समाचारं

एनआईओ, जूम इन! मध्यपूर्वं उत्तराफ्रिकादेशं च प्रविश्य ली बिन् वदति

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः ई-कम्पनी

५ अक्टोबर् दिनाङ्के प्रातःकाले एनआईओ इत्यस्य आधिकारिकवेइबो इत्यनेन घोषितं यत् अक्टोबर् ४ दिनाङ्के एनआईओ तथा कम्पनीयाः रणनीतिकनिवेशकः सीवाईवीएन इत्यनेन संयुक्त अरब अमीरातस्य अबुधाबीनगरे उन्नतप्रौद्योगिकीसंशोधनविकासकेन्द्रं स्थापयितुं रणनीतिकसहकार्यसम्झौते हस्ताक्षरं कृतम्, यत्र बुद्धिमान् वाहनचालनं तथा च... artificial intelligence.

तस्मिन् एव काले एनआइओ इत्यनेन मध्यपूर्वे उत्तराफ्रिकादेशे च आधिकारिकतया व्यापारं प्रारभ्यते इति घोषितम् । एतत् व्यावसायिकसञ्चालनं एनआईओ मध्यपूर्वं उत्तराफ्रिका च माध्यमेन भविष्यति, एनआईओ तथा सीवाईवीएन द्वारा स्थापितं संयुक्तोद्यमम्।

एनआईओ मध्यपूर्वस्य उत्तराफ्रिकादेशस्य च प्रथमं विपण्यं यूएई भविष्यति इति सूचना अस्ति।

एनआईओ वैश्विकविस्तारे अपरं पदं अग्रे गच्छति

पूर्वं अस्मिन् वर्षे अगस्तमासे यूएई-देशे एनआईओ-संस्थायाः आधिकारिकजालस्थलं सामाजिकमाध्यममञ्चं च प्रारब्धम्, स्थानीयव्यापारप्रबन्धकस्य नियुक्तिः च घोषिता तस्मिन् समये एतत् कदमम् मध्यपूर्वविपण्ये एनआइओ इत्यस्य उपस्थितेः आधिकारिकं प्रारम्भं कृतवान् एनआईओ इत्यनेन अपि मीडियाभ्यः पुष्टिः कृता यत् एतत् खातं नवस्थापितेन एनआईओ यूएई-दलेन संचालितम् इति।

एनआईओ-संस्थायाः संस्थापकः, अध्यक्षः, मुख्यकार्यकारी च ली बिन् अवदत् यत्, "मध्यपूर्व-उत्तर-आफ्रिका-बाजारे स्मार्ट-विद्युत्-वाहनानां विकास-संभावनानां विषये वयं आशावादीः स्मः । एनआईओ-संस्थायाः महत्त्वपूर्ण-रणनीतिक-निवेशकस्य भागीदारस्य च रूपेण सीवाईवीएन-संस्थायाः समृद्धाः स्थानीय-संसाधनाः सन्ति,... एनआईओ-सहायतां करिष्यति क्षेत्रे व्यापारः निरन्तरं वर्धमानः अस्ति एनआईओ-सीवाईवीएन-योः मध्ये सहकार्यं कम्पनीयाः वैश्वीकरणं प्रौद्योगिकी-नवाचार-रणनीतिं च अधिकं प्रवर्धयिष्यति, एनआईओ-वैश्वीकरण-प्रक्रियायाः त्वरिततां करिष्यति, मध्यपूर्वे उपयोक्तृभ्यः अभिनव-स्मार्ट-विद्युत्-वाहन-प्रौद्योगिकीम् अनुभवं च आनयिष्यति | उत्तराफ्रिका च” इति ।

कथ्यते यत् cyvn संयुक्त अरब अमीरात्-देशस्य अबुधाबी-सर्वकारस्य बहुमत-स्वामित्वयुक्ता निवेशसंस्था अस्ति, तस्य सामरिकं केन्द्रं स्मार्ट-यात्रा-उद्योगः अस्ति २०२२ तमे वर्षे स्थापितः अयं कोषः अस्मिन् क्षेत्रे वैश्विक-उद्योग-नेतृषु निवेशं कर्तुं उद्दिश्यते । २०२३ तमे वर्षे एनआईओ cyvn इत्यनेन सह सामरिकसहकार्यं प्राप्तवान्, उत्तरः अधुना एनआईओ इत्यस्य बृहत्तमः भागधारकः अभवत् ।

अन्तिमेषु वर्षेषु एनआईओ वैश्विकविस्तारं त्वरयति । २०२१ तमे वर्षे एव वेइलाई इत्यनेन यूरोपीयविपण्ये प्रवेशः कृतः, २०२१ तमस्य वर्षस्य मे-मासे वेइलाई इत्यनेन नार्वे-देशस्य विपण्यां es8 मॉडल्-प्रक्षेपणं कृतम्, ततः २०२२ तमे वर्षे अगस्तमासे वेइलाई-इत्यनेन बर्लिन-नगरे बैटरी-अदला-बदली-स्थानकं उद्घाटितम्; जर्मनीदेशस्य राजधानी आसीत् ।

सम्प्रति वेइलायः सम्पूर्णे प्रणाल्यां ५ यूरोपीयदेशानां विपण्यां प्रविष्टवान् अस्ति ।२०२४ तमस्य वर्षस्य सितम्बरमासस्य अन्ते यावत् el8 (चीनीबाजारस्य कृते es8), et7, el7 (चीनीबाजारस्य कृते es7), et5, et5t, el6 (चीनीबाजारस्य कृते es6) च समाविष्टाः 6 सामूहिकरूपेण उत्पादिताः मॉडलाः... यूरोपीयबाजारः ५६ परिनियोजितवान् अस्ति एतेन ८ बैटरी-अदला-बदली-स्थानकानि निर्मिताः, ६००,००० तः अधिकानि तृतीय-पक्ष-चार्जिंग-ढेराणि च अभिगता, ८ एनआईओ-केन्द्राणि, १० एनआईओ-स्थानानि, ४५ एनआईओ-सेवाकेन्द्राणि च निर्मिताः

मध्यपूर्वस्य विपण्यस्य अन्वेषणार्थं कारकम्पनयः क्षुब्धाः भवन्ति

मध्यपूर्वविपण्यं गन्तुं एनआईओ इत्यस्य विशिष्टा विदेशदिशा नास्ति, अपितु विदेशं गच्छन्तीनां कारकम्पनीनां कृते सामान्या "अवश्यस्पर्धा" अस्ति ।मध्यपूर्वे वाहन-उद्योगे अन्तिमेषु वर्षेषु प्रबलवृद्धिः परिवर्तनं च अभवत् । उदयमानविपण्येषु अन्यतमः इति नाम्ना मध्यपूर्वः विकासस्थानं अन्विष्यमाणानां वैश्विकवाहननिर्मातृणां केन्द्रबिन्दुः अभवत् ।

मध्यपूर्वे विद्युत्वाहनानां सहायकसुविधानां च महती माङ्गलिका अस्ति, प्राइसवाटरहाउसकूपर्स् इत्यनेन प्रकाशितेन "विद्युत्वाहनदृष्टिकोणः २०२४: यूएई" इति प्रतिवेदने ज्ञायते यत् २०३० तमे वर्षे संयुक्त अरब अमीरातदेशे विद्युत्वाहनानां नूतनानां यात्रीकारानाम्, लघुव्यापारिकवाहनानां च वर्चस्वं भविष्यति इति अपेक्षा अस्ति .

तेषु चीनदेशस्य विद्युत्वाहनानि मध्यपूर्वविपण्ये अतीव लोकप्रियाः सन्ति । सम्प्रति कारकम्पनीनां विदेशं गन्तुं उद्योगस्य प्रवृत्तिः अभवत्, मध्यपूर्वः च महत्त्वपूर्णं विपण्यं जातम् यस्य अन्वेषणार्थं प्रमुखाः कारकम्पनयः स्पर्धां कुर्वन्ति २०२३ तमस्य वर्षस्य प्रथमेषु १० मासेषु चीनस्य मध्यपूर्वं प्रति वाहननिर्यातः ५७८,१०० आसीत् यूनिट्-रूपेण वर्षे वर्षे ३२.६१% वृद्धिः अभवत्, यत्र नूतनाः ऊर्जावाहनानि अपि सन्ति, येन वर्षे वर्षे ६६.४४% वृद्धिः अभवत् ।

मध्यपूर्वे चीनीयब्राण्ड्-कारानाम् कृते विद्युत्-वाहनानि नूतनं व्यापारपत्रं जातम् अस्ति, तेषां उच्च-लाभ-प्रदर्शनेन, सुन्दर-डिजाइनेन च चीनीय-विद्युत्-वाहनानि अधिकाधिक-मध्यपूर्व-उपभोक्तृभिः अनुकूलानि सन्ति २०२३ तमे वर्षे संयुक्तराष्ट्रसङ्घस्य जलवायुपरिवर्तनसम्मेलनं (cop28) दुबईनगरे भविष्यति सम्मेलनस्य सेवां प्रदातुं विद्यमानानाम् विद्युत्बसानां मध्ये युटोङ्ग्, बीवाईडी, किङ्ग् लाङ्ग इत्यादीनां चीनीयनिर्मातृणां विद्युत्बसानां आर्धाधिकं भागः अस्ति

२०२३ तमस्य वर्षस्य सितम्बरमासे जीली इत्यस्य अधीनस्थः अन्यः विद्युत्वाहनस्य ब्राण्ड् जी क्रिप्टन् मोटर्स् इत्यनेन संयुक्त अरब अमीरात्, सऊदी अरब, कतार, बहरीन इत्येतयोः डीलरैः सह संयुक्तरूपेण विक्रयसेवाजालस्य निर्माणार्थं राष्ट्रियस्तरीयसामान्यवितरणसमझौताः कृताः क्रिप्टन् ००१ तथा जी क्रप्टन एक्स इत्यस्य विद्युत्वाहनद्वयं अधुना संयुक्त अरब अमीरात-सऊदी अरब-देशयोः विक्रयणार्थं भवति ।

byd २०२३ तमे वर्षे मध्यपूर्वस्य विपण्यां प्रवेशं आरभेत, संयुक्त अरब अमीरात्, सऊदी अरब, जॉर्डन्, कतार, इजरायल् इत्यादिषु देशेषु प्रवेशं करिष्यति । २०२४ तमस्य वर्षस्य मेमासे byd आधिकारिकतया सऊदी अरबस्य राजधानी रियाद्-नगरे प्रथमं भण्डारं उद्घाटयिष्यति । २०२४ तमस्य वर्षस्य जूनमासे byd इत्यनेन यूएई-देशे १,०००तमं वितरणं सम्पन्नम् । byd मध्यपूर्वे प्रमुखः विद्युत्वाहनब्राण्ड् इति स्थापितः अस्ति ।

अन्ये चीनदेशस्य विद्युत्वाहनकम्पनयः यथा ग्रेट् वाल, बीएआईसी, चाङ्गन्, एक्सपेङ्ग्, स्काईवर्थ इत्यादयः अपि मध्यपूर्वस्य विपण्यस्य अन्वेषणं कुर्वन्ति ।

pwc इत्यस्य वैश्विकस्य मध्यपूर्वस्य च विद्युत्वाहनस्य नेता heiko seitz इत्यस्याः अपेक्षा अस्ति यत् आगामिषु वर्षेषु यूएई-देशे चीनीयकम्पनीभ्यः अधिकानि विद्युत्वाहनमाडलाः द्रष्टुं शक्नुवन्ति। परन्तु केचन उद्योगस्य अन्तःस्थैः विश्लेषितं यत् यूरोपीय, अमेरिकन, जापानी, कोरियादेशीयानां कारानाम् अद्यापि मध्यपूर्वविपण्ये तेषां उच्चलोकप्रियतायाः, स्वीकारस्य, विपण्यभागस्य च कारणेन प्रमुखं स्थानं वर्तते यदि ते एतत् विपण्यसंरचनं परिवर्तयितुम् इच्छन्ति तर्हि चीनीयकारकम्पनयः अद्यापि अधिकप्रयत्नाः करणीयाः।

सम्पादकः ये शुयुन्

प्रूफरीडिंग : वांग वी

प्रतिलिपि अधिकार कथन

securities times इत्यस्य प्रत्येकस्मिन् मञ्चे सर्वाणि मूलसामग्रीणि लिखितप्राधिकरणं विना कस्यापि यूनिटेन वा व्यक्तिना वा पुनरुत्पादनं न कर्तुं शक्यते। अस्माकं कम्पनी प्रासंगिक-अभिनेतृणां कानूनी-दायित्वस्य अनुसरणं कर्तुं अधिकारं सुरक्षितं कुर्वती अस्ति।

पुनर्मुद्रणस्य सहकार्यस्य च कृते कृपया securities times इत्यस्य सहायकेन, wechat id: securitiestimes इत्यनेन सह सम्पर्कं कुर्वन्तु