समाचारं

विदेशात् चीनदेशं दृष्ट्वा""प्रत्येकवारं चीनदेशं गच्छामि तदा नूतनानि आश्चर्यं नूतनानि च लाभाः भवन्ति" - मलेशियादेशस्य राष्ट्रियसमाचारसंस्थायाः अध्यक्षेन हुआङ्ग जेन्वेइ इत्यनेन सह साक्षात्कारः

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, कुआलालंपुर, 5 अक्टूबरशीर्षकम् : "प्रत्येकवारं चीनदेशं गच्छामि तदा नूतनानि आश्चर्यं नूतनानि च लाभाः भवन्ति" - मलेशियादेशस्य राष्ट्रियसमाचारसंस्थायाः अध्यक्षेन हुआङ्ग जेन्वेइ इत्यनेन सह साक्षात्कारः
सिन्हुआ न्यूज एजेन्सी संवाददाता माओ पेङ्गफेई चेंग यिहेङ्ग
अद्यैव कुआलालम्पुरनगरे सिन्हुआ न्यूज एजेन्सी-सञ्चारकेन सह विशेषसाक्षात्कारे मलेशिया-देशस्य राष्ट्रिय-समाचार-संस्थायाः (अतः परं "बेर्नामा" इति उच्यते) अध्यक्षः हुआङ्ग-झेन्वेइ इत्यनेन उक्तं यत् चीनस्य विकासः प्रत्येकं दिवसेन परिवर्तमानः अस्ति चीनदेशं गच्छन् प्रत्येकं वारं आश्चर्यं लाभं च प्राप्नोति, भविष्ये च चीनं यावत् अधिका सफलतां प्राप्नोति तावत् अधिका समृद्धिः इति कामयते।
१३ सितम्बर् दिनाङ्के मलेशियादेशस्य कुआलालम्पुरनगरे मलेशियादेशस्य राष्ट्रियसमाचारसंस्थायाः अध्यक्षः हुआङ्ग जेन्वेइ इत्यनेन सिन्हुआसमाचारसंस्थायाः संवाददात्रेण सह अनन्यसाक्षात्कारः स्वीकृतः सिन्हुआ न्यूज एजेन्सी रिपोर्टर चेङ्ग यिहेङ्ग इत्यस्य चित्रम्
बर्नामा-नगरस्य इतिहासे प्रथमः चीनदेशस्य अध्यक्षः हुआङ्ग् जेन्वेइ अस्ति । १९९४ तमे वर्षे ग्रीष्मर्तौ सः यदा मलेशियादेशस्य उपप्रधानमन्त्री अनवरः आसीत् तदा चीनदेशं गतः । अन्तिमेषु वर्षेषु हुआङ्ग झेन्वेइ बहुवारं चीनदेशं गत्वा चीनस्य तीव्रविकासस्य, मलेशिया-चीनयोः मध्ये विभिन्नक्षेत्रेषु सहकार्यस्य निरन्तरगहनतां च दृष्टवान्
"अस्मिन् वर्षे मलेशिया-चीनयोः कृते विशेषं महत्त्वं वर्तते - द्वयोः देशयोः कूटनीतिकसम्बन्धस्थापनस्य ५० वर्षाणि पूर्णानि सन्ति। अस्मिन् वर्षे अहं पूर्वस्मात् अपि अधिकं चीनदेशं गतः, प्रायः एकवारं वा मासे वा द्वौ वा, उभयत्र आधिकारिकयात्राः सन्ति तथा च private trips. " हुआङ्ग झेन्वेइ इत्यनेन उक्तं यत् चीनदेशेन मलेशियादेशे वीजारहितप्रवेशः प्रदत्तः, येन चीनदेशं गन्तुं अधिकं सुलभं जातम्। अस्मिन् वर्षे चीनदेशस्य यात्रायाः संख्यायाः वृद्धेः एतत् महत्त्वपूर्णं कारणम् अस्ति।
“यदा अहं विमानात् अवतीर्य सीमाशुल्कं गच्छामि तदा अहं चीनीभाषां न जानामि, चीनीभाषां वक्तुं च आवश्यकता नास्ति तदा अहं केवलं मम पासपोर्टं यन्त्रे स्थापयामि, ततः यन्त्रं ज्ञास्यति यत् अहं मलेशियादेशस्य अस्मि,। ततः च मलयभाषायां स्वरप्रोम्प्टं दास्यति: चीनदेशे स्वागतम्... "चीनीविमानस्थानके सीमाशुल्कनिष्कासनस्य एतेषां विवरणानां कारणात् हुआङ्ग झेन्वेइ "अति स्वागतं अनुभवति स्म।"
"एतेन भवान् वदिष्यति यत्, वाह, यदि अस्माकं मलेशियादेशे एतादृशी व्यवस्था भवितुम् अर्हति तर्हि महत् स्यात्।"
हुआङ्ग झेन्वेइ इत्यनेन उक्तं यत् सः ८० तः अधिकान् देशान् गतः, आधारभूतसंरचनायाः दृष्ट्या यत् अधिकं प्रभावितं कृतवान् तत् चीनस्य रेलमार्गजालम् आसीत् । "चीनदेशः सर्वाधिकं विस्तृतं उच्चगतिरेलव्याप्तियुक्तः देशः अस्ति" इति सः अवदत् यत् चीनदेशे बहुवारं उच्चगतिरेलयानं गृहीतवान्, उत्तमः अनुभवः च अभवत्।
"यदा उड्डयनकारस्य विषयः आगच्छति तदा बहवः जनाः चिन्तयन्ति यत् एतत् वास्तविकता न भविष्यति। परन्तु चीनदेशे मया तस्य आदर्शरूपं दृष्टम्।" कि मलेशिया चीनेन सह सम्बन्धितक्षेत्रेषु अधिकं सहकार्यं करिष्यति। "तकनीकीदृष्ट्या चीनदेशात् अस्माकं बहु किमपि शिक्षितव्यम् अस्ति।"
हुआङ्ग झेन्वेइ इत्यस्य मतं यत् चीनदेशेन बहवः उपलब्धयः प्राप्ताः, यत् चीनदेशस्य गर्वः कर्तव्यः । मलेशिया-चीन-देशयोः कूटनीतिकसम्बन्धस्थापनस्य ५० वर्षस्य अवसरे वयं द्वयोः देशयोः मध्ये विज्ञान-प्रौद्योगिकी, अर्थव्यवस्था-व्यापार-क्षेत्रेषु सहकार्यस्य अधिकं विस्तारं कर्तुं, तेषां पारम्परिक-मैत्रीं च वर्धयितुं प्रतीक्षामहे |. सः अवदत् यत् मलेशियादेशे लाभप्रदं भौगोलिकं स्थानं, उत्तमं निवेशवातावरणं, औद्योगिकमूलं च अस्ति, तथा च अधिकानि चीनीयकम्पनयः निवेशार्थं स्वागतं करोति।
स्रोतः - सिन्हुआनेट्
प्रतिवेदन/प्रतिक्रिया