समाचारं

वितरणकर्मचारिणः बहुधा वाहनपरिवर्तनेषु अथवा अन्धस्थानेषु "आघातं" प्राप्नुवन्ति स्म, अभियोजकेन च गृहीताः मञ्चेन च अवरुद्धाः भवन्ति स्म

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्पष्टतया कारस्वामिना पूर्वमेव तत् परिहृतं आसीत्, परन्तु सः वाहनं प्रति "त्वरमाणः" इव आसीत् ।

अक्टोबर् ५ दिनाङ्के द पेपर (www.thepaper.cn) इत्यस्य एकः संवाददाता शङ्घाई सार्वजनिकसुरक्षाब्यूरो इत्यस्य मिन्हाङ्ग् शाखातः ज्ञातवान् यत् शङ्घाईपुलिसः अद्यैव अनेकेषु दुर्घटनासु शङ्कानां, नकलीकार्यस्य च अन्वेषणं कृत्वा एकं पुरुषं प्राप्तवान् यः जानी-बुझकर यातायातदुर्घटनाम् अकरोत् तथा च... दुर्भावनापूर्वकं "टकराव" "पोर्सिल" शङ्कितः। सम्प्रति आपराधिकसंदिग्धः वितरणकर्ता च हुआङ्गः शङ्घाई मिन्हाङ्गजिल्लाजनअभियोजकालयेन धोखाधड़ीयाः शङ्केन गृहीतः अस्ति।

प्रसवबालकः हुआङ्गः बहुवारं "प्रहारः" अभवत् । अस्मिन् लेखे चित्राणि सर्वाणि शङ्घाई मिन्हाङ्गपुलिसद्वारा प्रदत्तानि सन्ति

अद्यैव मिन्हाङ्गजनसुरक्षाब्यूरो इत्यस्य यातायातपुलिसदलेन यातायातदुर्घटनापरीक्षातः ज्ञातं यत् सः पुरुषः हुआङ्गः २ मासेषु बहुवारं "प्रहारं कृतवान्", तथा च शङ्कितः यत् सः "उल्लङ्घने" सम्बद्धः अस्ति

तदनन्तरं दुर्घटनापरीक्षणब्रिगेडस्य पुलिसैः गहनविश्लेषणं कृतम् तथा च हुआङ्गः यस्मिन् बहुविधयातायातदुर्घटनानां विडियोदत्तांशैः सह मिलित्वा तेषां मतं यत् हुआङ्गस्य यातायातदुर्घटनानां कारणं कर्तुं व्यक्तिपरकः अभिप्रायः अस्ति हुआङ्गस्य "अभिनयकौशलेन" तथा च केनचित् "operations", ये यातायातदुर्घटना परिहर्तुं शक्यन्ते स्म, ते मार्गेषु बहुधा भवन्ति ।

पुलिसैः पीडितस्य दर्शनानन्तरं ते ज्ञातवन्तः यत् एकदा "दुर्घटना" अभवत् तदा हुआङ्गः वकालतम् अकरोत् यत् पीडितः "निजीनिपटनेन" विषयस्य समाधानं करोतु यदि पीडितः यत् इच्छति तत् प्राप्तुं न शक्नोति तर्हि सः तत्क्षणमेव कठोररूपेण वदिष्यति

प्रसवबालकः हुआङ्गः बहुवारं "प्रहारः" अभवत्

तस्मिन् एव काले पुलिसैः हुआङ्गस्य दुर्घटना अभिलेखाः अपि बहुविधबीमाकम्पनीभ्यः पुनः प्राप्ताः तथा च ज्ञातं यत् सः अधिकतया बीमादावान् कुर्वन् अमान्यस्य मिथ्यासामग्रीणां च उपयोगं करोति यदि दावान् न निराकृतः तर्हि सः पीडितं बीमाकम्पनीं च धमकीम् अयच्छत् प्रयोजनं साधयितुं शिकायत इत्यादि तर्जनम्।

यदा पुलिसाः "जालं पिधातुं" सज्जाः आसन्, तथैव तेषां ज्ञातं यत् हुआङ्गः यातायातस्य खिडक्यां "दुर्घटनां" सम्पादयति स्म, तथा च तं अन्वेषणार्थं पुलिस-स्थानम् आहूतवन्तः

प्रश्नोत्तरं कृत्वा हुआङ्गः "चिनीमिश्रं स्पृशन्" इति अवैधव्यवहारं स्वीकृतवान्, शाङ्घाईनगरम् आगत्य सः टेकआउट् एक्स्प्रेस् उद्योगे निरतः इति च अवदत् यातायातदुर्घटनायाः आकस्मिकक्षतिपूर्तिः तस्मै तस्मिन् "अवसरस्य" आविष्कारं कर्तुं शक्नोति स्म तदनन्तरं सः विशेषतया वाहनानां चयनं कृतवान् अथवा वाहनानां अन्धस्थानानां उपयोगेन "दुर्घटना" कर्तुं शक्नोति स्म .

मिन्हाङ्ग-यातायात-पुलिस-दलस्य दुर्घटना-परीक्षण-दलस्य एकः पुलिस-कर्मचारिणः चेन् कुन् इत्ययं कथयति यत्, “अनन्तरं वयं सम्पूर्णे मण्डले यातायात-दुर्घटनानां पूर्ण-अनुसन्धानं करिष्यामः, परीक्षणस्य आवृत्तिं वर्धयिष्यामः, संदिग्ध-दुर्घटनानां परीक्षणं करिष्यामः, सम्बद्धतां स्थापयिष्यामः | mechanism with relevant medical and insurance institutions, and mark key points "व्यापारस्य" शङ्किताः जनाः बहुधा दृश्यन्ते तस्मिन् एव काले "व्यापारस्य" पद्धतीनां लक्षणानाञ्च विषये लक्षितप्रशिक्षणं क्रियते, पुलिसस्य कानूनप्रवर्तनक्षमतासु निरन्तरं सुधारः भवति, तथा "यातायात-टकराव"-व्यवहारस्य घोरतया अन्वेषणं भवति, दण्डः च भवति, येन मार्ग-यातायात-वातावरणं अधिकं शुद्धं भवति, जनस्य कानूनी-अनुपालनस्य, हितस्य च रक्षणं भवति