2024-10-05
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
नवीन बुद्धि प्रतिवेदन
सम्पादकः ताओजी
[नव प्रज्ञायाः परिचयः] ।आर्म आर्किटेक्चर इत्यस्य आधारेण विश्वस्य प्रथमः सुपरकम्प्यूटरः अन्ततः ६ वर्षीयं कार्यं सम्पन्नं कृत्वा निवृत्तः अस्ति । यूके-देशे नियोजितः सर्वाधिकशक्तिशाली सुपरकम्प्यूटर् इसाम्बार्ड् २ इत्यनेन विश्वस्य अनुकरणीय-अणुषु अनुसन्धानं, मौसम-पूर्वसूचना च प्रवर्तयितुं साहाय्यं कृतम् अस्ति ।
आर्म आर्किटेक्चर इत्यस्य आधारेण विश्वस्य प्रथमः सुपरकम्प्यूटरः अन्ततः निवृत्तः अभवत् ।
२०१८ तमस्य वर्षस्य मे-मासे प्रथमवारं एतत् १०,००० कोर-प्रणाली इसाम्बार्ड् २ नियोजितम् ।
अस्मिन् cavium इत्यनेन विकसितं tsmc इत्यनेन निर्मितं च 64-बिट् armv8 thunderx2 प्रोसेसरं उपयुज्यते, तदतिरिक्तं nvidia p100 gpu इत्यस्य द्वे द्वे अपि ।
इसाम्बार्ड २ परियोजनायाः नेतृत्वं ब्रिस्टल् विश्वविद्यालयस्य सूक्ष्मविद्युत्समूहस्य प्रमुखः प्रोफेसरः सिमोन मेकिन्टोश-स्मिथः करोति ।
सः सामाजिकमाध्यमेषु एतां वार्ताम् अघोषितवान्।
अपि च, hpe द्वारा प्रदत्तस्य nvidia grace arm-आधारितस्य cpu इत्यस्य उपयोगेन अग्रिमपीढीयाः isambard 3 सुपरकम्प्यूटर् ऑनलाइन प्रारम्भः भविष्यति ।
कथ्यते यत् द्वितीयपीढीयाः इसाम्बार्ड् सुपरकम्प्यूटरः ३० सितम्बर् दिनाङ्के स्थानीयसमये प्रातः ९ वादने निष्क्रियः भविष्यति, अतः उपयोक्तृभिः समयसीमायाः पूर्वं आँकडानां विलोपनं करणीयम्।
षड्वर्षीयं मिशनं सम्पन्नम् अस्ति, सुपरकम्प्यूटरः च सम्मानपूर्वकं निवृत्तः अस्ति ।
इसम्बार्ड २ २०२४ तमे वर्षे निवृत्तः प्रथमः सुपरकम्प्यूटरः नास्ति ।
ओक् रिड्ज् राष्ट्रियप्रयोगशालायां शिखरसम्मेलनं सुपरकम्प्यूटरः अपि अस्मिन् वर्षे नवम्बरमासे निवृत्तः भविष्यति।
इदं सुपरकम्प्यूटर् अपि २०१८ तमे वर्षे निर्मितम् तदनन्तरं तस्य स्थाने अधिकशक्तिशालिनः फ्रन्टियर् सुपरकम्प्यूटरः स्थापितः ।
यथा वयं सर्वे जानीमः, सुपरकम्प्यूटरस्य क्रयणव्ययः कोटिकोटिरूप्यकाणां यावत् भवति, परिचालनव्ययः अपि अतीव अधिकः भवति ।
परन्तु प्रौद्योगिक्याः उन्नत्या सह केषाञ्चन बृहत्प्रौद्योगिकीनिर्मातृणां अत्याधुनिकस्य तालमेलं स्थापयितुं प्राचीनसाधनानाम् उन्मूलनं कर्तव्यं भवति, यद्यपि तत् अद्यापि सम्यक् कार्यं करोति
यतो हि नवीनतमाः सिलिकॉन् चिप्स् उत्तमं प्रदर्शनं कार्यक्षमतां च प्रदास्यन्ति, येन शोधकर्तारः शीघ्रं सफलतां प्राप्तुं शक्नुवन्ति ।
अतः यदि भवान् पुनः नूतनं सुपरकम्प्यूटरनिर्माणे निवेशं करोति चेदपि तस्य धनस्य मूल्यं वर्तते।
इसाम्बार्ड् ३ अग्रिमपीढीयाः सुपरकम्प्यूटरः सज्जः अस्ति
नूतनः isambard 3 सुपरकम्प्यूटरः अद्यापि arm आर्किटेक्चर इत्यस्य आधारेण अस्ति, परन्तु अस्मिन् समये, एतत् 34,272-कोर nvidia grace cpu इत्यनेन सुसज्जितं भविष्यति ।
अस्य सुपरकम्प्यूटिङ्ग् इत्यस्य प्रथमद्वयं २०२३ तमस्य वर्षस्य मेमासे भविष्यति ।
इसम्बार्ड ३ यूकेदेशस्य ब्रिस्टल् एण्ड् बाथ साइंस पार्क् इत्यत्र नियोजितम् अस्ति तथा च इसम्बार्ड २ इत्यस्य कार्यक्षमतायाः ऊर्जादक्षतायाः च षड्गुणं भविष्यति इति अपेक्षा अस्ति
यूरोपदेशस्य ऊर्जा-कुशल-प्रणालीषु अन्यतमं भविष्यति, चिकित्सा-वैज्ञानिक-संशोधनं च शक्तिं दास्यति ।
इदं ज्ञायते यत् इदं २.७ पेटाफ्लॉप्स् (fp64) शिखरप्रदर्शनं प्राप्तुं समर्थं भवति तथा च २७०kw तः न्यूनं उपभोगं करोति, यत् विश्वस्य तृतीयतमं पर्यावरणसौहृदं गैर-त्वरितसुपरकम्प्यूटर् मध्ये स्थानं प्राप्नोति
पुनः अस्याः परियोजनायाः नेतृत्वं ब्रिस्टल् विश्वविद्यालयेन (gw4 alliance इत्यस्य भागरूपेण) अस्ति तथा च बाथ्, कार्डिफ्, एक्सेटर विश्वविद्यालयाः अपि सम्मिलिताः सन्ति ।
अस्मिन् विषये आर्मस्य वरिष्ठः वीपी आधारभूतसंरचनामहाप्रबन्धकः मोहम्मद अवदः अवदत् यत् जलवायुपरिवर्तनात् आरभ्य चिकित्सापर्यन्तं सुपरकम्प्यूटिङ्ग् इत्यनेन शैक्षणिक-उद्योग-नेतारः विश्वस्य केषाञ्चन बृहत्तमानां आव्हानानां सम्बोधनं कर्तुं समर्थाः अभवन् |.
जीवनविज्ञानं, चिकित्साशास्त्रादिक्षेत्रेषु सफलतां प्रवर्धयन्तु
इसम्बार्ड ३ इत्यस्य निर्माणेन वैज्ञानिकसमुदायस्य एआइ, जीवनविज्ञानं, चिकित्साशास्त्रे, खगोलभौतिकशास्त्रे, जैवप्रौद्योगिक्यां च सफलतां प्राप्तुं साहाय्यं भविष्यति ।
अत्यन्तं जटिलसंरचनाभिः सह आदर्शान् प्रशिक्षितुं शक्नोति, यथा पवनक्षेत्राणि, संलयन-अभियात्रिकाः च, येन शोधकर्तृभ्यः स्वच्छ-हरित-ऊर्जा-विषये नूतनानि विकासानि प्रकाशयितुं साहाय्यं भवति
तस्मिन् एव काले इसाम्बार्ड् ३ पार्किन्सन् रोगस्य अधिकाधिकं अवगमनाय आणविकस्तरीयतन्त्रस्य अनुकरणस्य पूर्वपीढीयाः कार्यं अपि निरन्तरं करिष्यति
परन्तु अपि, अस्थिसौषिर्यस्य, कोविड्-19 इत्यस्य च चिकित्सायाः नूतनानि उपायानि अन्वेष्टुं।
एते गहनाः अनुप्रयोगाः grace cpu इत्यस्य समर्थनेन अधिकतमं कार्यक्षमतां प्राप्तुं समर्थाः भविष्यन्ति ।
ब्रिस्टल् विश्वविद्यालये उच्चप्रदर्शनकम्प्यूटिङ्ग् इत्यस्य प्राध्यापकः सिमोन मेकिन्टोश-स्मिथः अवदत् यत् -
isambard 3 अनुप्रयोगस्य प्रदर्शनं पूर्ववर्तीपेक्षया 6 गुणाधिकं कुशलं भवति तथा च द्रुततमानां 50 top500 प्रणालीनां बहूनां तुलनीयम् अस्ति, यत् वैज्ञानिकानां कृते सफलतापूर्वकं शोधं प्रवर्तयितुं क्रान्तिकारीं नूतनं सुपरकम्प्यूटिंग् मञ्चं प्रदाति
परन्तु वर्तमानकाले इसाम्बार्ड् ३ सुपरकम्प्यूटरः top500 सर्वाधिकशक्तिशालिनः सुपरकम्प्यूटर्-क्रमाङ्कने न प्रविष्टः, परन्तु जून-मासस्य २४ दिनाङ्के green500-क्रमाङ्कने द्वितीयस्थानं प्राप्तवान्, अद्यत्वे सर्वाधिकं कार्यक्षमः सुपरकम्प्यूटरः अभवत्
तदतिरिक्तं इसाम्बार्ड् ३ सुपरकम्प्यूटर् ५,२८० प्रोसेसर योजयिष्यति, तस्य कार्यक्षमतां ३२ गुणान् वर्धयिष्यति तथा च सम्भाव्यतया अग्रिमे रन मध्ये top500 सूचीयाः शीर्ष १० मध्ये स्थानं प्राप्स्यति
विश्वस्य top 500 सुपरकम्प्यूटर् मध्ये frontier प्रथमस्थाने अस्ति
प्रतिवर्षं विश्वस्य top 500 सुपरकम्प्यूटर् सूची अस्मिन् वर्षे सुपरकम्प्यूटर् इत्यस्य नवीनतमसूचीं घोषयिष्यति।
६३ तमे top500 श्रेणी दर्शयति यत् यद्यपि frontier इति सूचीयां एकमात्रं प्रणाली नास्ति यत् exascale floating point operations इत्यस्य गणनां करोति तथापि अद्यापि शीर्षस्थानं गृह्णाति
अन्यः उल्लेखनीयः विषयः अस्ति यत् नूतनः सुपरकम्प्यूटरः शीर्षदशसु प्रविष्टः अस्ति ।
फ्रन्टियर् अमेरिकादेशस्य टेनेसी-नगरस्य ओक् रिड्ज्-राष्ट्रीयप्रयोगशालायां नियोजितः अस्ति, अद्यापि च दृग्गतरूपेण सर्वाधिकं शक्तिशाली प्रणाली अस्ति, यस्य एच्.पी.एल.-अङ्कः १.२०६ एक्साफ्लोप्स्/सेकेण्ड् अस्ति
अस्मिन् प्रणाल्यां कुलम् ८,६९९,९०४ cpu तथा gpu कोराः सन्ति तथा च hpe cray ex आर्किटेक्चरस्य उपयोगः भवति ।
किं च, अस्मिन् तृतीय-पीढीयाः amd epyc cpus तथा amd instinct mi250x त्वरकाः उच्च-प्रदर्शन-गणना (hpc) तथा ai कृते अनुकूलिताः सन्ति, तथा च, आँकडा-स्थापनार्थं cray इत्यस्य slingshot 11 संजालस्य उपरि निर्भरं भवति
तदतिरिक्तं यन्त्रस्य ऊर्जा-दक्षता-अनुपातः ५२.९३ अरब-फ्लोटिंग्-पॉइण्ट्-सञ्चालन/वाट्-पर्यन्तं प्राप्तवान्, येन green500-क्रमाङ्कने फ्रन्टियर्-इत्यस्य १३ तमे स्थाने अभवत्
पूर्वसूचौ इव अमेरिकादेशस्य इलिनोय-नगरस्य आर्गोन्-राष्ट्रीयप्रयोगशालायां स्थिता अरोरा-प्रणाली top500 इत्यस्मिन् द्वितीयस्थानं प्राप्तवती ।
यद्यपि सम्प्रति त्रुटिनिवारणं क्रियते तथापि पूर्णतया न सम्पन्नम्, तथापि अधुना अरोरा आधिकारिकतया एक्जास्केल् बाधां भङ्गयितुं द्वितीया प्रणाली भवति, यत्र एच् पी एल स्कोरः १.०१२ एक्साफ्लोप्स्/सेकेण्ड् अस्ति
पूर्वसूचिकायाः ५८५.३४ पेटाफ्लॉप्स् इत्यस्य तुलने एतत् परिणामं सुधारः अस्ति ।
तदतिरिक्तं शीर्षदशसूचौ अमेरिकनसुपरकम्प्यूटर् त्रीणि सन्ति - eagle, summit, eos nvidia dgx superpod च ।
यथा आरम्भे उक्तं, अस्मिन् वर्षे समिट् सुपरकम्प्यूटर् निवृत्तः भविष्यति।
जापानदेशस्य प्रसिद्धः सुपरकम्प्यूटर् फुगाकु इत्यपि अस्ति, यः २०२० तमस्य वर्षस्य जूनमासात् २०२१ तमस्य वर्षस्य नवम्बरमासपर्यन्तं शीर्षस्थानं प्राप्तवान् अस्ति ।
जापानदेशस्य कोबे-नगरे ४४२ पेटाफ्लॉप्स् इति एच्.पी.एल.
ज्ञातव्यं यत् शीर्षदशसु एकमात्रं नूतनं प्रणाली स्विस-राष्ट्रीयसुपरकम्प्यूटिङ्ग्-केन्द्रस्य (cscs) आल्प्स्-सङ्गणकं षष्ठस्थानं प्राप्तवान् । प्रणाल्याः एच् पी एल स्कोरः २७०pflop/s अस्ति ।