फ्रांसदेशस्य नौसेना मानवरहितं जलान्तरवाहनं आदेशयति यत् जलान्तरे ६,००० मीटर् गस्तं कर्तुं शक्नोति
2024-10-05
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सन्दर्भसमाचारसंजालेन अक्टोबर् ५ दिनाङ्के समाचारःअमेरिकी "defense news" इति साप्ताहिकजालस्थले अक्टोबर् ४ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं फ्रांसदेशस्य कम्पनी exel इत्यनेन घोषितं यत् फ्रांसस्य नौसेना कम्पनीतः स्वायत्तं पनडुब्बीम् आदेशितवती, यस्य उपयोगेन ६,००० मीटर् गभीरपर्यन्तं जलान्तरस्य प्रमुखमूलानां निरीक्षणं भविष्यति। सुविधानां स्थितिः।
समाचारानुसारं नूतनस्य पनडुब्ब्याः वास्तुकला एक्सेल-समुद्रस्य विकासस्य फ्रांसीसी-संस्थायाः संयुक्तरूपेण विकसितस्य यूलिक्स-पनडुब्ब्याः आधारेण भविष्यति एतत् नूतनं उपकरणं मुख्यतया समुद्रान्तरनिरीक्षणकार्यक्रमेषु उपयुज्यते, यत्र पनडुब्बीकेबल् इत्यादीनां संवेदनशीलमूलसंरचनानां निरीक्षणं भवति, येषु बहवः जलान्तरे ६,००० मीटर् गभीरतायां स्थिताः सन्ति
एतेषां गहनसमुद्रसम्पत्त्याः सुरक्षारक्षणं केषाञ्चन प्रमुखशक्तीनां नौसेनानां कृते अपि अधिकाधिकं कठिनं सिद्धं जातम् इति प्रतिवेदने दर्शितम्।
फ्रांसस्य नौसेनायाः फ्रीगेट् "नॉर्मण्डी" इत्यनेन आयोजिते मीडिया उद्घाटनकार्यक्रमे एकः अधिकारी उल्लेखितवान् यत् ब्रेस्ट्-नगरे फ्रांस्-नौसेना-अड्डस्य परितः जलेषु सम्बद्धानि क्रियाकलापाः अन्तिमेषु वर्षेषु वर्धिताः सन्ति फ्रांसदेशस्य मीडिया-सञ्चारमाध्यमानां समाचारानुसारं गतवर्षस्य डिसेम्बरमासे फ्रांसदेशस्य ब्रिट्नी-नगरस्य तटतः जलं गत्वा रूसी-पनडुब्बी-यानस्य अनुसरणं कृत्वा फ्रांस-देशस्य द्वौ फ्रीगेट्-विमानौ गतवन्तौ रूसी-पनडुब्बीभिः अन्तिमेषु मासेषु आयर्लैण्ड्-देशस्य समीपे जलं प्राप्तुं एतत् मार्गं प्रयुक्तम् ।
समाचारानुसारं फ्रान्सदेशेन २०३० तमे वर्षे फ्रान्सदेशस्य निवेशयोजनायां समुद्रतलस्य सार्वभौमत्वं निर्वाहयितुम् महत्त्वपूर्णा प्राथमिकता इति चिह्निता अस्ति ।
फ्रांसस्य नौसेना २०२२ तमे वर्षे स्वीक्रियमाणे समुद्रान्तर्गतयुद्धरणनीत्यां निर्धारितस्य क्षमतानिर्माणप्रक्रियायाः भागरूपेण स्वायत्तं दूरस्थरूपेण च जलान्तरवाहनानां क्रयणं करिष्यति
नूतनं डुबकीयानं एक्सेल-संस्थायाः डिजाइनं कृत्वा फ्रान्स्-देशे निर्मितानाम् अनेकघटकानाम् उपयोगं करिष्यति, यत्र ध्वनिसंवेदकाः, जडता-नेविगेशन-प्रणाली च सन्ति
एक्सेल-संस्थायाः प्रतिनिधिः पनडुब्ब्याः विशिष्टं वितरणसमयं प्रकटयितुं अनागतवान्, केवलं २०३० तः पूर्वं वितरणं भविष्यति इति । (संकलित/गुओ जुन)