2024-10-05
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२९ सितम्बर् दिनाङ्के राष्ट्रियदिवसस्य स्वर्णसप्ताहस्य परिवहनस्य आरम्भात् आरभ्य देशे सर्वत्र रेलमार्गेषु कुलम् १०५ मिलियन यात्रिकाः आगताः, परिवहनं च सुरक्षितं, स्थिरं, व्यवस्थितं च अभवत्
अक्टोबर्-मासस्य ४ दिनाङ्के देशस्य रेलमार्गेण १७.५४७ मिलियनं यात्रिकाः आगताः, येन पञ्चदिनानि यावत् १७ मिलियनं यात्रिकाः अधिकाः आसन् ।
अक्टोबर्-मासस्य ५ दिनाङ्के रेलमार्गे यात्रिकाणां प्रवाहः उच्चस्तरं धारयति स्म, अल्प-मध्यम-दूरस्य यात्रिकाणां प्रवाहः वर्धितः, अत्र १७.९५ मिलियन-यात्रिकाणां प्रेषणं भविष्यति, ९४७ अतिरिक्त-यात्री-रेलयानानां योजना च अस्ति
१२३०६ तमस्य वर्षस्य विक्रयपूर्वस्थितेः आधारेण : १.
अक्टोबर् ६ तः ८ पर्यन्तं राष्ट्रियरेलमार्गेण पीक रिटर्न् यात्रिकप्रवाहस्य आरम्भः भविष्यति, बीजिंगतः शाङ्घाईतः, चेङ्गडुतः शीआन्, ग्वाङ्गझूतः नानिङ्ग्, ग्वाङ्गझौतः शान्टौ, बीजिंगतः होहोट्, डालियान् तः शेन्याङ्ग, बीजिंगतः ताइयुआन्, ग्वाङ्गझौ तः... चाङ्गशा, बीजिंग शेन्याङ्ग, वुहानतः चाङ्गशा इत्यादिषु खण्डेषु यात्रिकाणां प्रवाहः तुल्यकालिकरूपेण केन्द्रितः अस्ति ।
शेषमतेभ्यः न्याय्यम् : १.
अक्टोबर्-मासस्य ५ दिनाङ्के अद्यापि शाङ्घाई-नगरात् नान्जिङ्ग्-नगरात्, सुझौ-नगरं, हेफेइ-नगरं च, बीजिंग-नगरात् तियानजिन्-नगरं, चेङ्गडे-नगरं च, गुआङ्गझौ-नगरात् चाङ्गशा-नगरात्, नानिङ्ग्-नगरं, हेङ्गयाङ्ग-नगरं च यावत् टिकटं अवशिष्टम् अस्ति
६ अक्टोबर् तः ८ अक्टोबर् पर्यन्तं बीजिंगतः बाओडिङ्ग्, शिजियाझुआङ्ग, चेङ्गडे, झेङ्गझौ, दातोङ्ग, ताइयुआन्, शङ्घाई तः सुझौ, नानजिंग्, हाङ्गझौ, चाङ्गझौ, जूझौ, गुआंगझौ, गुआंगझौ, नानिङ्ग्, चाङ्गशा, हेङ्गयाङ्ग, गुइलिन्, हाङ्गझू तः हेफेई, वुहान तः there are अद्यापि ज़िन्याङ्ग इत्यादिषु दिक्षु मतदानं अवशिष्टम् अस्ति।
यात्रिकाः रेलवे १२३०६ मार्गेण विशिष्टानि अवशिष्टानि टिकटसूचनानि पश्यितुं शक्नुवन्ति ।
अद्य (अक्टोबर् ५) ९:०० वादनपर्यन्तं रेलवे १२३०६ इत्यस्य स्वर्णसप्ताहस्य परिवहनकाले कुलम् १४९ मिलियनं टिकटं विक्रीतम् अस्ति ।
रेलविभागः यात्रिकान् स्मारयति यत् -
अवकाशदिवसस्य पुनरागमनस्य शिखरकालस्य समये रेलमार्गे यात्रिकाणां प्रवाहः अधिकः भवति, कृपया समये एव यात्रासेवासूचनासु ध्यानं ददतु, स्टेशनं प्रविष्टुं रेलयानं ग्रहीतुं च पर्याप्तं समयं आरक्षयन्तु, आवश्यकतानुसारं स्वसामग्रीः वहन्तु, आरुह्य च टिकटे चिह्नितस्य रेलसङ्ख्या, तिथिः, खण्डः, आसनसङ्ख्या च क्रमेण रेलयानं सभ्यरूपेण यात्रां कुर्वन्तु तथा च संयुक्तरूपेण उत्तमं यात्रावातावरणं निर्वाहयन्तु।
रेलवे 12306 वेबसाइट् (मोबाइल क्लायन्ट् सहितम्) चीन रेलवे इत्यस्य एकमात्रं आधिकारिकं ऑनलाइन-रेल-टिकट-विक्रय-मञ्चम् अस्ति यत् एतेन कदापि कस्यापि तृतीय-पक्षस्य मञ्चस्य अधिकृतता न कृता यत् ते रेल-टिकटं विक्रेतुं यात्रिकाः मित्राणि च आधिकारिक-रेलवे-चैनल-माध्यमेन टिकटं क्रेतुं शक्नुवन्ति तथा च... 12306 official website and the "railway 12306" official app also confirms that the payee is "china railway network co., ltd."