यदि भवान् निकटदृष्टिः अस्ति तर्हि सैन्यविमानचालकः भवितुम् अर्हति वा ? विस्तृतम् उत्तरम् आगच्छति
2024-10-05
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अयं लेखः [people's daily online] इत्यस्मात् पुनः प्रदर्शितः अस्ति;
सद्यः
नौसेनायाः २०२५ तमे वर्षे भर्ती चयनं च
पूर्णरूपेण
एतत् चयनं नेत्रविज्ञानसम्बद्धान् मानकान् शिथिलं करोति
सम्यक्दृष्टियुक्ताः युवानः इति भावः
नौसेनायाः पायलट् भवितुं शक्यते
सूचना अस्ति यत् नौसेनायाः २०२५ तमे वर्षे पायलट्-नियुक्ति-चयन-प्रक्रिया उच्चविद्यालय-स्नातकानाम् कृते वाहक-आधारित-विमान-पायलट्-छात्राणां चयनं निरन्तरं करिष्यति तथा च महाविद्यालय-विश्वविद्यालयेभ्यः अद्यतन-स्नातक-स्नातक-स्नातक-उपाधि-स्नातकानाम् चयनं निरन्तरं करिष्यति, तथा च प्रारम्भिक-निरीक्षण-प्रक्रियाणां अनुसारं संचालितं भविष्यति , पूर्वचयनं, पूर्णनिरीक्षणं, अनुमोदनं प्रवेशश्च।
अक्टूबरमासस्य मध्यभागात् नवम्बरमासस्य आरम्भपर्यन्तं नौसेना अन्यप्रान्तेभ्यः उच्चविद्यालयस्नातकानाम् प्रारम्भिकनिरीक्षणं कर्तुं स्थले एव उच्चविद्यालयस्नातकानाम् आयोजनार्थं षट् प्रान्तेषु स्टेशनं स्थापितवती: शाण्डोङ्ग, हेनान्, जियांगसु, अनहुई, जियांग्क्सी, हुनान् च स्थानीयमहाविद्यालयेभ्यः विश्वविद्यालयेभ्यः च स्नातकाः स्थले एव प्रारम्भिकनिरीक्षणं करिष्यन्ति अद्य आरभ्य नौसेनाभर्तीसंजालद्वारा ऑनलाइनपञ्जीकरणं कर्तुं शक्यते।
२०२५ तमे वर्षे नौसेनानियुक्तेः चयनपद्धतीनां दृष्ट्या उड्डयनक्षमतापरीक्षणं निरन्तरं प्रकाशितं भविष्यति। स्थानीयमहाविद्यालयेभ्यः विश्वविद्यालयेभ्यः च ताजाः स्नातकाः ये पायलट्-भर्ती-चयन-मध्ये भागं गृह्णन्ति, तेषां पूर्णपरीक्षां उत्तीर्णं कृत्वा हवाई-परीक्षण-उड्डयनेषु भागं ग्रहीतव्यम् इति सैन्य-नागरिक-उड्डयन-विशेषज्ञाः अभ्यर्थीनां उड्डयन-क्षमतायाः परीक्षणं करिष्यन्ति
अस्मिन् वर्षे पायलट् कैडेट्-नियुक्ति-चयनयोः कृते ब्रोशरे नौसेना पायलट्-कैडेट्-नियुक्त्यर्थं चिकित्सा-परिचय-मानकानां समायोजनं कृतवती अस्ति, नेत्र-विज्ञान-सम्बद्धानां मानकानां च शिथिलतां दत्तवती अस्तिस्पष्टं यत् येषां दृष्टिसुधारशल्यक्रिया कृता तेषां नौसेनाविमानचालकत्वेन चयनं कर्तुं शक्यते : १.
नेत्रस्य अपवर्तनशल्यक्रियायाः प्रतिबन्धाः सशर्तरूपेण शिथिलाः भवन्ति यदा प्रासंगिकशल्यक्रियाइतिहासः सन्ति तेषां आयुः न्यूनातिन्यूनं १८ वर्षाणि भवितुमर्हति यदा शल्यक्रियाविधिः गैर-फ्लैपशल्यक्रिया भवति, तथा च शल्यक्रियायां भागं ग्रहीतुं पूर्वं ६ मासान् यावत् पूर्णा भवितुमर्हति the recruitment physical examination 1 मासात् अधिकं पुरातनं, शस्त्रक्रियापूर्वं दूरदर्शनं 400 डिग्रीभ्यः अधिकं न भवति, दृष्टिवैषम्यम् 100 डिग्रीभ्यः अधिकं न भवति, शस्त्रक्रियापश्चात् अशुद्धदूरता दृष्टितीक्ष्णता 1.0 तः न्यूना नास्ति, तथा च मौलिकाः सम्पूर्णाः च चिकित्सा अभिलेखाः (शस्त्रक्रियापूर्वपरीक्षा सहितम् तथा लेजर शल्यक्रियाकटनमापदण्डानां कार्निया अपवर्तनशल्यचिकित्सा अभिलेखाः) .
अस्य अर्थः अस्ति यत् ये आकांक्षिणः युवानः राष्ट्ररक्षां प्रेम्णा समुद्र-वायु-प्रति प्रतिबद्धाः सन्ति, तेषां दृष्टि-शुद्धि-शल्यक्रियायाः अनन्तरं सैन्य-विमान-चालकाः भवितुम् अपेक्षिताः सन्ति
स्रोतः・cctv सैन्य व्यापक चीनी नौसेना भर्ती नेटवर्क