2024-10-05
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
समाचारानुसारं गुरुवासरे "जोकर २: डबल डिल्यूशन" इत्यस्य उत्तर-अमेरिकायाः अग्रिम-बक्स्-ऑफिसः प्रायः ७ मिलियन अमेरिकी-डॉलर् आसीत्, यत् पञ्चवर्षपूर्वस्य प्रथम-चलच्चित्रात् (१३.३ मिलियन-अमेरिकीय-डॉलर्) ४७% न्यूनम्, स्पष्ट-अन्तरेण सह इदं "द फ्लैश" इत्यस्य पूर्वमेव ९.७ मिलियन डॉलरं, "ब्लैक् एडम्" इत्यस्य ७.६ मिलियन डॉलरं च इव उत्तमं नास्ति ।
"जोकर २" इत्यस्य उत्तर-अमेरिका-देशस्य बक्स्-ऑफिसस्य उद्घाटनस्य प्रथमत्रिदिनेषु ४८ मिलियन-अमेरिकीय-डॉलर्-पर्यन्तं ५३ मिलियन-अमेरिकीय-डॉलर्-पर्यन्तं भविष्यति इति अपेक्षा अस्ति, यत् प्रदर्शनपूर्व-पूर्वसूचनायाः अपेक्षया बहु न्यूनम् अस्ति जोकर २" ९६.२ मिलियन अमेरिकीडॉलर् आसीत्, यत्र महत्त्वपूर्णः अन्तरः आसीत् । यद्यपि अस्य चलच्चित्रस्य निर्माणव्ययः आधिकारिकतया न प्रकाशितः तथापि मीडियाद्वारा १९ कोटि अमेरिकीडॉलर् इति सूचना अस्ति ।
बक्स् आफिस इत्यस्य दुर्बलप्रदर्शनस्य अतिरिक्तं "जोकर २" प्रेक्षकाणां प्रतिष्ठायाः दृष्ट्या अपि पतितः अस्ति प्रथमः comscore/screen engine posttrak प्रेक्षकाणां स्कोरः केवलं ०.५ तारा/४०% सकारात्मकः आसीत्, तथा च rotten tomatoes इत्यस्य ताजगी ६०% इत्यस्मात् पूर्वं न्यूनीभूता screening to 39% , प्रेक्षकाणां पोप्कॉर्न् सूचकाङ्कः ३७% यावत् पतितः, प्रेक्षकाणां प्रतिष्ठा च मीडियायाः प्रतिष्ठायाः अपेक्षया दुर्गता आसीत् । पूर्वस्य चलच्चित्रस्य रोटेन् टमाटर्स् ताजगी ६८%, तस्य पोप्कॉर्न् सूचकाङ्कः च ८९% आसीत् ।
पूर्वं "जोकर २: डबल डिलुजन" इति चलच्चित्रं अन्तिमरूपेण स्थापितं पोस्टरं प्रकाशितम् आसीत्, तत् मुख्यभूमिचीनदेशे अक्टोबर् १६ दिनाङ्के प्रदर्शितं भविष्यति ।