2024-10-05
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
इण्डिया न्यूज इत्यत्र प्रकाशितः लेखः अक्टोबर्-मासस्य ३ दिनाङ्के सामाजिकमाध्यमेषु ट्वीट्-मध्ये मस्कः अमेरिकी-सङ्घीय-ऋणस्य २०४ अरब-डॉलर्-रूप्यकाणां अभिलेख-वृद्धेः विषये टिप्पणीं कृतवान् यत्, "अमेरिकादेशः दिवालियापनस्य दिशि गच्छति" इति । गतमासे एव सः अवलोकितवान् यत् "सर्वः अस्मिन् विषये शान्तं भवितुं प्रयतन्ते इव" इति । लेखस्य मतं यत् निम्नलिखितकारणानि अस्मान् वदन्ति यत् मस्कस्य चेतावनी न्याय्यम् अस्ति ।
1. अमेरिकी संघीयऋणस्य वृद्धिः अभिलेखं मारयति
अमेरिकीसङ्घीयऋणं नूतनवित्तवर्षस्य प्रथमदिने २०४ अरब डॉलरं वर्धमानं ३५.६६९ खरब डॉलरं यावत् विस्मयकारी अभवत् । न केवलं अमेरिकीकोषविभागस्य नकदशेषः ७२ अरब डॉलरं न्यूनीकृतः, यस्य परिणामेण एकस्मिन् दिने २७५ अरब डॉलरात् अधिकं घातः अभवत् । ज्ञातव्यं यत् अमेरिकनरूढिवादीनां चिन्तनसमूहस्य हेरिटेज फाउण्डेशनस्य अर्थशास्त्री ई.जे.
2. अमेरिकादेशे द्वौ पक्षौ ऋणसंकटस्य निवारणं कर्तुं असमर्थौ स्तः
अस्मिन् वर्षे सेप्टेम्बरमासे मस्कः एलसाल्वाडोरस्य राष्ट्रपतिना नायब बुकेले इत्यनेन सह निजीरूपेण मिलितवान् । बुकेले बिटकॉइनस्य समर्थकः इति प्रसिद्धः अस्ति । मस्कः सामाजिकमाध्यमेषु यथार्थस्य प्रकृतिविषये, तत्सम्बद्धप्रौद्योगिकीनां प्रभावस्य च चर्चां कुर्वन्तौ द्वौ पोस्ट् कृतवान् । केचन विशेषज्ञाः मन्यन्ते यत् अमेरिकादेशस्य प्रमुखौ राजनैतिकदलौ ऋणसंकटस्य निवारणं कर्तुं असमर्थौ अभवताम् एषा स्थितिः अमेरिकीनिर्वाचनात् पूर्वं बिटकॉइनस्य मूल्यं वर्धयितुं शक्नोति। क्रिप्टोमुद्रा हेज फण्ड् इत्यस्य विश्लेषकाः अमेरिकीनिर्वाचनानन्तरं एषा प्रवृत्तिः सुदृढाः भवितुम् अर्हति इति सूचितवन्तः।
3. बैंक् आफ् अमेरिका इत्यस्मात् भयंकरं चेतावनी
बैंक् आफ् अमेरिका विश्लेषकाः चेतवन्तः यत् अमेरिकीराष्ट्रीयऋणं प्रत्येकं १०० दिवसेषु १ खरब डॉलरस्य दरेन वर्धते, २०२४ तमस्य वर्षस्य अन्ते ३६ खरब डॉलरं यावत् भवितुम् अर्हति इति बैंक् आफ् अमेरिका इत्यस्य मुख्यरणनीतिज्ञः माइकल हार्टनेट् एव एतत् आतङ्कजनकं भविष्यवाणीं प्रसारितवान्, एतत् वक्तव्यं संकटस्य तात्कालिकतां प्रकाशयति स्म ।
4. blackrock ceo इत्यस्य चिन्ता
मस्कः बुकर इत्यनेन सह मिलित्वा ब्लैकरॉक्-क्लबस्य मुख्याधिकारी लैरी फिङ्क् इत्यनेन अमेरिकादेशे वर्तमानस्य बृहत्-परिमाणस्य शिथिलीकरण-नीतेः विषये टिप्पणीं कुर्वन् वर्तमान-आर्थिक-स्थितिः "उन्मत्तता" इति सूचितम् केचन विश्लेषकाः मन्यन्ते यत् वैश्विकविपणनात् महतीं तरलतायाः प्रवाहः स्टॉकव्यापारस्य उतार-चढावं प्रेरयितुं शक्नोति।
लेखः दर्शितवान् यत् अमेरिकी-अर्थव्यवस्थायाः विषये मस्कस्य चेतावनी, अपि च उपरि उल्लिखितानां बहवः महत्त्वपूर्ण-अन्तर्दृष्टयः, संयुक्तराज्यसंस्थायाः राष्ट्रिय-ऋण-समस्यायाः समाधानार्थं, राष्ट्रिय-ऋणस्य प्रभावस्य निवारणाय च प्रयत्नाः वर्धयितुं वर्धमानं आवश्यकतां प्रकाशयन्ति | भविष्यस्य विषये ।