समाचारं

शास्त्रीयगीतानि गायन्ति, कालस्य सुगन्धः प्रवहति, अल्पः भ्रान्तः परी उत्तराधिकारस्य नवीनतायाः च मार्गे लप्यते

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव हेबेई प्रान्ते शिजियाझुआङ्ग् तथा बाओडिङ्ग् इत्यत्र "लिटिल् मडी फेयरी इत्यस्य क्लासिक टाइम स्टार्स् कन्सर्ट" इति सङ्गीतकार्यक्रमः आयोजितः, यत्र प्रेक्षकाः स्वभावनाः गायन्ति, कालस्य क्लासिकध्वनयः शृण्वन्ति, तत् कालखण्डं पुनः जीवन्ति च
यदा लोकप्रियः शास्त्रीयः रागः ध्वन्यते तदा शास्त्रीयः ध्वनिः समययन्त्रमिव भवति, यः समयं अन्तरिक्षं च व्याप्नोति, अनेकपुस्तकानां युवानां स्मृतिः गायति, गायनस्य उन्मादं प्रेरयति उत्साहः, जयजयकारः, अनन्तविषादः च सहितः अयं संगीतसङ्गीतः तत्क्षणमेव हेबेइ-नगरं प्रज्वलितवान्, सम्पूर्णं अन्तर्जालं च व्याप्तवान् ।
कालस्य भावनाः, शास्त्रीयगायनम्
शिजियाझुआङ्ग् तथा बाओडिङ्ग् इत्यत्र प्रकाशमानसङ्गीतसमारोहेषु लिटिल् मडी फेयरी इत्यनेन चीनीयसङ्गीतक्षेत्रस्य बहवः शक्तिशालिनः गायकाः आमन्त्रिताः, येषु याङ्ग ज़ोङ्ग्वेइ, युन् डुओ, झेङ्ग ज़िहुआ, जिन् झीवेन्, झोउ ज़ियाओउ इत्यादयः सन्ति, तथा च विभिन्नानां आयुवर्गस्य प्रेक्षकान् सफलतया आकर्षितवान् तथा च "जस्ट वन्स्", "चेन्जिंग् द विण्ड्", "माय लौलान्" इत्यादीनां लोकप्रियानाम् क्लासिक-हिट्-गीतानां प्रदर्शनेन प्रेक्षकाणां तत्कालस्य स्मृतिः जागृता, भावनात्मक-प्रतिध्वनिः वर्धिता, श्रव्य-दृश्य-भोजः च अभवत् प्रेक्षकाणां समीपम् आनीतः आसीत्।
एते शक्तिशालिनः गायकाः सर्वे जनानां प्रियाः गायकाः सन्ति, तेषां शास्त्रीयगीतानि च बहुधा प्रसारितानि सन्ति, अनेकेषां जनानां हृदयेषु शाश्वतस्मृतयः अभवन् यथा, "प्रेमगीतानां राजकुमारः" याङ्ग ज़ोङ्ग्वेइ इत्यस्य गायने समृद्धाः भावाः कथाः च सन्ति भवेत् तत् भावुकं वा सौम्यं सुकुमारं च, प्रेक्षकाणां हृदयं गभीरं स्पर्शं कर्तुं शक्नोति तस्य सङ्गीतकृतयः स्वस्य अद्वितीयशैल्याः, आत्मानुभूतिपूर्णव्याख्यायाः च कारणेन बहुधा प्रशंसिताः सन्ति ।
"लिटिल् मडी फेयरी क्लासिक टाइम स्टार्स् कॉन्सर्ट्" इत्यस्मिन् तस्य आत्मानुभूतिपूर्णं संक्रामकं च प्रदर्शनं प्रेक्षकैः प्रियम् आसीत् । सः परिचितः रागः सहस्राणि पर्वतनद्यः लङ्घयित्वा जनान् तासु अविस्मरणीयवर्षेषु पुनः आनेतुं समर्थः इव दृश्यते । शिजियाझुआङ्ग-स्थानके प्रदर्शनस्य समये याङ्ग-जोङ्ग्वेइ-इत्यनेन "वास्तवतः नोन्", "जस्ट् वन्स", "ओवर द हिल्स", "ब्लैङ्क् स्क्वेर्" इत्यादीनि लोकप्रियगीतानि गायितानि, जीवनस्य गहनबोधेन, बोधेन च जीवनस्य विषये स्वदृष्टिकोणानां निरन्तरं व्याख्यां कृतवान् सङ्गीतप्रेमेण, कलानां निरन्तरं अनुसरणं च कृत्वा तस्य कर्कशस्वरः, सुकुमारभावनाभिः परिपूर्णः सौम्यः रागः च प्रेक्षकान् गभीरं प्रेरितवान्, कोरसस्य कोरसं च प्रेरितवान् तस्य गायनं न केवलं सङ्गीतस्य संचरणं, अपितु भावानाम् अनुनादः अपि अस्ति, येन जनाः सौन्दर्यं पुनः जीवितुं, बलं अनुभवितुं, परिचिते रागे सुखदं भविष्यं प्रतीक्षितुं च शक्नुवन्ति
"लिटिल मडी परी क्लासिक समय स्टार संगीत कार्यक्रम" शिजियाझुआंग स्टेशन
याङ्ग ज़ोङ्ग्वेई इत्यस्य संगीतवृद्धिमार्गं पश्यन्, प्रतिभाप्रदर्शने "सुपर एवेन्यू आफ् स्टारस्" इत्यस्मिन् भागग्रहणात् आरभ्य स्वस्य प्रथमं एकल ईपी "कबूतरम्" विमोचयितुं एकलसङ्गीतसमारोहं कर्तुं यावत्, सः स्वस्य मूलं अभिप्रायं कदापि न विस्मरति, निरन्तरं उत्तराधिकारस्य सृष्टेः च पालनम् करोति, तथा अन्ते स्वस्य प्रयत्नानाम् उपयोगं करोति प्रतिभां च, विश्वमान्यतां जित्वा।
अखण्डतां धारयन्तु नवीनतां च कुर्वन्तु, प्रवृत्तेः नेतृत्वं कुर्वन्तु
याङ्ग ज़ोङ्ग्वेई इत्यस्य सङ्गीतं जनानां कृते सर्वदा प्रियं भवति इति कारणं तस्य विभिन्नसङ्गीतशैल्याः एकीकरणे, तथैव गायनकौशलस्य निरन्तरं अन्वेषणं च प्रतिबिम्बितम् अस्ति तस्य सङ्गीतकृतयः पॉप्, लोक, गीतात्मकाः इत्यादीनां विविधशैल्याः आच्छादिताः सन्ति, प्रत्येकस्य एल्बमस्य स्वकीयः विषयः, शैली च अस्ति, येन तस्य विविधता, कलाकारत्वेन अभिनवभावना च दृश्यते
अन्तिमेषु वर्षेषु नवीनता क्रमेण सामाजिकप्रगतेः चालकशक्तिः अभवत्, ब्राण्ड्-समूहानां स्थायिविकासस्य कुञ्जी च अभवत् । द्रुतगतिः, उच्चगतिः, नित्यं परिवर्तनशीलः च चीनीयः उपभोक्तृविपण्यं प्रत्येकं ब्राण्ड् द्रुततरं नवीनतां कर्तुं आवश्यकम् अस्ति ।
किञ्चित् भ्रमितः परीरूपेण यः २७ वर्षाणि यावत् राष्ट्रव्यापिरूपेण सर्वाधिकविक्रयणं कुर्वन् अस्ति, सः उत्पादनवाचारस्य अन्वेषणं निरन्तरं कृतवान् अस्ति तथा च उच्चस्तरीयसांस्कृतिकं रचनात्मकं च उत्पादं प्रारब्धवान्, यथा "शिशी रुयी" संग्रहस्तरीयः सांस्कृतिकः रचनात्मकः च मद्यः तथा "रुइजियान्" इति dongfang series (tianwen)" super उच्चस्तरीय पारखी-श्रेणी कला वाइनाः, एते उत्पादाः पारम्परिकसंस्कृतेः आधुनिकप्रौद्योगिक्याः च संयोजनं कुर्वन्ति, ब्राण्डप्रतिबिम्बं वर्धयन्ति, अन्तर्राष्ट्रीयप्रतियोगितासु च अनेकाः पुरस्काराः प्राप्तवन्तः, यथा २०२४ sfwsc इत्यत्र कुलम् ४ पुरस्काराः (san francisco world spirits competition) द्विगुणसुवर्णपुरस्काराः, ६ स्वर्णपुरस्काराः, ३ रजतपुरस्काराः च शास्त्रीयग्रन्थानां दृढतां गुणवत्तायाः निरन्तरसाधनं च प्रदर्शयन्ति, राष्ट्रेण च गहनतया मान्यतां प्राप्नुवन्ति
little muddleheaded fairy·rui ruijian oriental series (tianwen) guimao nian सांस्कृतिक एवं रचनात्मक स्मारक शराब
निरन्तरविरासतस्य नवीनतायाः च माध्यमेन लिटिल् मडी फेयरी सुखीजीवनस्य अवगमनं शास्त्रीयसंस्कृतेः श्रद्धांजलिं च प्रसारयति, तथैव नूतनयुगे स्वस्य नवीनतां जीवन्ततां च प्रदर्शयति।
मम विश्वासः अस्ति यत् भविष्ये xiaomuduxian शास्त्रीयसंस्कृतेः उत्तराधिकारं नवीनतां च निरन्तरं आत्मसुधारस्य च अनुसरणं च अवलम्बयिष्यति। वयं सर्वं मार्गं गमिष्यामः, गुणवृक्षः नित्यहरिद्रः भवतु, स्वप्नपुष्पं च सदा पुष्पं भवतु।
प्रतिवेदन/प्रतिक्रिया