समाचारं

झू दानः सोमवासरे स्वपरिवारेण सह मकाऊ-नगरं गतः, दम्पती दम्पतीवेषं परिधाय श्वापदभोजनं प्रसारितवन्तौ, प्रत्येकस्य व्यक्तिस्य कृते शिशुं धारयितुं एतावत् हृदयस्पर्शी आसीत्।

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

राष्ट्रीयदिवसस्य स्वर्णसप्ताहस्य द्वितीयदिने केचन नेटिजनाः मकाऊनगरस्य यात्रायां झू दान-यिवेई-यिवेइ-योः परिवारेण सह मिलितवन्तः चित्रे झू दानः तेषां बहुमूल्यः पुत्रः पुत्री च मकाऊ-नगरस्य वीथिषु विहारं कुर्वन्तौ आस्ताम् उष्णतासुखेन च परिपूर्णः आसीत्।

नेटिजन्स् इत्यस्य मते एतत् अप्रत्याशितम् आश्चर्यं बालस्य "अम्ब, अहं इतः परं गन्तुं न शक्नोमि, किमर्थं न आगत्य मां धारयसि" इति निर्दोषवचनात् आगतं, येन नेटिजनाः स्वस्य चतुर्णां परिवारं लक्षितवन्तः। बालस्य कोकेट्-भावः न केवलं परिवारस्य उष्णवातावरणं दर्शयति, अपितु अस्मिन् संयोगेन सम्मुखीकरणे किञ्चित् निर्दोषतां, प्रियतां च योजयति।

झोउ यिवेई इत्यनेन निम्न-कुंजी-गहरे नीलवर्णीयं परिधानं धारितम्, यदा तु झू दानः तस्याः पतिः च जीन्स-पट्टिकायाः ​​सह गहरे नीले रंगस्य टी-शर्टं धारितवन्तौ, सरलं आकस्मिकं च । पुत्री नीलवर्णीयवेषेण सह अश्वपुच्छं धारयति स्म, मधुरं आराध्यं च दृश्यते स्म, पुत्रः ग्रे-टी-शर्ट-खाकी-पैन्ट-वस्त्रेण परिणतः, मृदुः सुन्दरः च दृश्यते स्म परिवारः विरलतया चञ्चलवीथिषु गच्छति स्म, स्वस्य पारिवारिकसमयं आनन्दयति स्म ।

झोउ यिवेई कोमलतया स्वपुत्र्याः लघुहस्तं धारयति स्म, यदा तु झू दानः स्वपुत्रस्य सावधानीपूर्वकं पालनं करोति स्म यदा चतुर्णां परिवारः एकस्मिन् फ्रेममध्ये आसीत् तदा असंख्यजालस्थानां हृदयं तापयति स्म

विशेषतया यत् दृष्टिगोचरं भवति तत् अस्ति यत् झोउ यिवेई स्वपुत्र्याः अनन्यः "फोटोग्राफर" इति परिणमति स्म .

पृष्ठतः निकटतया अनुसरणं कुर्वन् झू दानः स्वस्य कॅमेरा-यंत्रेण पितुः पुत्र्याः च एकत्र एतत् उष्णं बहुमूल्यं च दृश्यं रिकार्ड् कृतवान् प्रत्येकं फ्रेमः सुखेन पूरितः आसीत्, यथा पर्दायाम् अतिप्रवाहं कर्तुं प्रवृत्तः आसीत्

२०१७ तमे वर्षे विवाहभवने प्रवेशात् आरभ्य झू दानः झोउ वेइ च न केवलं मिलित्वा प्रेमस्य बन्दरगाहं निर्मितवन्तौ, अपितु द्वयोः लघुदूतयोः आगमनस्य स्वागतं कृत्वा सुखी "उत्तम" इति निर्मितवन्तौ दम्पती पूर्ववत् प्रेम्णः अस्ति तथा च बालकाः प्रियाः सुशीलाः च सन्ति अस्य चतुर्णां परिवारस्य सुखदजीवनं निःसंदेहं बहुजनानाम् ईर्ष्यायाः विषयः अभवत्।