किं एआइ चलच्चित्रस्य दूरदर्शनस्य च पटकथालेखकानां स्थाने स्थातुं शक्नोति ?
2024-10-05
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
【साहित्यकलाप्रवृत्तिं पश्यन्】
लेखकः लियू हानवेन् तथा झेङ्ग् ज़ेकुन् (क्रमशः फूजियन सामान्यविश्वविद्यालयस्य संचारविद्यालये प्राध्यापकः डॉक्टरेट् पर्यवेक्षकः च, बीजिंग सामान्यविश्वविद्यालयस्य कला तथा मीडियाविद्यालये वैज्ञानिकसंशोधनसहायकः)
अन्तिमेषु वर्षेषु कृत्रिमबुद्धेः (ai) विस्फोटकप्रौद्योगिकीविकासः अभवत् । जनरेटिव आर्टिफिशियल इंटेलिजेन्स् (aigc) बहु-स्वरूप-अनुप्रयोग-स्तरानाम् त्वरित-कार्यन्वयनं सशक्तं करोति, वेनशेङ्ग्वेन्, वेनशेङ्ग्टु, तुशेङ्ग-वीडियो, वेनशेङ्ग-वीडियो इत्यादिषु क्षेत्रेषु प्रौद्योगिकी-कूदं सक्षमं करोति, तथा च चलच्चित्र-दूरदर्शन-उद्योगे विशालान् अवसरान् क्रान्तिकारी-परिवर्तनानि च आनयति . २०२३ तमे वर्षात् आरभ्य घरेलुचलच्चित्रदूरदर्शन-उद्योगे कृत्रिमबुद्धिः बहुधा दृश्यते । विशेषतः पटकथालेखनप्रक्रियायां कृत्रिमबुद्ध्या सृजनात्मकविचलनस्य सामग्रीजननस्य च दृष्ट्या पटकथालेखनस्य महती सुविधा अभवत् तया पटकथालेखनप्रक्रियायाः विध्वंसकं पुनर्निर्माणं जातम्, उद्योगे गहनचिन्तनस्य कारणं च अभवत् कृत्रिमबुद्धिप्रौद्योगिक्याः तरङ्गस्य सम्मुखीभूय प्रौद्योगिकी-अनुप्रयोग-परिवर्तनस्य गतिं कथं त्वरितुं शक्यते, कृत्रिम-बुद्धि-प्रौद्योगिक्याः आनयितानां आव्हानानां सामना कथं करणीयम् इति कठिनः बिन्दुः अस्ति यस्य विषये उद्योगेन चिन्तनीयम् |.
एआई सूक्ष्म-लघु नाटक "चीनी पौराणिक कथा" पोस्टर सूचना चित्र
उत्पादनदक्षतायां महत्त्वपूर्णं सुधारं कुर्वन्तु
अद्यत्वे जननात्मककृत्रिमबुद्धिः एकः प्रौद्योगिकीविशेषता अभवत् या चलच्चित्रस्य दूरदर्शनस्य च पटकथालेखन-उद्योगस्य पुनः आकारं ददाति । प्राकृतिकभाषासंसाधनम्, गहनशिक्षणप्रतिमानं, पूर्वप्रशिक्षण-एल्गोरिदम् इत्यादीनां प्रौद्योगिकीनां आधारेण बृहत्भाषाप्रतिमानाः लिपिलेखनस्य एकक्लिक्-जननं यथार्थं कुर्वन्ति वर्तमान समये अस्माकं देशे वेन् शीन् यी यान्, टोङ्ग यी किआन् वेन्, आईफ्लाइटेक् स्पार्क् इत्यादीनां बृहत्भाषाप्रतिमानानाम् विकासः कृतः, तेषां गहनतया उपयोगः चलच्चित्रदूरदर्शन-उद्योगे भवति ruyang video ai चैनलेन मम देशस्य प्रथमं पूर्णप्रक्रिया ai सूक्ष्म-लघुनाटकं "chinese myth" इति प्रारब्धम्। अस्य कार्यस्य पटकथा ज़िपु ए.आइ., वेन् ज़िन्य्यान् च अस्ति, ये मुख्यतया पाठजननस्य विषयस्य परिष्कारस्य च उत्तरदायी सन्ति । "sanxingdui: apocalypse of the future", "ai reading classics", "mountains and seas and strange mirrors: cutting waves" इत्यादीनां सूक्ष्म-लघुनाटकानाम् निर्माणे अपि सर्वेषां कृत्रिमबुद्धेः योगदानम् अस्ति
कृत्रिमबुद्धिः पटकथालेखकानां कृते यत् बृहत्तमं साहाय्यं करोति तत् कार्यक्षमतायाः उन्नयनं चक्रस्य लघुकरणं च । पारम्परिकलिपिलेखने सृजनात्मकसंकल्पना, रूपरेखासज्जता, चरित्रनिर्माणादिषु बहुकालस्य परिश्रमस्य च आवश्यकता भवति । कृत्रिमबुद्धिः पटकथालेखकाः विस्तृतविवरणं कथानकविचारं च पूर्णं कर्तुं प्रश्नरूपेण वार्तालापरूपेण कीवर्डं अन्यसूचनाश्च निवेशयितुं, तुल्यकालिकरूपेण अल्पे काले स्वयमेव सम्पूर्णं पटकथां जनयितुं च शक्नोति कृत्रिमबुद्धिः उपन्यासान् प्रत्यक्षतया पटकथासु कथाफलकेषु च परिणमयितुं शक्नोति, येन श्रमव्ययस्य न्यूनीकरणं भवति । तदतिरिक्तं कृत्रिमबुद्धिः पटकथालेखकानां कृते गतिशीलं दृश्यदृष्टिकोणं प्रदातुं शक्नोति, यत् न केवलं चरित्रकथापङ्क्तयः विच्छिन्दितुं शक्नोति, अपितु लेखनकाले मूल्याङ्कनं तुलनां च कर्तुं शक्नोति उदाहरणार्थं, huace film and television aigc application research institute इत्यनेन विकसिता "intelligent creation system for film and television aigc application research institute" इत्यनेन 200,000 तः 500,000 शब्दानां उपन्यासपटलानां सामग्रीं मूल्याङ्कनं कर्तुं शक्यते, येन पटकथालेखकस्य त्रिदिवसीयकार्यभारः पञ्चनिमेषपर्यन्तं न्यूनीकरोति
कृत्रिमबुद्धिः पटकथालेखकानां विचारान् जनयितुं प्रेरणाम् अपि प्रेरयितुं साहाय्यं कर्तुं शक्नोति । पूर्वं पटकथालेखकानां कथानकस्य परिकल्पनाय विविधसामग्रीणां परामर्शः, बहु परिश्रमः च आवश्यकः आसीत् । कृत्रिमबुद्धिः पटकथालेखकानां कृते बहूनां चलच्चित्राणां, टीवी-श्रृङ्खलानां, साहित्यिक-कृतीनां च शिक्षणं, एकीकरणं, विश्लेषणं च कृत्वा, शीघ्रमेव बहुमूल्यकथा-पङ्क्तयः क्रमेण व्यवस्थित्य, निर्धारयित्वा च अनेकाः विकल्पाः प्रदाति यिलान् ऑपरेशन बाओ इत्यस्य "ai screenwriter" इत्येतत् उदाहरणरूपेण गृह्यताम्, उपयोक्तृभ्यः केवलं "creative generation" इति स्तम्भे रचनात्मकबिन्दून् प्रविष्टुं आवश्यकम्, तदनुसारं सॉफ्टवेयरं "plot generation" इति कार्यं करिष्यति, तेषु एकं चिनोति तथा व्यावसायिकं स्टोरीबोर्डिंग् स्क्रिप्ट् पूर्णं कर्तुं "script generation" इति लिङ्क् प्रविष्टं कुर्वन्तु ।
स्क्रिप्ट्-निर्माणस्य आकारं प्राप्तस्य अनन्तरं कृत्रिमबुद्धिः अपि सामग्रीं अनुकूलितुं शक्नोति, लूपहोल्-इत्येतत् च निवारयितुं शक्नोति । पारम्परिकं लिपिलेखनं जनानां अनुभवस्य, प्रेरणायाः, लेखनक्षमतायाः च आधारेण भवति, लेखनप्रक्रियायाः कालखण्डे व्याकरणिक-अवरोधाः अनिवार्यतया भविष्यन्ति कृत्रिमबुद्धेः अपेक्षाकृतं व्यापकं ज्ञानरूपरेखा अस्ति, यत् पटकथालेखकानां कृते लिपिभाषातर्कस्य, व्याकरणदोषाणां, वर्तनीदोषाणां च जाँचं कर्तुं सहायकं भवति, एतत् लिपिपाठं च पालिशं कर्तुं शक्नोति तथा च विशिष्टनिर्देशान् निवेशयित्वा कार्यस्य गुणवत्तां सुधारयितुम् अर्हति
एआई सूक्ष्म-लघुनाटक "sanxingdui: एपोकैलिप्स ऑफ़ द फ्यूचर" स्थिरचित्रं चित्रं च
केवलं पटकथालेखकानां कलात्मकनिर्माणे सहायतां कर्तुं शक्नोति
यदा प्रथमवारं कृत्रिमबुद्धेः पटकथालेखनकार्यं प्रादुर्भूतं तदा तया उद्योगे चर्चाः आरब्धाः यत् कृत्रिमबुद्धिः पटकथालेखकानां स्थाने स्थास्यति वा इति, अपि च अनेकेषां अभ्यासकानां विशेषतः पटकथालेखकानां मध्ये प्रतिरोधः अपि उत्पन्नः परन्तु अध्ययनस्य अभ्यासस्य च अनन्तरं वयं ज्ञातवन्तः यत् कृत्रिमबुद्धेः केचन सीमाः सन्ति । cctv-6 "अद्यतनस्य चलच्चित्रसमीक्षकः" एकदा कार्यक्रमे पटकथालेखनस्य कृत्रिमबुद्धेः स्तरस्य परीक्षणं कृतवान् परिणामेषु ज्ञातं यत् एतत् केवलं सामग्रीतर्कस्य प्राथमिकसमस्यानां निवारणं कर्तुं शक्नोति तथा च गहनविस्तृतं डिजाइनं कर्तुं कठिनम् अस्ति, विशेषतः कारणतर्कस्य नियन्त्रणस्य अभावः । अतः अस्मिन् स्तरे कृत्रिमबुद्धिः पटकथालेखकानां कलात्मकनिर्माणे एव सहायतां कर्तुं शक्नोति, परन्तु पटकथालेखकानां स्थानं पूर्णतया स्थापयितुं न शक्नोति ।
प्रथमं कृत्रिमबुद्ध्या जीवनस्य गहनं स्वरूपं प्रतिबिम्बयितुं कठिनम् अस्ति । पटकथालेखनं पाठस्य लेखनस्य अथवा संसाधनस्य आधारेण भवति, तस्य कार्यं च मूलतः साहित्यिकसृष्टिः, अधिकसटीकतया कथायाः परिकल्पना, ग्रहणं च उत्तमकथाः पटकथालेखकानां प्रबलकल्पनायाम् एव प्रेरिताः भवन्ति, कल्पना च मानवमस्तिष्कस्य दैनन्दिनभावनाः, जीवनानुभवाः, सौन्दर्यबोधाः इत्यादीनां स्मृतीनां एकीकरणं, संकेतनं च भवति एषा अद्वितीया मानवीयक्षमता अस्ति निर्माणकाले पटकथालेखकाः स्वस्य सर्वाणि जीवनस्मृतयः संयोजयन्ति तथा च स्वकल्पनायाः उपयोगेन व्यक्तिगतभावनात्मकानुभवानाम् अवलोकनसामाजिकघटनानां च सार्वभौमिकमहत्त्वस्य कलात्मकव्यञ्जनेषु परिवर्तनं कुर्वन्ति, येन कृतीः सजीवाः वास्तविकाः च भवन्ति कृत्रिमबुद्धेः सारः यन्त्रकार्यक्रमाः, आँकडासंसाधनं च सन्ति, येषु आन्तरिकरूपेण आत्मजगत् निर्माणं कर्तुं न शक्यते, तस्य व्यक्तिगतः अनुभवः नास्ति तथा च कल्पनायाः जननस्य, उद्भवस्य च अभावः अस्ति of life, and cannot कथाकलायोः हृदयं प्राप्तुं।
द्वितीयं कृत्रिमबुद्धेः कृते व्यक्तित्वेन, उष्णतायाः च सह कलात्मकव्यञ्जनानि कर्तुं कठिनं भवति । लेखनकाले पारम्परिकाः पटकथालेखकाः कथायाः कारणतर्कं, चरित्रनिर्माणं, कथानकसंरचनां, पटले सूक्ष्मदृष्टिकोणानां गहनविषयाणां च परीक्षणं ईश्वरस्य दृष्टिकोणस्य आधारेण कुर्वन्ति कृत्रिमबुद्धेः अन्तर्निहितं तर्कं तस्य कोर्पसतः आगच्छति, यत् केवलं प्राथमिकभाषायाः विस्तारं प्रसारं च प्राप्तुं शक्नोति, एतत् मैट्रिक्स तर्कस्य, एल्गोरिदम् नियमस्य च माध्यमेन इष्टतमं समाधानं चयनं करोति something similar to "chang'an thirty thousand miles" अस्मिन् सर्वेषां "the wine will come in" इति पाठनस्य क्लासिकदृश्यं, तथैव विविधरूपकव्यञ्जनानि युक्ताः पङ्क्तयः अपि सन्ति
अन्ते कृत्रिमबुद्धेः समग्रकथातालस्य ग्रहणे कष्टं भवति । निर्माणकाले पारम्परिकाः पटकथालेखकाः न केवलं कथासामग्रीनिर्माणे एव ध्यानं दद्युः, अपितु दृश्यस्थापनं, दृश्यचयनं, कॅमेरास्थानव्यवस्था, प्रकाशप्रयोगः इत्यादीनां विषये अपि विचारं कुर्वन्तु, येन निर्देशकं शूटिंग्-विषये पर्याप्तं स्वतन्त्रतां प्रदातुं शक्नोति तस्य विपरीतम्, कृत्रिमबुद्धेः सीमा अस्ति यत् सम्प्रति मुख्यतया पारम्परिकस्य पटकथालेखकस्य द्रवस्य समग्ररूपेण च आच्छादनस्य व्यापकस्य न अपितु बिन्दुतः बिन्दुतः बहुबिन्दुपर्यन्तं रेखीयसंसाधनपद्धतिं स्वीकृत्य लिप्याः एव जनने केन्द्रीक्रियते processing method, so it is difficult to take into account the सम्पूर्ण शूटिंग् प्रक्रियायाः प्रत्येकं पक्षे समग्रनियन्त्रणस्य अभावः अस्ति । विशेषतः बृहत्-स्तरीय-टीवी-श्रृङ्खलानां पटकथानिर्माणे वरिष्ठाः पटकथालेखकाः प्रत्येकस्य प्रकरणस्य मध्ये सुसंगतिं सुनिश्चित्य समग्रं लयं ग्रहीतुं शक्नुवन्ति । कृत्रिमबुद्धेः प्रयोगः अद्यापि एकस्य प्रकरणस्य प्राथमिकलेखनपदे एव सीमितः अस्ति, येन समग्ररूपेण कथानकस्य लयस्य दिशायाः च ग्रहणं कठिनं भवति
एआई सूक्ष्म-लघु नाटक "काल्पनिक भण्डार" पोस्टर सूचना चित्र
ये पटकथालेखकाः एआइ-प्रयोगं कर्तुं न शक्नुवन्ति तेषां निष्कासनं भवितुम् अर्हति
नूतनस्य उत्पादकताविकासाय कृत्रिमबुद्धिः महत्त्वपूर्णं इञ्जिनम् अस्ति । चलचित्र-दूरदर्शन-उद्योगे, एकस्य शक्तिशालिनः चलच्चित्र-दूरदर्शन-देशस्य निर्माणं, चलच्चित्र-दूरदर्शन-उद्योगस्य च विकासाय अस्माभिः कृत्रिम-बुद्धि-प्रौद्योगिकीम् सकारात्मक-वृत्त्या आलिंगयितुं, चलच्चित्र-दूरदर्शन-पटकथा-लेखन-उद्योगे अत्यन्तं अनुकूलतां च कर्तुं आवश्यकम् अस्ति
प्रथमं कृत्रिमबुद्धिप्रौद्योगिक्याः विकासं अनुकूलनं च प्रोत्साहयितुं यत् चलचित्रस्य दूरदर्शनस्य च पटकथालेखकानां कृते अत्यन्तं उपयुक्तम् अस्ति। प्राकृतिकभाषासंसाधनप्रौद्योगिकीम् गभीरं कृत्वा कृत्रिमबुद्धिः लिपिभाषा, चरित्रसंवादः, कथानकविकासः इत्यादीनां जटिलपाठसामग्रीणां अवगमनस्य क्षमतायां सुधारं कर्तुं शक्नोति, येन सा अधिकानि प्राकृतिकानि, भावनात्मकानि, तार्किकाणि च संवादाः आख्यानानि च जनयितुं शक्नोति एल्गोरिदम् विस्तरेण अनुकूलितं कुर्वन्तु तथा च कृत्रिमबुद्धिः भिन्नाः लेखनशैल्याः शिक्षितुं अनुकरणं च कुर्वन्तु। स्क्रिप्ट्-दत्तांशस्य बृहत् परिमाणं विश्लेषणं कृत्वा वयं कथानकनिर्माणस्य तर्कं प्रतिमानं च ज्ञास्यामः, रचनात्मकं आकर्षकं च कथावस्तुं सहायतां कुर्मः वा स्वयमेव जनयामः, विविध-रचनात्मक-आवश्यकतानां अनुकूलतां च कुर्मः तत्सह, कृत्रिमबुद्धेः भावनात्मकबोधक्षमताम् अधिकं वर्धयितुं आवश्यकम्, येन सा पात्राणां भावनात्मकपरिवर्तनानि ज्ञातुं प्रतिक्रियां च दातुं शक्नोति, तथा च यथार्थस्य समीपस्थानि, अधिकं उष्णतरं च कथाः निर्मातुं शक्नोति
द्वितीयं "मानव-कम्प्यूटर-सहकार्यम्" पटकथालेखन-निर्माण-प्रतिमानस्य निर्माणं यत्र मानवाः मुख्यशरीररूपेण भवन्ति । मनुष्याः सर्वदा कलात्मकसृष्टेः विषयाः भवन्ति, तेषां आध्यात्मिकजागरूकता, भावनात्मकव्यञ्जना, मूल्यनिर्णयः च भवति यत् कृत्रिमबुद्धिः अवगन्तुं न शक्नोति कृत्रिमबुद्धौ मानवीयबोधस्य अभावः भवति, कथात्मककलास्तरं प्राप्तुं न शक्नोति, परन्तु तस्याः वस्तुनिष्ठता, गणनाशक्तिः, भाषातर्कः च मनुष्याणाम् अपेक्षया श्रेष्ठाः सन्ति कृत्रिमबुद्धिः पटकथालेखकानां पारम्परिक-एकदिशा-रचनात्मक-चिन्तनात् विच्छिद्य विविध-मुक्त-चिन्तन-विषये परिवर्तनं कर्तुं साहाय्यं कर्तुं शक्नोति, यत् पाठ-लिप्याः चित्राणि, विडियो च प्रत्यक्षतया अपि जनयितुं शक्नोति, येन पटकथालेखकाः पाठ्य-कल्पनातः दृश्य-प्रस्तुतिं प्रति स्विच् कर्तुं शक्नुवन्ति यथा यथा कृत्रिमबुद्धेः प्रयोगस्य प्रचारः निरन्तरं भवति तथा तथा ये पटकथालेखकाः कृत्रिमबुद्धेः उपयोगं कर्तुं न शक्नुवन्ति तेषां निराकरणं भवितुम् अर्हति । अतः अस्माभिः "मानव-कम्प्यूटर-सहकार्य"-प्रतिरूपस्य सक्रियरूपेण अन्वेषणं कर्तव्यं यस्मिन् पटकथालेखकाः रचनात्मकप्रेरणां प्रदातुं, पात्राणां आकारं दातुं, कथानकरूपरेखानिर्माणं अन्येषां मूलकार्यं च कर्तुं उत्तरदायी भवन्ति, तथा च कृत्रिमबुद्धिः बृहत्मात्रायां आँकडानां संसाधनं कर्तुं, रचनात्मकसुझावः प्रदातुं उत्तरदायी भवति , पाठसंरचनायाः अनुकूलनं तथा अन्यसहायककार्यं कलात्मकसृष्टेः गुणवत्तां कार्यक्षमतां च सुधारयितुम्।
तृतीयः प्रतिलिपिधर्मप्रबन्धनं सुदृढं कर्तुं बौद्धिकसम्पत्तिप्रबन्धनव्यवस्थायां सुधारः च । कृत्रिमबुद्धिप्रौद्योगिक्याः गहनहस्तक्षेपेण कृत्रिमबुद्धिनिर्माणस्य बृहत्परिमाणेन अनुप्रयोगेन च बौद्धिकसम्पत्तिप्रबन्धनव्यवस्थायां गहनपरिवर्तनं कर्तुं निश्चितम् अस्ति वर्तमान समये कृत्रिमबुद्धिसृष्टीनां प्रतिलिपिधर्मसम्बद्धाः मूलविषयाः मुख्यतया द्वयोः स्तरयोः केन्द्रीभवन्ति: "तस्य प्रतिलिपिधर्मः दातव्यः वा" "कस्मै प्रतिलिपिधर्मः प्रदत्तः" इति विद्यमान प्रौद्योगिकी कृत्रिमबुद्ध्या निर्मितस्य प्रतिलिपिधर्मस्य प्रभावीरूपेण अनुसन्धानं, पहिचानं, रक्षणं च कर्तुं न शक्नोति । अतः अस्माभिः कृत्रिमबुद्धिनिर्माणाय उपयुक्तं प्रतिलिपिधर्मप्रबन्धनतन्त्रं अधिकं अन्वेष्टव्यं स्थापयितुं च आवश्यकम्।
सम्प्रति चलचित्रस्य दूरदर्शनस्य च पटकथालेखनस्य क्षेत्रे कृत्रिमबुद्धेः प्रयोगः अद्यापि विकासस्य प्रारम्भिकपदे एव अस्ति, विविधाः प्रौद्योगिकयः, सहायकतन्त्राणि च अद्यापि परिपक्वाः न सन्ति परन्तु "कृत्रिमबुद्धिः +" इति प्रवृत्तेः अन्तर्गतं पटकथालेखनप्रक्रियायां कृत्रिमबुद्धिः अनिवार्यः भविष्यति । अतः कृत्रिमबुद्धिप्रौद्योगिक्याः सम्मुखे यस्य लाभाः हानिः च भवति, अस्माभिः तस्याः अधिकसक्रियरूपेण आलिंगनं करणीयम्, तस्य उपयोगः च करणीयः, तर्कसंगतरूपेण जोखिमानां, आव्हानानां च समाधानं कर्तव्यं, चीनीयचलच्चित्रदूरदर्शन-उद्योगं च नूतनप्रतिमानेन सशक्तं कर्तव्यम् | "मानव-यन्त्र-सहकार्यम्" उच्चगुणवत्ता-विकासः ।
"गुआंगमिंग दैनिक" (पृष्ठ 06, अक्टूबर 2, 2024)
स्रोतः - गुआंगमिंग डॉट कॉम-"गुआंगमिंग दैनिक"।