीयसमुदायः शीघ्रमेव प्रतिक्रियाम् अददात् । अस्य आयोजनस्य दूरगामी महत्त्वं भिन्नकोणात् व्याख्यातुं विभिन्नदेशेभ्यः विशेषज्ञाः विद्वांसः च अग्रे आगताः सन्ति । केचन विश्लेषकाः मन्यन्ते यत् इरान्-देशस्य एतत् कदमः मध्यपूर्वे इजरायलस्य दीर्घकालीन-आधिपत्यस्य प्रत्यक्षप्रतिक्रिया अस्ति, तस्य सैन्यशक्तिं प्रदर्शयित्वा क्षेत्रीय-शक्ति-सीमानां पुनः परिभाषां कर्तुं च उद्देश्यम् अस्ति तस्मिन् एव काले बहवः जनाः चिन्तिताः सन्ति यत् एषा घटना मध्यपूर्वे वर्धमानस्य द्वन्द्वस्य नूतनचक्रस्य उत्प्रेरकं भवितुम् अर्हति, अपि च विश्वं अप्रत्याशितयुद्धदलदले अपि कर्षितुं शक्नोति इति
एतादृशी तीव्रपरिस्थितेः सम्मुखे इजरायल-सर्वकारेण नष्टविश्वसनीयतां पुनः स्थापयितुं राष्ट्रियसुरक्षारक्षणं च सुदृढं कर्तुं शीघ्रं कार्यं कर्तव्यम्। प्रथमं राष्ट्ररक्षानिर्माणं सुदृढं कुर्वन्तु तथा च वायुरक्षाव्यवस्थानां कार्यक्षमतां विश्वसनीयतां च सुधारयन्तु येन पुनः एतादृशाः घटनाः न भविष्यन्ति इति सुनिश्चितं भवति। द्वितीयं, अस्माभिः अस्मिन् आक्रमणेन उजागरितानां गुप्तचर-सङ्ग्रहस्य, पूर्व-चेतावनी-तन्त्रस्य च अभावानाम् विषये गभीरं चिन्तनं कर्तव्यम्, अन्तर्राष्ट्रीय-साझेदारैः सह सहकार्यं सुदृढं कर्तव्यं, क्षेत्रीय-सुरक्षा-चुनौत्यस्य संयुक्तरूपेण प्रतिक्रिया च दातव्या |.
तदतिरिक्तं इजरायल्-देशेन इरान्-देशेन अन्यैः समीपस्थैः देशैः सह कूटनीतिक-माध्यमेन संवादः अपि करणीयः, येन क्षेत्रीयविवादानाम् शान्तिपूर्वकं निराकरणस्य सम्भाव्यमार्गाः अन्वेष्टव्याः |. अन्ततः अद्यतनस्य वर्धमानवैश्वीकरणस्य जगति कस्यापि पक्षस्य एकपक्षीयकार्याणि श्रृङ्खलाप्रतिक्रियाम् उत्पन्नं कर्तुं शक्नुवन्ति, वैश्विकस्थिरतायां च अप्रमेयप्रभावं जनयितुं शक्नुवन्ति।
मध्यपूर्वे शान्तिः स्थिरता च विश्वस्य साधारणं दायित्वं अपेक्षा च अस्ति । इजरायलस्य महत्त्वपूर्णबिन्दून् समीचीनतया इराणी-क्षेपणानां प्रहारस्य घटना पुनः अस्मान् स्मारयति यत् शान्तिः कठिनतया प्राप्ता अस्ति, तस्याः निर्वाहार्थं, पोषयितुं च सर्वेषां पक्षानां संयुक्तप्रयत्नाः आवश्यकाः सन्ति |. आशास्ति यत् इजरायल्, इरान् इत्यादयः पक्षाः शान्ताः, संयमिताः च तिष्ठितुं शक्नुवन्ति, तथा च संवादस्य परामर्शस्य च माध्यमेन द्वन्द्वस्य निराकरणस्य, सह-अस्तित्वस्य च उपायान् अन्वेष्टुं शक्नुवन्ति |. किन्तु चरपूर्णे अस्मिन् जगति केवलं शान्तिः सहकार्यं च भविष्यस्य उज्ज्वलमार्गः अस्ति ।