सीमेण्टं विना अधिकं कुशलम् ! स्विस-शोधकाः प्रभाव-प्रकारस्य 3d-मुद्रण-निर्माण-रोबोट्-निर्माणं कुर्वन्ति
2024-10-05
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
(सीसीटीवी वित्त "प्रथमवारं")स्विस-विश्वविद्यालयस्य शोधकर्तारः अद्यैव "निर्माण-रोबोट्" निर्मितवन्तः यत् गृहाणां "मुद्रणार्थं" पर्यावरण-अनुकूल-सामग्रीणां उपयोगं करोति, परन्तु निर्माण-विधिः पारम्परिक-3d-मुद्रणात् भिन्ना अस्ति अनुसंधानविकासदलस्य आशा अस्ति यत् एषः निर्माणरोबोट् वैश्विकनिर्माणउद्योगे उत्सर्जनस्य न्यूनीकरणं अधिकं प्रवर्धयितुं शक्नोति।
समाचारानुसारं स्विस-सङ्घीय-प्रौद्योगिकी-संस्थायाः सद्यः एव विकसितस्य रोबोट्-इत्यस्य गृहनिर्माण-प्रक्रिया 3d-मुद्रणगृहेषु सदृशी अस्ति इदं खण्डेषु निर्मितं भवति, ततः प्रतिघण्टां ३६ किलोमीटर् वेगेन निर्दिष्टस्थाने शूटिंग् भवति, स्तम्भितानि भवनसामग्रीणि क्रमेण भित्तिं निर्मान्ति, मूलतः शोषणस्य प्रतीक्षायाः आवश्यकता नास्ति
लॉरेन वासे, पीएच.डी., स्विस संघीय प्रौद्योगिकी संस्थान: मूलतः वयं यत् कुर्मः तत् निर्माणसामग्रीणां एकत्र मुद्रणं भवति, परन्तु प्रक्रियायां किमपि यांत्रिकसंरचनानां वा निर्माणसांचानां वा उपयोगं विना रोबोट् उच्चवेगेन शूटिंग् कृत्वा निर्माणसामग्रीणां स्तरं स्तरं स्तम्भयति।
वैज्ञानिकसंशोधकानां मते अस्याः नवीनतमस्य निर्माणपद्धतेः लाभः अस्ति यत् एतत् "स्थानीयसामग्रीणां उपयोगं कर्तुं" शक्नोति । निर्माणरोबोट् इत्यस्य निर्माणसामग्रीणां कृते सीमेण्टस्य आवश्यकता सर्वथा नास्ति
लॉरेन वासे, पीएच.डी., स्विस संघीय प्रौद्योगिकी संस्थान: यदि एतस्याः यांत्रिकव्यवस्थायाः उपयोगः बृहत्परिमाणे कर्तुं शक्यते तर्हि भवनानि द्रुततरं पर्यावरण-अनुकूलं च कर्तुं अस्माकं विशाल-क्षमता भविष्यति |.
प्रासंगिक अध्ययनानाम् अनुसारं वैश्विककार्बन उत्सर्जनस्य ३७% यावत् निर्माणोद्योगः भवति । भवनस्य कुलकार्बन-उत्सर्जनस्य प्रायः अर्धं भवनसामग्रीभ्यः, निर्माणप्रक्रियाभ्यः च भवति । स्विस-वैज्ञानिकसंशोधनदलः स्थायिनिर्माणसामग्रीणां उपयोगेन भवननिर्माणस्य गतिं च वर्धयित्वा सम्पूर्णे निर्माणोद्योगे उत्सर्जनस्य न्यूनीकरणं प्रवर्धयितुं आशास्ति
पुनर्मुद्रणकाले कृपया cctv finance इति सूचयन्तु
सम्पादक : ली काँग्रेस