समाचारं

सशस्त्रपुलिस झाङ्गजियाजी-दलस्य अधिकारिणः सैनिकाः च राष्ट्रियदिवसस्य अवकाशे पर्यटकानाम् सुरक्षायाः रक्षणार्थं तियानमेन् पर्वतस्य पादे लम्बाः लम्बाः च तिष्ठन्ति

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रेड नेट मोमेंट न्यूज, ५ अक्टोबर(रिपोर्टरः चेन् ज़ोन्घाओ, संवाददाता ली झाओजी तथा यिन गुओटोङ्ग) १ अक्टोबर् तः आरभ्य राष्ट्रियदिवसस्य अवकाशस्य समये सामाजिकस्थिरतां सुनिश्चित्य सशस्त्रपुलिसस्य झाङ्गजियाजी टुकड़ी कुञ्जीरूपेण संयुक्तसशस्त्रगस्तीनां व्यापकरूपेण सुदृढीकरणे स्थानीयसशस्त्रसेनानां सहायतां करिष्यति स्थानेषु क्षेत्रेषु च, तथा च दर्शनीयस्थलेषु, उच्चगतिरेलस्थानकेषु, रेलस्थानकेषु च संयुक्तगस्त्यस्य संचालनं कृत्वा प्रमुखक्षेत्राणां रक्षणाय तथा च चलनस्थलीसज्जतां प्रदातुं सैनिकाः नियोजिताः, सुरक्षितं, शान्तिपूर्णं च... निवासिनः कृते सुखदं सामाजिकं वातावरणम्।
वुलिंग्युआन् राष्ट्रियवननिकुञ्जस्य टिकटकार्यालये कर्तव्यनिष्ठाः अधिकारिणः सैनिकाः च पर्यटनसमूहानां निकटतया अवलोकनं कृत्वा वास्तविकसमये अनुसरणं कृतवन्तः येन कस्यापि परिस्थितेः तत्क्षणं निवारणं कर्तुं शक्यते इति सुनिश्चितं भवति स्म अधिकारिणः सैनिकाः च पदगस्त्यद्वारा लचीलेन लचीलेन च गस्तीं कृतवन्तः, तथा च स्थानीयजनसुरक्षा अन्यविभागैः सह संचारं सक्रियरूपेण सुदृढां कृतवन्तः, ते पर्यटकानाम् सुरक्षां अपि सुनिश्चितवन्तः, पर्यटकानां रक्षणार्थं व्यावहारिककार्याणां उपयोगं च कृतवन्तः
"झाङ्गजियाजी-नगरे सामाजिकस्थिरतां निर्वाहयितुम्, जनानां कृते स्थिरं शान्तिपूर्णं च अवकाशं जीवितुं अनुमतिं दत्तुं च अस्माभिः सशस्त्रपुलिससैनिकानाम् रूपेण गस्तीदलस्य नेता गाओ लाङ्गः कर्तव्यः!"
अवगम्यते यत् टुकड़ी प्रमुखक्षेत्रेषु सुरक्षास्थितेः गहनविश्लेषणं कृतवती, गुप्तजोखिमानां दुर्बलसम्बद्धानां च समीचीनतया पहिचानं कृतवती, लक्षितनिवारणनियन्त्रणपरिपाटनानां निर्माणं कृतवती, उत्तरदायित्वव्यवस्थां प्रभावीरूपेण कार्यान्वितवती, सुरक्षाकर्तव्येषु ठोसकार्यं च कृतवती।
मिशनस्य समये अधिकारिणः सैनिकाः च सर्वदा स्वपदस्य पालनम् कुर्वन्ति स्म, दीर्घकालं यावत् कर्तव्यं, उच्चदबावः, जटिलाः परिस्थितयः च इत्यादीन् प्रतिकूलकारकान् अतिक्रान्तवन्तः ते कानूनानुसारं सभ्यरूपेण च कर्तव्यं कर्तुं आग्रहं कुर्वन्ति स्म नाकास्थानेषु, विभिन्नसुरक्षाखतराणाम् अन्वेषणं कृतवान्, उत्साहेन यात्रिकाणां सेवां कृतवान्, "वंडरलैण्ड् झाङ्गजियाजी" इत्यस्य रक्षणं च कृतवान् अस्य सुन्दरस्य आकर्षकस्य च नगरस्य
अधिकारी सैनिकाः च अवदन् यत् - "एकः व्यक्तिः रक्षकरूपेण तिष्ठति तथा च वान जियानिङ्ग् स्वस्य निस्वार्थसमर्पणेन स्वस्य निष्ठां दर्शयति।" धैर्यं, समर्पणेन च निष्ठायाः व्याख्यां कुर्वन्तु। तेषां धैर्यम् अस्मिन् उत्सवे अत्यन्तं सुन्दरं दृश्यं जातम् ।
प्रतिवेदन/प्रतिक्रिया