अमेरिकी-आप्रवासन-कार्यक्रमस्य अवधिः समाप्तः भवितुम् अर्हति, रिपब्लिकन्-दलस्य सदस्याः बाइडेन्-प्रशासनस्य आलोचनां कुर्वन्ति यत्, "नकली-दमन-कार्यम्" इति ।
2024-10-06
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सिन्हुआ न्यूज एजेन्सी, बीजिंग, अक्टोबर् ५ दिनाङ्कः : अमेरिकी गृहसुरक्षाविभागेन ४ दिनाङ्के घोषितं यत् हैटी, निकारागुआ इत्यादिभ्यः चतुर्भ्यः देशेभ्यः आप्रवासिनः अस्थायी मानवीयप्रवेशकार्यक्रमः अस्मिन् मासे आरभ्य अस्य कार्यक्रमस्य माध्यमेन अमेरिकादेशे प्रवेशं कुर्वन्तः आप्रवासिनः क्रमेण समाप्ताः भविष्यन्ति पृथक् कानूनी स्थितिं प्राप्तुं आवेदनं कर्तुं आवश्यकता अस्ति अथवा संयुक्तराज्यसंस्थां त्यक्ष्यति। परन्तु रिपब्लिकन्-दलस्य सदस्याः अवैध-आप्रवासस्य निवारणाय बाइडेन्-प्रशासनेन निर्मितं "नकली" इति दर्शितवन्तः ।
अमेरिकी-मेक्सिको-सीमायां गच्छन्तीनां अवैध-प्रवासीनां प्रवाहं नियन्त्रयितुं, आप्रवासकानां कृते कानूनानुसारं संयुक्तराज्ये स्थातुं नूतनमार्गं प्रदातुं च अमेरिकी-लोकतान्त्रिक-राष्ट्रपतिः जोसेफ् बाइडेन् इत्यनेन २०२२ तमस्य वर्षस्य अक्टोबर्-मासे उपर्युक्ता परियोजना आरब्धा
मार्चमासस्य ५ दिनाङ्के अमेरिकादेशस्य सैन्फ्रांसिस्कोनगरस्य मतदानकेन्द्रे मतदातारः मतदानं कृतवन्तः । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो ली जियांगुओ)ये आप्रवासिनः कार्यक्रमे सम्मिलिताः सन्ति तेषां कृते अमेरिकादेशे प्रायोजकं अन्वेष्टुम् आवश्यकं भवति ततः अमेरिकादेशं प्रति उड्डीय गन्तुं शक्यते ते मानवीय-अथवा महत्त्वपूर्णतया लाभप्रद-जनकल्याण-आधारेण अमेरिका-देशे वर्षद्वयं यावत् कार्यं कर्तुं निवसितुं च शक्नुवन्ति, यस्मिन् काले ते अन्यं अन्वेष्टुं शक्नुवन्ति कानूनी स्थिति।
अमेरिकी सीमाशुल्कसीमासंरक्षणस्य नवीनतमदत्तांशैः ज्ञायते यत् अस्मिन् वर्षे अगस्तमासपर्यन्तं अस्य कार्यक्रमस्य माध्यमेन ५३०,००० तः अधिकाः जनाः अमेरिकादेशम् आगताः सन्ति
अमेरिकी गृहसुरक्षाविभागस्य प्रवक्ता चतुर्थे दिनाङ्के अवदत् यत् गृहसुरक्षाविभागेन परियोजनायाः आरम्भे एव योजना निर्मितवती, तस्याः अवधिः समाप्तः जातः ततः परं तस्याः नवीकरणं न करिष्यति। यदि प्रासंगिकाः आप्रवासिनः संयुक्तराज्ये स्थातुं अनुमतिं न प्राप्नुवन्ति तर्हि तेषां "अधिकृतपैरोलकालस्य" समाप्तेः पूर्वं अमेरिकादेशं त्यक्तव्यम्, अन्यथा सर्वकारः निर्वासनप्रक्रियाः आरभुं शक्नोति
परन्तु विदेशीयमाध्यमानां समाचारानुसारं परिस्थित्या परिचितः एकः अनामिकः अधिकारी वाशिङ्गटन-पोस्ट्-पत्रिकायाः समीपे अवदत् यत् अल्पसंख्याकाः एव प्रवासिनः निर्वासनस्य जोखिमे सन्ति, प्रासंगिककानूनीप्रक्रियासु प्रायः वर्षाणि यावत् समयः भवति
२०२२ तमस्य वर्षस्य अक्टोबर्-मासस्य ९ दिनाङ्के अमेरिकादेशस्य न्यूयॉर्क-नगरस्य रेण्डल्-द्वीपे आप्रवासन-उद्धार-केन्द्रस्य निर्माणस्थले श्रमिकाः कार्यं कृतवन्तः । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता वाङ्ग यिंग"वाशिंग्टन पोस्ट्" इति प्रतिवेदनानुसारं रिपब्लिकन्-दलस्य सदस्याः डेमोक्रेट्-दलस्य आलोचनां कृतवन्तः यत् ते एतत् भ्रमम् उत्पन्नं कुर्वन्ति यत् उपर्युक्ताः परियोजनाः "धोखाधड़ी-प्रधानाः" सन्ति, केवलं कतिपये जनाः एव निर्वासिताः भविष्यन्ति तेषां स्थातुं अनुमतिं दातुं असंख्यमार्गाः।"
समाचारानुसारम् अस्मिन् वर्षे केचन अमेरिकन-गारण्टर्-दातारः धोखाधड़ीयां सम्मिलिताः भवेयुः इति चिन्तायाः कारणात् कतिपयान् सप्ताहान् यावत् परियोजना स्थगिता, परन्तु अगस्तमासे सर्वकारेण सुरक्षा-उपायान् सुदृढं कृतम् इति दावान् कृत्वा परियोजनां पुनः आरब्धा
अस्मिन् वर्षे अमेरिकीराष्ट्रपतिनिर्वाचनप्रचारे आप्रवासः महत्त्वपूर्णः विषयः अस्ति । रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः पूर्वराष्ट्रपतिः च डोनाल्ड ट्रम्पः डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारस्य उपराष्ट्रपतिस्य कमला हैरिस्-राष्ट्रपतिस्य च आलोचनां कुर्वन् आसीत् यत् ते अवैध-आप्रवासस्य प्रवाहं नियन्त्रयितुं असमर्थाः सन्ति, येन अमेरिका-देशे घरेलु-अपराधस्य वृद्धिः अभवत् ट्रम्पः तस्य अभियानस्य उपनिदेशकः जेम्स् वैन्स् च अपि बहुवारं बोधितवन्तौ यत् हैतीदेशस्य आप्रवासिनः अमेरिकादेशे स्थानीयनिवासिनः पालतूबिडालाः श्वाः च खादन्ति, येन बहु विवादः उत्पन्नः। (समुद्रं)