चेतावनीनां अवहेलना कृत्वा व्हाइट हाउसः उजागरः अभवत्! 'रिपोर्ट् मेरुदण्डस्य अधः शीतलं प्रेषयति'।
2024-10-06
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
रायटर्-पत्रिकायाः चतुर्थे दिनाङ्के प्रकटितं यत् गत-अक्टोबर्-मासे गाजा-देशे द्वन्द्वस्य आरम्भे अमेरिकी-रक्षा-विभागस्य, विदेश-विभागस्य च अधिकारिणः आन्तरिक-माध्यमेन चेतावनीम् अददुः यत् इजरायलस्य सैन्य-कार्यक्रमेण मानवीय-आपदं भविष्यति, अन्तर्राष्ट्रीय-कानूनस्य उल्लङ्घनं च भवितुम् अर्हति इति न केवलं गम्भीरतापूर्वकं ग्रहीतुं असफलः अभवत्, अपितु इजरायल्-देशाय शस्त्राणि प्रदातुं अपि त्वरितवान् ।
व्हाइट हाउस डाटा मानचित्र (visual china) .
अमेरिकी रक्षाविभागस्य विदेशविभागस्य च वरिष्ठाधिकारिभिः गतवर्षस्य अक्टोबर्-मासस्य ११ तः १४ पर्यन्तं स्व-अधिकारिभ्यः प्रेषितैः ईमेल-पत्राणाम् अनुसारं रायटर-पत्रिकायाः विशेषप्रतिवेदने उक्तं यत् गतवर्षस्य अक्टोबर्-मासस्य १३ दिनाङ्के प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतनः दौरः भग्नः अभवत् out कतिपयेषु दिनेषु एव तदानीन्तनः मध्यपूर्वकार्याणां रक्षायाः उपसहायकसचिवः दाना स्ट्रॉर् राष्ट्रपतिस्य वरिष्ठसहायकाय ईमेलद्वारा लिखितवान् यत् इजरायल्-देशेन गाजा-देशे स्थल-आक्रमणात् पूर्वं निर्धारितः नागरिक-निष्कासन-कालः अतीव अल्पः अस्ति, सः च प्रेरकः भविष्यति मानवीय-आपदं च सम्भाव्यतया अन्तर्राष्ट्रीय-कानूनस्य उल्लङ्घनं च।
प्रतिवेदने उक्तं यत् स्ट्रॉअर् इत्यनेन रेडक्रॉस् इत्यस्य अन्तर्राष्ट्रीयसमित्याः अप्रकाशितस्य मूल्याङ्कनप्रतिवेदनस्य आधारेण उपर्युक्तं ईमेल लिखितम्, यत् "मेरुदण्डस्य अधः शीतलं" प्रेषितवान्
तदानीन्तनस्य वैश्विकजनकार्याणां सहायकविदेशसचिवस्य बिल् रूसो इत्यनेन अक्टोबर्-मासस्य ११ दिनाङ्के विदेशविभागस्य वरिष्ठाधिकारिभ्यः प्रेषितेन अन्येन ईमेलेन लिखितम् यत् अमेरिकी-सर्वकारः प्यालेस्टिनी-नागरिकाणां मानवीय-दुःखदघटनायाः विषये उदासीनः अस्ति, यया द्वन्द्व-प्रभावस्य निवारणार्थं किमपि न कृतम् प्रतिकूलमपि वा । न केवलं तत्, "प्यालेस्टिनी-नागरिकाणां विरुद्धं इजरायलस्य अत्याचारस्य विषये मौनं कृत्वा अमेरिका-देशे सम्भाव्ययुद्ध-अपराधेषु सहभागी इति आरोपः भविष्यति" इति
रूसो इत्यनेन उक्तं यत् यदि अमेरिकी-सर्वकारः इजरायल-सैन्य-कार्याणां विरुद्धं स्वस्य टिप्पणीं, उपायान् च यथाशीघ्रं न सम्यक् करोति तर्हि आगामिषु कतिपयेषु वर्षेषु मध्यपूर्वे अमेरिकी-देशस्य विश्वसनीयता जोखिमे भविष्यति। अस्मिन् वर्षे मार्चमासे रूसोः व्यक्तिगतकारणानि उद्धृत्य राजीनामा दत्तवान् ।
समाचारानुसारं अमेरिकीराष्ट्रीयसुरक्षापरिषदः मध्यपूर्वस्य उत्तराफ्रिकादेशस्य च कार्याणां समन्वयकः ब्रेट् मेक्गर्क् रूसो इत्यस्य ईमेलपत्रं पठित्वा प्रभावितः न अभवत् तथा च प्रतिवदति यत् यदि ईमेलपत्रे पृच्छति यत् बाइडेन् प्रशासनेन युद्धविरामस्य कृते दबावः कर्तव्यः वा इति तर्हि उत्तरम् " न" इति स्यात् । तस्मिन् एव काले अमेरिकी-अधिकारिणः अद्यापि इजरायल्-देशस्य आत्मरक्षायाः अधिकारः अस्ति इति बोधयन्ति, इजरायल्-देशाय सैन्यसहायतां दातुं योजनां च कुर्वन्ति ।
यद्यपि केचन आन्तरिकाधिकारिणः अमेरिकादेशेन इजरायल्-देशाय शस्त्राणि प्रदातुं चिन्ताम् प्रकटितवन्तः तथापि इजरायल्-देशस्य आग्रहेण अमेरिकी-विदेशविभागेन इजरायल्-देशाय शस्त्राणां आपूर्तिं त्वरितरूपेण कर्तुं निर्णयः कृतः इति अपि प्रतिवेदने प्रकाशितम् तस्मिन् समये अमेरिकीविदेशविभागस्य लोकतन्त्र-मानवाधिकार-श्रम-कार्याणां ब्यूरो-संस्थायाः समीक्षा अभवत् यत् इजरायल-सहायकानि शस्त्राणि इजरायल्-देशेन दुरुपयोगः भवितुम् अर्हति इति इजरायलसीमागस्त्यदलः एतेषां शस्त्राणां उपयोगे मानवअधिकारस्य उल्लङ्घनं कर्तुं शक्नोति इति आधारेण इजरायल्-देशस्य सहायतां प्राप्तानां १६ शस्त्राणां समूहानां स्थगितीकरणस्य अनुशंसा ब्यूरो-संस्थायाः कृता परन्तु अनुशंसाः न स्वीकृताः, इजरायलदेशाय आपूर्तिं कर्तुं प्रासंगिकानि शस्त्राणि अपि अनुमोदितानि आसन् ।
गतवर्षस्य अक्टोबर् मासे प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतनस्य दौरस्य आरम्भात् आरभ्य गाजा-पट्टिकायां इजरायलस्य सैन्यकार्यक्रमेषु ४१,००० तः अधिकाः प्यालेस्टिनीजनाः मृताः, ९६,००० तः अधिकाः घातिताः च अभवन्
अस्मिन् मासे चतुर्थे दिनाङ्के बाइडेन् अमेरिकादेशस्य राष्ट्रपतित्वेन कार्यभारं स्वीकृत्य प्रथमवारं व्हाइट हाउसस्य नियमितरूपेण पत्रकारसम्मेलने भागं गृहीतवान् । मध्यपूर्वस्य स्थितिविषये प्रश्नस्य उत्तरे सः अवदत् यत् इजरायलस्य इरान्, लेबनानस्य हिजबुल, यमनस्य हुथीसशस्त्रसेनानां आक्रमणानां प्रतिरोधस्य अधिकारः अस्ति, परन्तु "नागरिकहतानां निवारणे अधिकं सावधानता भवितुमर्हति" इति।
स्रोतः - जनदैनिकः