सुप्रसिद्धः गायकः ली युगाङ्गः क्षमायाचनां करोति! नेटिजनः "द न्यू ड्रन्क् कन्क्यूबाइन" केवलं ८ शब्दान् गायति, यथा वू बाई
2024-10-05
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अक्टोबर्-मासस्य ४ दिनाङ्के ली युगाङ्गः जू सोङ्गस्य सुझोउ-सङ्गीतसमारोहे विशेषातिथिरूपेण उपस्थितः, तौ च मिलित्वा "द न्यू ड्रङ्केन् कन्क्यूबाइन" इति प्रदर्शनं कृतवन्तौ । परन्तु ली युगाङ्गस्य प्रदर्शनेन विवादः उत्पन्नः । सः प्रदर्शनस्य समये प्रेक्षकैः सह बहुवारं संवादं कृत्वा प्रेक्षकान् गीतस्य कोरसं गायितुं पृष्टवान् । सः जानीतेव उच्चस्वरं परिहरति, अव्यावसायिकं मनोवृत्तिं च दर्शयति इति चिन्तयित्वा बहवः दर्शकाः एतेन असन्तुष्टाः अभवन् ।
केचन नेटिजनाः टिप्पणीं कृतवन्तः यत् : ली युगाङ्गस्य "द न्यू ड्रन्क् कन्क्यूबाइन" केवलं ८ शब्दान् एव गायति स्म, केचन नेटिजनाः च अवदन् : अद्य ली युगाङ्गस्य प्रदर्शनं आसीत् यत् सः वु बाई इत्यनेन "आधिपत्यं प्राप्तवान्" इति।
नेटिजन्स्-प्रश्नानां उत्तरे ली युगाङ्गः सामाजिकमञ्चेषु एकं भिडियो स्थापितवान् यत् तस्य प्रतिक्रियारूपेण -"द न्यू ड्रन्क् कन्क्यूबाइन" इति गायनस्य मूल अभिप्रायः आसीत् यत् दृश्यं अधिकं सजीवं कर्तुं सर्वैः सह अधिकं संवादं कर्तुं च ।यदि सर्वेषां आग्रहं सन्तुष्टिं च न पूरयति तर्हि अत्र सर्वेभ्यः क्षमायाचनां कर्तुम् इच्छामि।हाङ्गझौ-नगरे अग्रिमे संगीतसङ्गीतसमारोहे अहं "the drunken concubine" इत्यस्य दशनिमेषात्मकं संस्करणं गायिष्यामि ।
१९७८ तमे वर्षे जुलैमासस्य २३ दिनाङ्के जिलिन्-प्रान्तस्य चाङ्गचुन्-नगरस्य गोङ्गझुलिङ्ग्-नगरे जन्म प्राप्य मुख्यभूमिचीनदेशस्य पुरुषगायकः, कलाकारः, निर्देशकः, अभिनेता च अस्ति, चीन-ओपेरा-नृत्य-नाटक-रङ्गमण्डपे च राष्ट्रिय-प्रथम-श्रेणी-अभिनेता अस्ति तस्य प्रदर्शनशैली चीनीयराष्ट्रीयकलानां संलयनम् अस्ति, यत्र पारम्परिक ओपेरा, ओपेरा इत्यादीनां कलात्मकतत्त्वानां एकस्मिन् संयोजनं भवति ।
@李勇gang इत्यस्य अनुसारं चित्रितम्
२००६ तमे वर्षे सीसीटीवी इत्यस्य "एवेन्यू आफ् स्टार्स्" इति कार्यक्रमे भागं गृहीत्वा वर्षस्य तृतीयं उपविजेता अभवत् । २००९ तमे वर्षे सः आधिकारिकतया चीन-ओपेरा-नृत्य-नाटक-रङ्गमण्डपे सम्मिलितः । २०१० तमे वर्षे "थ्रू द लुकिंग् ग्लास" इति गायनप्रदर्शनेन वैश्विकभ्रमणं आरब्धम्, तस्य प्रथमं एल्बम् "द न्यू ड्रङ्केन् कन्क्यूबिन्" इति प्रकाशितम् ।
२०१२ तमे वर्षे सा सीसीटीवी वसन्तमहोत्सवगालायां "द न्यू ड्रंकेन कन्क्यूबाइन" इति प्रदर्शनार्थं पदार्पणं कृतवती, तस्मिन् एव वर्षे सा सीसीटीवी लालटेन महोत्सवगालायां "ड्रीम पर्स्यूट" इति गीतं गायितवती, सा पुनः सीसीटीवी वसन्तकाले अदृश्यत; "चांग'ए" गाने महोत्सव गाला। २०१६ तमे वर्षे "जस्ट् मेट् यू" इति दशमवर्षस्य गीतं प्रदर्शितम् अभवत् ततः परं प्रमुखसङ्गीतसूचिकासु शीघ्रमेव शीर्षस्थानं प्राप्तवान् । ततः एषा सूची १० सप्ताहान् यावत् अभवत्;
२०१७ तमे वर्षे ली युगाङ्गः "एशियाई उत्कृष्टकलाकारः" इति पुरस्कारेण पुरस्कृतः अभवत्, तस्मिन् एव वर्षे सः "प्रज्ञा शृङ्ग" इति बृहत् संस्कृतमहाकाव्यस्य निर्देशनं कृतवान्, अभिनयं च कृतवान् २०२३ तमस्य वर्षस्य मार्चमासे चलच्चित्रनिर्देशकस्य प्रथमचलच्चित्रस्य "क्लाउड्स् अबोव् द क्लाउड्स्" इति आधिकारिकरूपेण चलच्चित्रनिर्माणं आरब्धम् ।
स्रोतः जिमु न्यूज, @李勇gang