आन्तरिकमङ्गोलियादेशः एआइ चीन-मङ्गोलियन-अनुवादप्रणालीं मंगोलिया-देशस्य प्रवासी-चीनी-विद्यालयाय दानं करोति
2024-10-05
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनसमाचारसेवा, होहोट्, अक्टोबर् ५ (रिपोर्टरः ली ऐपिङ्ग्) संवाददाता आन्तरिकमङ्गोलियाविश्वविद्यालयस्य कम्प्यूटरविज्ञानविद्यालयात् अक्टोबर् ५ दिनाङ्के ज्ञातवान् यत् विद्यालयस्य प्राध्यापकः फेइलोङ्गः अद्यैव मंगोलियादेशस्य एकमात्रं विदेशीयचीनीविद्यालयं गतः, यत्... मंगोलियादेशे विदेशेषु चीनीयस्य कृते मंगोलियाई-चीन-मैत्रीविद्यालयः, तथा च बहु धनं दानं कृतवान् an ai chinese-mongolian translation system.
“मङ्गोलियादेशस्य प्रवासीचीनीभाषायाः मङ्गोलियन-चीनमैत्रीविद्यालये (अर्थात् आओयुन् एआइ सॉफ्टवेयरस्य सिरिलिकसंस्करणं) दानं कृता एआइ चीन-मङ्गोलियन-अनुवाद-प्रणाली आन्तरिक-मङ्गोलिया-विश्वविद्यालयस्य कम्प्यूटर-विज्ञान-विद्यालयेन विकसिता अस्ति, उपयोक्तृभ्यः तत् प्रदातुं शक्नोति सिरिलिक मंगोलियाई तथा पारम्परिक मंगोलियाई सिरिलिक मङ्गोलियाई चीनी च परस्पररूपान्तरणम् इत्यादीनि कार्याणि” इति आन्तरिकमङ्गोलियाविश्वविद्यालयस्य कम्प्यूटरविज्ञानविद्यालयस्य प्राध्यापकः फी लाङ्गः पत्रकारैः सह अवदत्।
"अस्मिन् समये दानं कृता एआइ-चीन-मङ्गोलिया-अनुवादव्यवस्था प्रौद्योगिक्याः बुद्धिः च स्फटिकीकरणं भवति। एषा प्रणाली अस्माकं विद्यालयस्य शिक्षकाणां छात्राणां च कृते महतीं सुविधां आनयिष्यति, भाषायाः बाधाः भङ्गयिष्यति, चीन-मङ्गोलिया-देशयोः मध्ये सांस्कृतिक-आदान-प्रदानं शैक्षिक-सहकार्यं च प्रवर्धयिष्यति। " मङ्गोलियादेशे यात्रा विदेशेषु चीनी-मङ्गोलिया-चीनमैत्रीविद्यालयस्य शैक्षणिककार्यालयस्य प्रमुखः झाङ्ग जिओफेङ्गः पत्रकारैः सह दूरभाषसाक्षात्कारे अवदत्।
फेइलोङ्गः परिचयं दत्तवान् यत् आन्तरिकमङ्गोलियाविश्वविद्यालयस्य कम्प्यूटरविज्ञानविद्यालयस्य वैज्ञानिकसंशोधनदलेन सह हाले मंगोलियादेशस्य भ्रमणकाले सः दलेन स्वतन्त्रतया विकसिता एआइ-चीन-मङ्गोलिया-परस्पर-अनुवाद-प्रणाली इत्यादीनि सूचनाप्रौद्योगिकीनि अपि मंगोलिया-अकादमीं प्रति प्रस्तुतवान् विज्ञानस्य, मंगोलियाई इलेक्ट्रॉनिक विज्ञानं प्रौद्योगिकीविश्वविद्यालयः, मंगोलियाई राष्ट्रियविश्वविद्यालयः तथा अन्ये उत्पादाः। प्राप्तकर्ता-एककस्य मतं यत् ए.आइ.चीन-मङ्गोलिया-अनुवाद-प्रणाली प्रासंगिक-वैज्ञानिक-संशोधन-परियोजनानां तीव्र-उन्नतिं प्रवर्धयिष्यति, शोध-दक्षतायां, परिणाम-गुणवत्तायां च सुधारं करिष्यति।
फेइलोङ्गः आशास्ति यत् चीनीय-मङ्गोलिया-विद्यालयाः भविष्ये मंगोलिया-सूचनाकरणस्य विकासं प्रवर्धयितुं सम्बन्धितक्षेत्रेषु नूतनानां प्रौद्योगिकीनां पद्धतीनां च अधिकं अन्वेषणं कर्तुं शक्नुवन्ति। (उपरि)