2024-10-05
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
(वाङ्ग योङ्ग इत्यनेन लिखितः, झाओ किआन्कुन् इत्यनेन सम्पादितः च)
राष्ट्रदिवसस्य अवकाशे केचन जनाः विश्रामार्थं गृहे एव तिष्ठन्ति, अन्ये तु काव्यं दूरस्थस्थानानि च अन्वेषयन्ति, ये जनाः गृहे एव तिष्ठन्ति, ते वार्ताम् पठन्ति, पर्यटकानाम् आक्रोशं च पश्यन्ति यत् "दृश्यस्थानेषु पार्किङ्गं कृत्वा ७ घण्टाः यावत् २१७ युआन् शुल्कं गृह्यते" इति "यात्रायां महिलानां शौचालयेषु किमर्थं सर्वदा पङ्क्तिः भवति" इति विषये दृश्यस्थानेषु ।
युवानः व्यस्तसमये यात्रां कृत्वा स्वर्णसप्ताहस्य "संशोधनं" कुर्वन्ति
प्रथमः जनानां समूहः यः क्रीडितुं बहिः गतवान् सः पुनः आगतः, केचन जनाः सस्तेन टिकटं क्रीत्वा प्रस्थिताः एव । अक्टोबर्-मासस्य ३ दिनाङ्के मीडिया-माध्यमेषु उक्तं यत् अवकाशस्य उत्तरार्धे यात्रायाः व्ययः प्रायः आर्धेन न्यूनीकर्तुं शक्यते ।
एतत् वक्तव्यं यत् अस्याः पीढीयाः युवानां न केवलं स्वर्णसप्ताहस्य "संशोधनस्य" स्वकीयाः विकल्पाः, उपायाः च सन्ति, अपितु एतेन समाजस्य समग्रसांस्कृतिक-पर्यटन-उपभोग-अवधारणायां क्रमिक-परिवर्तनं अपि प्रतिबिम्बितम् |.
ctrip इत्यनेन observer.com इत्यस्मै प्रदत्तानि आँकडानि दर्शयन्ति यत् विमानटिकटस्य मूल्यानि अक्टोबर्-मासस्य तृतीय-चतुर्थ-दिनाङ्केषु अवकाश-निम्न-स्तरस्य मध्ये भविष्यन्ति, तथा च 6-7-दिनाङ्केषु उच्चतम-स्तरं प्राप्नुयुः |.
राष्ट्रीयदिवसकाले लोकप्रियं दीर्घकालीनगन्तव्यं झिन्जियाङ्गं उदाहरणरूपेण गृह्यताम् अक्टोबर्-मासस्य प्रथमदिनात् ७ दिनाङ्कपर्यन्तं बीजिंगतः उरुम्की-नगरं यावत् एकस्य व्यक्तिस्य गोलयात्रायाः टिकटस्य मूल्यं ५,३०० युआन् (करं विहाय) भवति, यदा तु गोलस्य -यात्राटिकटमूल्यं अक्टोबर् ४ तः ११ पर्यन्तं केवलं १३०० युआन् (करं विहाय), यत् विमानटिकटव्ययस्य ७५% (प्रायः ४,००० युआन्) रक्षितुं शक्नोति, बहिर्गमन-अफ-पीक-विमानमूल्यानां दृष्ट्या, तः विमानं गृहीत्वा उदाहरणरूपेण बीजिंगतः ओसाकानगरं यावत् अक्टोबर् ४ दिनाङ्के विमानटिकटस्य मूल्यं केवलं २,८०० युआन् ( करं विहाय), गोलयात्रामूल्यं अक्टोबर् १ तः ७ पर्यन्तं गोलयात्रामूल्यात् ४,००० युआन् न्यूनं भवति, यत् ६०% रक्षितुं शक्नोति विमानटिकटस्य मूल्यं भवति।
माउण्ट् वुताई इत्यत्र पङ्क्तिं कृत्वा जनानां विडियोस्य स्क्रीनशॉट्
"सर्प" इत्यस्य लाइव-एक्शन् संस्करणं माउण्ट् वुताई इत्यत्र मञ्चितम्
अस्मिन् वर्षे राष्ट्रियदिवसस्य अवकाशः प्रायः अर्धमार्गे अस्ति, अनेकेषु स्थानेषु शीतलतापमानं अपि पर्यटकानाम् उत्साहं मन्दं कर्तुं न शक्नोति अनेकपर्यटकानाम् भावना।
अक्टोबर्-मासस्य ४ दिनाङ्के शान्क्सी-नगरस्य वुताई-पर्वते जनानां समुद्रः विशेषतया आश्चर्यजनकः आसीत्, केचन नेटिजनाः सामाजिक-मञ्चेषु अवदन् यत् प्रातः ५:३० वादने वुताई-पर्वते पूर्वमेव जनानां भीडः आसीत्, प्रवेशार्थं च पङ्क्तिः आसीत् मन्दिरं "लोभी सर्पः" इव आसीत् । मीडिया-समाचार-अनुसारं पर्यटकानाम् अत्यधिकसंख्यायाः कारणात् पर्वतस्य विभिन्नेषु खण्डेषु पर्यटकानाम् पङ्क्तयः दीर्घ-वक्र-सर्प-सदृशाः आसन्, यत् अत्यन्तं दर्शनीयं दृश्यम् आसीत्
यातायातजामस्य मध्ये गायनम्, "विश्राम" इत्यत्र ध्यानं दत्तम्।
यातायातस्य जामः मजेयः भवितुम् अर्हति, गायनेन च भवतः मनोदशां वर्धयितुं शक्यते अस्मिन् वर्षे युवानां भ्रमणस्य मुख्यः विषयः "विश्रामः" इति । अक्टोबर्-मासस्य २ दिनाङ्के सिचुआन्-तिब्बत-रेखायाः क्षियाओटियाण्डु-सुरङ्गे प्रायः ४ घण्टाः यावत् यातायातस्य जामः आसीत् watch and join in the chorus इत्यनेन दीर्घकालीनस्य जामस्य अवसादः अन्तर्धानं जातम्।
यात्रां त्यक्त्वा गृहदर्शनं प्रति गच्छन्तु
शेन्झेन्-नगरे सर्वाधिकं व्यस्तं वस्तु दृश्यस्थानानि न, अपितु स्थावरजङ्गमम् एव । ग्वाङ्गझौ-दैनिकं, दक्षिण-महानगर-दैनिकं इत्यादिभिः माध्यमैः च उक्तं यत् राष्ट्रियदिवसस्य अवकाशकाले स्थावरजङ्गमसम्पत्त्याः लोकप्रियता दर्शनीयस्थलानां लोकप्रियता अतिक्रान्तवती, अनेके बहिःस्थजनाः गृहक्रयणार्थं शेन्झेन्-नगरं त्वरितम् अगच्छन्
मीडिया-रिपोर्ट्-पत्रेषु उक्तं यत् शेन्झेन्-नगरस्य आवासक्रयणनीतिः २९ सितम्बर्-दिनाङ्के सायं कार्यान्वितः अभवत्, ततः परं विक्रयणार्थं बहवः अचल-सम्पत्त्याः परियोजनासु “शेन्झेन्-नगरस्य ६ जनानां परिवारः गृहाणि द्रष्टुं यात्रां त्यक्तवान्” तथा च “३९५ गृहाणि ८ घण्टेषु विक्रीताः "तत् उष्णं अन्वेषणं भवतु इति प्रतीक्ष्यताम्।"
chongqing ciqikou प्राचीन शहर chongqing नगर संस्कृति और पर्यटन विकास समिति wechat official account
राष्ट्रदिवसस्य जनसमूहेन विदेशीयमित्राः स्तब्धाः अभवन्
अक्टोबर्-मासस्य द्वितीये दिने केचन नेटिजनाः सामाजिकमाध्यमेषु अवदन् यत् यूके-देशात् चोङ्गकिङ्ग्-नगरं गच्छन् पञ्चजनानाम् एकः परिवारः राष्ट्रियदिवसस्य अवकाशे जनानां समूहेन गभीरं स्तब्धः अभवत् ।
केचन नेटिजनाः वर्णितवन्तः यत् चोङ्गकिंग्-नगरस्य सिकिकोउ-नगरे हॉटपोट्-भोजनानन्तरं पञ्चजनानाम् एकः परिवारः समीपस्थेषु परिसरेषु भ्रमणं कर्तुं गतः यथा यथा पर्यटकानाम् संख्या क्रमेण वर्धते स्म, तथैव पञ्चजनानाम् परिवारः राष्ट्रियदिवसस्य जनसमूहेषु "मग्नः" अभवत् उक्तवान् जनानां संख्या "मात्रम् अविश्वसनीयम्" इति।
"बेन् काउण्टी" अन्तर्जालस्य प्रसिद्धः अभवत्
अस्मिन् वर्षे राष्ट्रियदिवसस्य अवकाशकाले “बेन् काउण्टी” इति सांस्कृतिकपर्यटनविपण्ये लोकप्रियतमेषु शब्देषु अन्यतमः अभवत् । पूर्वं लोकप्रियस्य विशेषबलशैल्याः पर्यटनस्य तुलने एषा युवानां पीढी राष्ट्रियदिवसस्य अवकाशदिने परितः लघुनगरेषु "त्वरयितुं" अधिकं प्रवृत्ता भवति
ctrip-दत्तांशैः ज्ञायते यत् राष्ट्रियदिवसस्य अवकाशः ज्ञातिजनानाम् दर्शनार्थं गृहं प्रत्यागच्छन्तीनां यात्रिकाणां प्रवाहेन सह मिलित्वा अनेकेषु काउण्टीषु पर्यटनस्य शिखरं प्राप्तवान्। अवकाशस्य प्रथमत्रिदिनेषु बेन्-मण्डलस्य ४५% पर्यटकाः १९९०-२००० तमे दशके जाताः । शङ्घाई, बीजिंग, चेङ्गडु, ग्वाङ्गझौ, हाङ्गझौ, शेन्झेन् इत्यादीनां प्रथमद्वितीयस्तरस्य नगरेभ्यः युवानः काउण्टीषु गन्तुं रोचन्ते । तेषु जिउझैगौ, अञ्जी, शाङ्ग्री-ला, पिङ्ग्टन, दुजियाङ्ग्यान्, जिंगहोङ्ग इत्यादयः काउण्टी-स्तरीयाः नगराणि च काउण्टी-नगराणि प्रथमे क्रमशः १०९%, ८६%, ७४%, ६७%, ५१%, ५०% च आदेशवृद्धिं प्राप्तवन्तः राष्ट्रदिवसस्य दिवसः।