इण्डोनेशियादेशे राष्ट्रियसेनायाः स्थापनायाः ७९ वर्षाणि पूर्णानि इति भव्यं आयोजनं भवति
2024-10-05
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनसमाचारसेवा, जकार्ता, ५ अक्टोबर् (सञ्चारकर्त्ता ली ज़िकुआन्) इन्डोनेशियायाः राष्ट्रियसेनायाः ५ दिनाङ्के जकार्तानगरे राष्ट्रियसेनायाः स्थापनायाः ७९ वर्षाणि पूर्णानि इति भव्यं स्मारककार्यक्रमः आयोजितः।
अक्टोबर्-मासस्य ५ दिनाङ्के मोटरसाइकिल-यानेन गच्छन्तीनां सैनिकानाम् एकः समूहः मध्य-जकार्ता-देशस्य वीथिभिः गतवान्, येन मार्गे बहुसंख्याकाः जनाः द्रष्टुं आकर्षिताः चीन न्यूज सर्विस इत्यस्य संवाददाता ली ज़िकुआन् इत्यस्य चित्रम्
सैन्येन प्रकटितसूचनानुसारं जकार्ता-नगरस्य केन्द्रे स्थिते स्वातन्त्र्यचतुष्के आयोजिते आयोजने सेना-नौसेना-वायुसेनायोः त्रयाणां सेवानां १,००० तः अधिकाः शस्त्र-उपकरण-प्रणाली-समूहाः प्रदर्शिताः, येषु प्रायः एकलक्ष-सैनिकाः भागं गृहीतवन्तः सामग्रीयां भव्यं सैन्यपरेडं, शस्त्रसामग्रीणां स्थिरप्रदर्शनानि, सैन्यप्रदर्शनानि च सन्ति तदतिरिक्तं गायकानां, समूहानां च प्रदर्शनं भविष्यति ।
इन्डोनेशियादेशस्य राष्ट्रपतिः जोको जोको, उपराष्ट्रपतिः मा'रुफ्, निर्वाचितः राष्ट्रपतिः प्रबोवो, उपराष्ट्रपतिः निर्वाचितः गिब्रान् च अस्मिन् कार्यक्रमे उपस्थिताः आसन् । जोकोवी इत्यनेन इन्डोनेशियायाः राष्ट्रियसेनायाः मुख्यसेनापतिना सह सैनिकानाम् समीक्षा कृता स्वभाषणे सः इन्डोनेशियायाः राष्ट्रियसेनायाः ७९ तमे जन्मदिनस्य शुभकामनाम् अयच्छत्, इन्डोनेशियायाः राष्ट्रियसेनायाः सर्वेषां सैनिकानाम् जनानां प्रति निष्ठायाः समर्पणस्य च धन्यवादं कृतवान् , राष्ट्रं देशं च ।
अक्टोबर् ५ दिनाङ्के जनाः सैन्यसाधनानाम् अनुभवं कुर्वन्ति स्म । तस्मिन् दिने इन्डोनेशिया-राष्ट्रसेनायाः ७९ वर्षाणि पूर्णानि अभवन् । चीन न्यूज सर्विस इत्यस्य संवाददाता ली ज़िकुआन् इत्यस्य चित्रम्
आयोजने विभिन्नप्रकारस्य टङ्काः, स्वयमेव चालितानि तोपाः, बख्रिष्टवाहनानि, विमानविरोधी क्षेपणास्त्राणि अन्ये च इन्डोनेशिया-सेना-उपकरणानाम् एकैकशः अनावरणं कृतम्; . इन्डोनेशियादेशस्य वायुसेना मध्यजकार्तादेशस्य उपरि उड्डयनार्थं परिवहनविमानानि, युद्धविमानानि, हेलिकॉप्टराणि च प्रेषितवती, यथा सु-२७ युद्धविमानानि, सु-३० युद्धविमानानि, एफ-१६ युद्धविमानानि च स्थले इन्डोनेशिया-वायुसेना रडार-प्रणाली, ड्रोन्-विरोधी-वाहनानि, इत्यादीनि च प्रदर्शितवती ।
शस्त्राणां उपकरणानां च प्रतिभागिनां च दृष्ट्या इन्डोनेशिया-राष्ट्रीयसेनायाः स्थापनायाः ७९ वर्षस्य अस्य स्मरणस्य परिमाणं पूर्ववर्षेभ्यः अधिकम् अस्ति
यतः एतत् स्थलं सर्वेषां कृते उद्घाटितम् अस्ति, अतः जनाः न केवलं युद्धकलाप्रदर्शनानि, अश्वसेनाप्रदर्शनानि, पैराशूटप्रदर्शनानि च निकटतः द्रष्टुं शक्नुवन्ति, अपितु व्यक्तिगतरूपेण केचन सैन्यसामग्रीणां अनुभवं अपि कर्तुं शक्नुवन्ति तदतिरिक्तं जकार्ता-देशस्य मुख्यमार्गेषु केचन शस्त्राणि, उपकरणानि च परेडं कृतवन्तः, येन मार्गे इन्डोनेशिया-देशस्य बहूनां जनानां आकर्षणं जातम् (उपरि)