2024-10-05
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
६२ वर्षीयः अभिनेता टोनी लेउङ्ग चिउ-वाई सर्वदा निम्नरूपं धारयति सः प्रायः यादृच्छिकसङ्घर्षैः, फोटोनां अनुरोधैः इत्यादिभिः अभिभूतः भवति सः अन्तःमुखी अपि च प्रियः च व्यवहारं करोति ।
अधुना एव केचन नेटिजनाः टोनी लेउङ्ग्, कैरिना लौ च एकत्र थाईलैण्ड्-देशं प्रति विमानं गृहीत्वा गच्छतः इति छायाचित्रं गृहीतवन्तः, तेषां हू फेङ्ग्, जियांग् डेविड्, ली लिन्लिन्, तस्य पत्नी च इत्यादीनां वरिष्ठानां साक्षात्कारः अपि अभवत्, अन्ते च हू फेङ्गः "बाध्यः क confession" इति कृत्वा ते बैंकॉक्-नगरात् भूटान-देशं प्रति स्थानान्तरिताः भविष्यन्ति इति प्रकटितवान् ।
टोनी लेउङ्ग् चिउ वाई, डेविड् चियाङ्ग्, ली लिन्लिन्, तस्य पत्नी च एकं फोटो गृहीतवन्तः
हू फेङ्गः तेषां यात्रागन्तव्यं भूटान इति पृष्टवान् यतः तेषां स्थलं प्रकाशितम्, तस्मात् १६ वर्षपूर्वं विवाहवार्षिकीस्थानं भूटाननगरं पुनः आगत्य तस्याः भर्तुः च सुन्दराणि छायाचित्राणि साझां कर्तुं मनसि किमपि न आसीत्
कैरिना लौ इत्यनेन अक्टोबर्-मासस्य प्रथमे दिने सामाजिकमाध्यमेषु अनेकाः छायाचित्राः प्रकाशिताः, तथा च केवलं "१६ वर्षाणाम् अनन्तरं" लिखितवन्तः यथा छायाचित्रेषु दृश्यते, कैरिना लौ टोनी लेउङ्गस्य स्कन्धेषु हस्तं स्थापयति स्म, टोनी लेउङ्ग् च, यः सर्वदा "सामाजिकरूपेण भीतः" आसीत् जेबयोः हस्तौ स्थापयित्वा शान्तः दृश्यते स्म।
अन्ये द्वे छायाचित्रे पृष्ठतः टोनी लेउङ्ग् इत्यस्य सवारीं कृत्वा अन्ये पार्श्वे स्थिते टोनी लेउङ्ग् इत्यस्याः पादौ पारं कुर्वती अस्ति at a field and distant buildings , अत्यन्तं आरामदायकम्।
नेटिजनाः आशीर्वादैः सह सन्देशान् त्यक्तवन्तः यत् "सदा सुखिनः भवन्तु", "परस्परं दृष्ट्वा कदापि न क्लान्ताः भवेयुः, चीनीयः रोमान्सः", "शांतसमयः, शान्तिः उष्णता च"...
सर्वाधिकं विनोदपूर्णं वस्तु आसीत् यत् टोनी लेउङ्गः बाहुपाशस्य उपरि उपविष्टः आसीत्, येन चर्चाः अपि उत्पन्नाः यत् "वाइ कुर्सिस्य हस्तकं प्रति किमर्थम् उपविष्टः अस्ति?", "अहं लम्बतरं दृश्यितुं इच्छामि", "किं सर्वेषां अनुमानं उष्णम् आसीत्? अपि प्रहसनीयम्।
टोनी लेउङ्ग्, कैरिना लौ च १९८९ तमे वर्षे "द हस्बैण्ड्" इति मञ्चनाटके सहकार्यं कृतवन्तौ, तदा तयोः सम्बन्धः प्रायः २० वर्षाणि यावत् अभवत् ", तथा च उद्योगस्य शताधिकमित्रान् उपस्थितुं आमन्त्रितवान्। समाचारानुसारं विवाहस्य व्ययः ३० मिलियन हाङ्गकाङ्ग डॉलरात् अधिकः अभवत् ।
अस्मिन् समये पुनः दम्पती भूटानदेशं गतवन्तौ, मम विश्वासः अस्ति यत् एषः अल्पः विरामः आसीत् पश्चात् ते तीव्रकार्यकार्यक्रमेषु संलग्नाः भविष्यन्ति।
टोनी लेउङ्ग् इत्यनेन पूर्वमेव घोषितं यत् अस्मिन् वर्षे टोक्यो-चलच्चित्रमहोत्सवस्य निर्णायकमण्डलस्य अध्यक्षत्वेन कार्यं करिष्यति, यत् अस्मिन् मासे २८ दिनाङ्के उद्घाट्यते।
अपरपक्षे कारिना लौ आगामिवर्षस्य जनवरीमासे दिसम्बरमासे हुआङ्ग जिहुआ इत्यनेन सह "हाङ्गकाङ्गशैलीतलाकः" इति मञ्चनाटकं प्रदर्शयिष्यति, यत् अतीव व्यस्तम् अस्ति।