2024-10-05
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अक्टोबर्-मासस्य ५ दिनाङ्के प्रातःकाले ली युगाङ्ग् इत्यनेन जू सोङ्ग् इत्यस्य संगीतसङ्गीतसमारोहे उत्पन्नस्य विवादस्य तत्कालं प्रतिक्रियां दत्तम् ।
अक्टोबर्-मासस्य ४ दिनाङ्के जू सोङ्ग् इत्यनेन सुझोउ-नगरे एकं संगीतसङ्गीतं आयोजितम्, ली युगाङ्गः विशेषातिथिरूपेण उपस्थितः । स्वस्य कृतिं "द ड्रङ्केन् कन्क्यूबाइन" इति गायन् ली युगाङ्गः प्रेक्षकैः सह बहुवारं संवादं कृत्वा प्रेक्षकाणां कृते गीतस्य कोरसं गायितुं दत्तवान्, येन "उच्चस्वरस्य गोपनम्" "पैडलिंग्" इति विषये प्रश्नाः उत्पन्नाः
५ दिनाङ्के ली युगाङ्गः एकं भिडियो स्थापितवान् यत् एतत् गीतं गायनस्य तस्य उद्देश्यं दृश्यं अधिकं रोमाञ्चकं कर्तुं सर्वैः सह अधिकं संवादं कर्तुं च आसीत्। "यतो हि एतत् गीतं मम कृतिः अस्ति, अहं पूर्वमेव एतस्य अतीव परिचितः अस्मि। परन्तु यदि अद्य सर्वेषां आग्रहान् सन्तुष्टिं च न पूरयति तर्हि अहम् अत्र अस्मि यत् अहं बहु क्षमायाचनां करोमि।
अन्ते ली युगाङ्गः अवदत् यत् सः शीघ्रमेव एकस्मिन् संगीतसङ्गीतसमारोहे "द न्यू ड्रङ्केन् कन्क्यूबाइन" इत्यस्य १० निमेषात्मकं संस्करणं गायिष्यति, सर्वान् च लाइव् श्रोतुं आमन्त्रयति।
ली युगाङ्गस्य प्रतिक्रियायाः अनन्तरं जू सोङ्गः तस्मिन् दिने मध्याह्ने आगमनस्य धन्यवादं दत्त्वा सन्देशं स्थापितवान् यत् "लि युगाङ्गमहोदयस्य आगमनार्थं धन्यवादः। समागमस्य कृते कृतज्ञः मम हृदयं सदा स्थास्यति।
अक्टोबर् सम्पादयतु
[स्रोतः जिउपाई न्यूज व्यापक]
कथनम् : अस्य लेखस्य प्रतिलिपिधर्मः मूललेखकस्य अस्ति यदि भवतः वैधाधिकारस्य हितस्य च स्रोतः अथवा उल्लङ्घनम् अस्ति तर्हि भवान् अस्मान् ईमेलद्वारा सम्पर्कं कर्तुं शक्नोति तथा च वयं समये एव तत् सम्पादयिष्यामः। ईमेल पता : [email protected]