2024-10-05
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"ज्वारस्य प्रथमपङ्क्तिः" द्रष्टुं झेजियाङ्ग-नगरस्य हैनिङ्ग्-नगरस्य याङ्गुआन्-ज्वार-दर्शन-रिसोर्ट-उद्यानं सर्वोत्तमम् अस्ति । राष्ट्रदिवसस्य अवकाशे पर्यटकाः बहुसंख्याकाः आगच्छन्ति ।
अक्टोबर्-मासस्य ३ दिनाङ्के जियाङ्गसु-नगरस्य ऑनलाइन-पलायितः झोङ्ग-मौमोउ-इत्येतत् ज्वार-प्रवाहं द्रष्टुं हैनिङ्ग्-याङ्गुआन्-नगरम् आगतः, ततः तीक्ष्णनेत्रैः पुलिसैः गृहीतः
तस्मिन् दिने प्रायः ३ वा. पुलिसैः तस्य पुरुषस्य अग्रे अन्वेषणार्थं पुलिसस्थानम् आहूता।
अन्वेषणानन्तरं संदिग्धः झोङ्ग मौमोउ (52 वर्षीयः) जियाङ्गसु-नगरस्य (जालसाजी शङ्कितःमुद्रा अपराधःअस्मिन् वर्षे सेप्टेम्बरमासेअनहुईपुलिसद्वारा ऑनलाइन पलायनस्य रूपेण सूचीकृतम्।
झोङ्ग मौमोउ इत्यनेन कदापि अपेक्षितं नासीत् यत् केवलं ज्वारं द्रष्टुं सः हैनिङ्ग्-पुलिसैः लक्षितः भविष्यति इति ।
झोङ्ग मौमौ इत्यस्य मते राष्ट्रियदिवसस्य अवकाशकाले सः अन्यस्थानात् "प्रथमपङ्क्तिज्वारस्य" सौन्दर्यं द्रष्टुं याङ्गुआन्-नगरं, हैनिङ्ग्-नगरं प्रति वाहनद्वारा गतः अप्रत्याशितरूपेण यदा अहं ज्वारं पश्यन् गन्तुं प्रवृत्तः आसम् तदा अहं पुलिसैः निरुद्धः अभवम् ।
सम्प्रति झोङ्ग मौमोउ इत्ययं अनहुईपुलिसस्य हस्ते समर्पितः अस्ति । तस्मिन् एव काले "कमरेड कियान्ताङ्गजियाङ्ग" इत्यनेन संदिग्धानां ग्रहणे पुलिसस्य सहायता कृता इति पञ्चमं वर्षम् अस्ति ।