2024-10-06
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सीसीटीवी न्यूज इत्यस्य अनुसारं ५ अक्टोबर् दिनाङ्के स्थानीयसमये सऊदी-माध्यमानां अनुसारं लेबनान-राजधानी बेरूत-नगरस्य दक्षिणभागे पूर्वं इजरायल-देशस्य आक्रमणे लेबनान-देशस्य हिजबुल-सङ्घस्य वरिष्ठनेता हाशेम-सफीद्दीन-इत्यस्य हादास्-समूहः च मारितः आसीत् सम्प्रति लेबनानदेशस्य हिजबुलपक्षस्य आधिकारिकप्रतिक्रिया नास्ति ।
समाचारानुसारं दक्षिणबेरुतदेशे लेबनानदेशस्य हिजबुल-दुर्गे इजरायल्-देशः क्रमशः ११ आक्रमणानि कृतवान् । इजरायल-अधिकारिणः उद्धृत्य अमेरिकन-अक्सिओस्-वार्ता-जालपुटस्य अनुसारंअस्य आक्रमणस्य लक्ष्यं हिज्बुल-सङ्घस्य वरिष्ठः नेता हाशेम सफीद्दीनः आसीत्, यः कतिपयदिनानि पूर्वं इजरायल-सेनायाः कृते हतः हिजबुल-सङ्घस्य नेता नस्रल्लाहस्य सम्भाव्यः उत्तराधिकारी इति गण्यते स्म
तदतिरिक्तं सीसीटीवी न्यूज इत्यस्य अनुसारं ५ तमे स्थानीयसमये अपराह्णे इजरायल् रक्षाबलेन इजरायलस्य राष्ट्रियसुरक्षानिदेशालयेन (सिन बेट्) च संयुक्तं वक्तव्यं प्रकाशितं यत्,इजरायल्-देशः लेबनान-देशे प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनस्य (हमास) सैन्यपक्षस्य वरिष्ठसदस्यद्वयं मारितवान् ।
वक्तव्ये उक्तं यत्, पूर्वं इजरायलस्य वायुसेना लेबनानदेशे हमासस्य सम्बद्धेन सह सेवां कृतवान्, इजरायल्-देशस्य विरुद्धे आक्रमणानि च एक्टिविटी-देशे च अकरोत् इति मोहम्मद-हुसैन-अली-महमूद-इत्यस्य उपरि आक्रमणं कृत्वा मारितवान्
वक्तव्ये इदमपि उक्तं यत् अन्यस्मिन् अभियाने लेबनानदेशे हमासस्य सैन्यपक्षस्य वरिष्ठः सदस्यः सैद अल्लाह नायेफ् अली मारितः। सैदः इजरायल्-देशे आक्रमणं कृत्वा लेबनान-देशे हमास-सदस्यान् नियुक्तवान् ।
५ अक्टोबर् दिनाङ्के स्थानीयसमये .उत्तरलेबनानस्य त्रिपोलीनगरस्य समीपे बेदावीशरणार्थीशिबिरे इजरायलसेना आवासीयभवने विमानप्रहारं कृत्वा चत्वारः जनाः मृताः।तदनन्तरं हमास-सङ्घः लेबनान-देशस्य बेदावी-शरणार्थी-शिबिरे इजरायल-वायु-प्रहारेन तस्य सम्बद्धस्य सशस्त्र-गुटस्य कस्साम-ब्रिगेड्स्-इत्यस्य सेनापतिस्य सैद-अली-इत्यस्य, तस्य परिवारस्य त्रयः सदस्यानां च मृत्योः विषये शोकं प्रकटयन् एकं वक्तव्यं प्रकाशितवान् वक्तव्ये इदमपि उक्तं यत् कस्साम-ब्रिगेड्-समूहः "इजरायलस्य नेतृत्वं मूल्यं दातुं" व्यावहारिकं कार्यं करिष्यति ।
ज्ञातव्यं यत् सीसीटीवी-वार्तापत्रानुसारं कतिपयेषु दिनेषु मध्यपूर्वस्य स्थितिः दुर्गतिम् अवाप्तवती, अत्यन्तं गम्भीरं क्षणं च प्राप्तवती अस्ति इजरायलसैन्यः लेबनान-इरान्-देशयोः उपरि अत्यन्तं दबावं करोति, मध्यपूर्वदेशः च पूर्णरूपेण युद्धस्य अतीव समीपे अस्ति ।
इजरायलस्य लेबनानस्य हिजबुलसशस्त्रसेनानां च मध्ये द्वन्द्वस्य वर्धनस्य कारणात् अक्टोबर् ५ दिनाङ्के स्थानीयसमये संयुक्तराष्ट्रसङ्घस्य शरणार्थीनां उच्चायुक्तः फिलिप्पो ग्राण्डी इत्यनेन उक्तं यत् लेबनानदेशात् २,००,००० तः अधिकाः जनाः सीमां लङ्घयित्वा सीरियादेशं यावत्... शरणं गच्छतु। अस्मिन् सङ्ख्यायां लेबनानदेशस्य नागरिकाः, लेबनानदेशे निवसन्तः सीरियादेशस्य नागरिकाः च सन्ति ।
तदतिरिक्तं लेबनान-इजरायल-सङ्घर्षस्य वर्तमान-तीव्रतायाः, तनावपूर्ण-क्षेत्रीय-स्थितेः च कारणात् अनेके देशाः लेबनान-देशे स्वनागरिकाणां निष्कासनस्य क्रमेण आयोजनं कृतवन्तः
लेबनानदेशात् निष्कासितानां शताधिकानां डच्-नागरिकाणां प्रथमः समूहः अक्टोबर्-मासस्य ४ दिनाङ्के सायं दक्षिणपूर्व-डच्-नगरस्य आइन्डोवेन्-नगरे सैन्यविमानेन आगतः जर्मनीदेशस्य विदेशमन्त्रालयेन उक्तं यत् लेबनानदेशे २१९ जर्मननागरिकाणां निष्कासनार्थं साहाय्यं कृतम्। दक्षिणकोरियादेशस्य विदेशमन्त्रालयेन ५ दिनाङ्के उक्तं यत् दक्षिणकोरियादेशस्य ९६ नागरिकाः दक्षिणकोरियादेशस्य सैन्यविमानेन स्वदेशं प्रत्यागताः। लेबनानदेशे जापानीनागरिकाणां निष्कासनार्थं जापानदेशः अक्टोबर्-मासस्य ३ दिनाङ्के लेबनानदेशं प्रति परिवहनविमानद्वयं प्रेषितवान् । आस्ट्रेलिया, पोलैण्ड्, रोमानिया, रूस, यूनाइटेड् किङ्ग्डम् इत्यादयः अपि स्वनागरिकाणां निष्कासनार्थं कार्याणि आयोजयन्ति ।
सम्पादन|सः जिओटाओ गै युआन्युआन्
प्रूफरीडिंग |वांग युएलोंग
दैनिक आर्थिकवार्ताव्यापक सीसीटीवी समाचार
दैनिक आर्थिकवार्ता