समाचारं

यथा यथा संघर्षः तीव्रः भवति तथा तथा इजरायलसेना लेबनानराजधान्याः दक्षिण उपनगरेषु अन्येषु च क्षेत्रेषु लक्ष्येषु बमप्रहारं निरन्तरं कुर्वती अस्ति

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी न्यूज, बीजिंग, ५ अक्टोबर् चीनस्य वॉयस् आफ् चाइना इत्यस्य "न्यूज एण्ड् न्यूजपेपर डाइजेस्ट्" इति प्रतिवेदनानुसारं इजरायलसेना लेबनानस्य राजधानी बेरूत इत्यस्य दक्षिण उपनगरेषु अक्टोबर् ४ दिनाङ्के स्थानीयसमये बमप्रहारं निरन्तरं कृतवती। तस्मिन् एव काले इजरायलसेना लेबनान-सीरिया-सीमायां स्थितं पारस्थानं अपि वायुप्रहारं करोति, येन मार्गः च्छिन्नः भवति
इजरायल-रक्षा-सेनाभिः चतुर्थ-दिनाङ्के सायंकाले उक्तं यत् विगतघण्टाद्वये लेबनान-देशस्य दिशि उत्तर-इजरायल-देशं प्रति ७०-तमेभ्यः अधिकेभ्यः रॉकेट्-प्रहारैः प्रहारः कृतः, अधिकांशः रॉकेट्-प्रहारः वायु-रक्षा-व्यवस्थायाः कृते निपातितः मुक्तक्षेत्रेषु ।
इजरायलसेना दक्षिणलेबनानस्य ३० तः अधिकनगरेषु निवासिनः तत्क्षणमेव स्वगृहाणि निष्कासयितुं आह, तथा च चेतवति यत् यः कोऽपि लेबनानदेशे हिजबुलसदस्यानां सुविधानां च समीपं आगच्छति सः जीवनस्य संकटस्य सामनां करिष्यति, सैन्यआवश्यकतानां कृते हिजबुल-सङ्घस्य यत्किमपि गृहं प्रयुक्तं तत् अपि भविष्यति आक्रमणं कृतवान् ।
यतः लेबनान-इजरायल-देशयोः स्थितिः तीव्ररूपेण वर्धिता अस्ति, तस्मात् इजरायल्-देशः लेबनान-देशस्य अनेकस्थानेषु बृहत्-प्रमाणेन वायु-आक्रमणान् निरन्तरं कुर्वन् अस्ति, लेबनान-देशस्य जनानां मध्ये मृतानां संख्या च तीव्रगत्या वर्धिता
संयुक्तराष्ट्रसङ्घस्य महासचिवः गुटेरेस् इत्यनेन चतुर्थे दिनाङ्के स्वप्रवक्तुः माध्यमेन एकं वक्तव्यं प्रकाशितम्, यत्र लेबनानदेशस्य बेरूतस्य समीपे स्थितेषु क्षेत्रेषु नागरिकमृत्युवृद्धेः विषये चिन्ता प्रकटिता। लेबनानदेशे इजरायलस्य वायुप्रहारेन नागरिकानां क्षतिः “पूर्णतया अस्वीकार्यः” इति वक्तव्ये उक्तम्।
इजरायल-रक्षा-सेना चतुर्थ-दिनाङ्के सायंकाले अवदत् यत् यदा इजरायल-रक्षा-सेना प्रथम-दिनाङ्कस्य प्रातःकाले लेबनान-देशे "सीमित-भू-कार्यक्रमस्य" आरम्भस्य घोषणां कृतवती, तदा आरभ्य प्रायः २५० लेबनान-देशस्य हिजबुल-सदस्याः भू-कार्यक्रमेषु, वायु-आक्रमणेषु च मृताः सन्ति ;
यमनस्य हुथीसशस्त्रसेनाभिः चतुर्थे दिनाङ्के उक्तं यत् अमेरिका-यूके-सङ्घटनेन यमनस्य होदेइदा-सना-जमार्-प्रान्तेषु बहुविधवायुप्रहाराः कृताः। अमेरिकी केन्द्रीयकमाण्डेन पश्चात् पुष्टिः कृता यत् यमनदेशस्य हुथीसशस्त्रक्षेत्रेषु १५ हौथीसशस्त्रलक्ष्येषु तस्य सैनिकाः आक्रमणं कृतवन्तः।
अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "yangguang.com" क्लायन्ट् डाउनलोड् कुर्वन्तु। समाचारसूचनानां स्वागतं भवति, तथा च २४ घण्टानां समाचारसमाचारहॉटलाइनः ४००-८००-००८८ इति भवति, उपभोक्तारः cctv.com इत्यस्य "woodpecker consumer complaint platform" इत्यस्य माध्यमेन अपि ऑनलाइन शिकायतां कर्तुं शक्नुवन्ति प्रतिलिपिधर्मकथनम् : अस्य लेखस्य प्रतिलिपिधर्मः cctv इत्यस्य अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते । पुनर्मुद्रणार्थं कृपया सम्पर्कं कुर्वन्तु: [email protected] इत्यत्र वयं कस्यापि अनादरपूर्णव्यवहारस्य उत्तरदायी भविष्यामः।
प्रतिवेदन/प्रतिक्रिया