2024-10-05
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
1、
सिचुआन्-राज्यस्य चेङ्गडु-नगरस्य तिआन्फु-चतुष्कं मातृभूमिं प्रति स्वप्रेमम् अभिव्यक्तुं गम्भीरं ध्वज-उत्थापन-समारोहं द्रष्टुं बहुसंख्याकाः जनाः आगतवन्तः
परन्तु दुर्भाग्येन ध्वज-उत्थापन-समारोहस्य अनन्तरं चतुष्कोणः कचराभिः, अव्यवस्थाभिः च परिपूर्णः आसीत् ।
देशभक्तिः केवलं अस्माकं नेत्रेषु अश्रुपातं कृत्वा राष्ट्रध्वजस्य अधः स्थित्वा अधिका अस्ति, केवलं कतिपयान् नारान् उद्घोषयितुं अधिकं...अस्माकं प्रत्येकस्मिन् दैनन्दिनकर्मणि एतत् प्रतिबिम्बितव्यम्।
देशभक्तिभावनाः प्रकटयितुं राष्ट्रध्वजं लहरायन्, wechat moments इत्यत्र सर्वविधसकारात्मकचित्रं पाठं च प्रकाशयन्... सार्वजनिकस्थानेषु उच्चैः शब्दान् कुर्वन्, थूकं, कचरान् च पातयन्... एते जनाः वदन्ति इति मम विश्वासः कठिनः भवति तेषां हृदयात् देशभक्तिः, न तु शोमैनशिप।
2、
पश्चिमसरोवरस्य भग्नसेतुस्य समीपे एकः पुरुषः लंगरः जापानी-क्लोग्स् धारयन् जापानी-पुष्पकागजस्य छत्रं च धारयति स्म, तस्य लाइव-प्रसारणस्य समये सः प्रौढानां समूहेन परितः आलोचितः पुरुषः लंगरः तर्कयति स्म यत् चीनदेशे एव क्लोग्स् इत्यस्य उत्पत्तिः अभवत्, एतादृशं धारयितुं किमपि दोषः नास्ति इति । अनेन जन-आक्रोशः उत्पन्नः, द्वयोः पक्षयोः मध्ये घोरः कलहः अपि अभवत् ।
जापानीवस्त्रं धारयितुं शक्नोमि वा ? अथवा, कदा धारयितुं शक्नोमि कदा च न धारयितुं शक्नोमि? ऑनलाइन जनमतक्षेत्रे बहुवर्षेभ्यः कलहः अस्ति, कलहः अपि निरन्तरं भविष्यति इति महती सम्भावना अस्ति ।
अहं वस्तुतः एतादृशवार्तासु किञ्चित् जडः अस्मि।
तथापि एषा वार्ता अद्यापि मां आश्चर्यचकितं कृतवती । अहं भिडियो दृष्टवान्, पुरुषः एंकरः च शॉर्ट्स्, टी-शर्ट्, केवलं पादयोः क्लॉग्-युगलं च धारयति स्म (यदि अहं तत्र आसम् तर्हि सम्भवतः अहं मन्ये यत् ते "फ्लिप्-फ्लॉप्"-युगलम् अस्ति)। परन्तु तदपि सः आविष्कृतः, ततः उष्णः विवादः अभवत् ।
तथापि चीनदेशीयैः क्लोग्स् इत्यस्य आविष्कारः कृतः! चीनदेशीयाः जनाः न्यूनातिन्यूनं वर्षत्रयं यावत् क्लोग्स् धारयन्ति । १९८७ तमे वर्षे पुरातत्त्वविदः झेजियाङ्ग-नगरस्य निङ्गबो-नगरस्य सिहु-नगरे नवपाषाणकालस्य उत्तरार्धे स्थले अपि अवशिष्टौ काष्ठस्य कूपौ आविष्कृतवन्तः । प्राचीनसाहित्यिकग्रन्थेषु काष्ठस्य कूपस्य अनेके अभिलेखाः अपि सन्ति यथा "झुआङ्गजी·य्युआन्" इत्यत्र "मेसनः वृक्षं धक्काय दग्धवान्, जिन् वेङ्गोङ्गः च तं कटितवान् क्लाग्स् धारयित्वा किङ्ग्युन् आरोहणं कृतवान् सीढी।" आधुनिककाले केषुचित् क्षेत्रेषु जनाः अद्यापि क्लोग्स् धारयन्ति।
चीनदेशे उत्पन्नाः क्लोग्स् चीनीयजनाः इदानीं धारयितुं न शक्नुवन्ति? यदा त्वं कञ्चित् क्लोग्स् धारयन्तं पश्यसि तदा त्वं तस्य उपरि आक्रमणं कृत्वा आलोचनां करोषि यत् तत् कियत् मूर्खता?
किमोनो-वाहनं "उत्तमदिवसः" इति मन्तव्यतः आरभ्य क्लॉग्-धारणात् आलोचना च... यदि एतादृशाः विषयाः निरन्तरं भवन्ति तर्हि एकस्मिन् दिने जापानी-कारं चालयितुं वा जापानी-भोजनं खादित्वा वा अपि कष्टं जनयिष्यति वा?
किं यू-आकारस्य तालः पुनः गन्तुं सज्जः अस्ति ?
किमोनो धारयन्तः अपि किमोनो धारयन्तः जनाः देशभक्ताः न सन्ति इति किम्? लु क्सुन, किउ जिन्, ली दाझाओ इत्यादयः सर्वे किमोनो-वस्त्रं धारयन्ति स्म ।
किं कश्चित् किमोनो न धारयति तस्य देशभक्तिः भवितुमर्हति ? अत्र अतिशयेन पवित्रगुण्डाः, देशद्रोहिणः च सन्ति, माओसूटधारिणः वाङ्ग जिंग्वेई, चेन् गोङ्गबो, झोउ फोहाई च अद्यापि कुख्याताः, तिरस्कृताः च देशद्रोहिः सन्ति ।
3、
एकवारादधिकं कश्चन कस्यचित् ब्राण्ड् इत्यस्य नवीनतमं त्रिगुणं मोबाईल्-फोनं गृहीत्वा एप्पल्-मोबाइल-फोन-भण्डारं प्रति नृत्यं कर्तुं धावितवान् ।
भण्डारस्य लिपिकः तं निवारयितुं अग्रे गतः अपि सः पुरुषः भण्डारे उत्साहेन उद्घोषयति स्म ।
किं मोबाईल-फोनः जनान् एतावत् उत्साहितं कर्तुं शक्नोति ? एतत् दृश्यं मम मनसि अतीव भयम् अनुभवति स्म ।
ते सर्वे मोबाईलफोनाः सन्ति येषां अनुमोदनं कृत्वा घरेलुविपण्ये विधिपूर्वकं विक्रीतम्, परन्तु अस्माभिः भेदः करणीयः यत् कस्यचित् मोबाईलफोनस्य क्रयणं देशभक्तिः, कस्यचित् मोबाईलफोनस्य क्रयणं देशभक्तिः नास्ति... इत्यादि, एते जनाः अतीव सम्भाव्यन्ते to bind a business behavior with patriotism भवतु नाम देशभक्तिः न, अपितु किमपि प्रकारस्य मानसिकरोगः।
अपि च, अयं पुरुषः जानी-बुझकर नृत्यं कर्तुं एप्पल्-मोबाईल-फोन-भण्डारं गतः? एवं प्रकारेण व्यवसायानां सामान्यसञ्चालने हस्तक्षेपः करणं क्लेशं जनयति वा? किं न्यायस्य उल्लङ्घनम् अस्ति ?
4
किं सर्वदा केचन जनाः सन्ति ये निश्छलतया मन्यन्ते यत् यावत् ते स्वदेशभक्तिं मन्यन्ते तावत् यावत् ते यत् इच्छन्ति तत् कर्तुं शक्नुवन्ति, यद्यपि तत् अवैधम् अस्ति?
जापानदेशे मूत्रं कृतवान् अन्तर्जालस्य प्रसिद्धः "आयरन हेड" अपि तथैव चिन्तयितुं शक्नोति। परन्तु अस्माभिः पूर्वं यत् ज्ञातं तत् अस्ति यत् "लोहशिरः" पूर्वमेव प्रविष्टः अस्ति।
देशभक्तिः कदापि प्रदर्शनस्य, अन्ध-आज्ञापालनस्य वा आत्म-प्रेरणायाः विषये न भवति, अपितु सर्वेषां हृदये यः गहनः भावः प्रकटितः भवति सः एकः ठोसः कार्यः अस्ति यः सभ्यतायाः भावनां, विधि-राज्यस्य च प्रतिबिम्बं कर्तुं शक्नोति , कानूनविनियमानाम् अनुपालनं कृत्वा, उत्तमं राष्ट्रियप्रतिबिम्बं च दर्शयन्... ...
अहं केभ्यः जनाभ्यः सल्लाहं दातुम् इच्छामि यत् यदा भवन्तः देशभक्ताः सन्ति तदा प्रथमं नियमस्य पालनम् कर्तुं शक्नुवन्ति वा? किं भवतः किञ्चित् गुणः, कृषिः च भवितुम् अर्हति ? किं भवन्तः एतावत् लज्जाजनकत्वं निवर्तयितुं शक्नुवन्ति ?
न जाने भवन्तः अस्य देशस्य प्रेम्णा तत्त्वतः प्रेम्णा भवन्ति वा, परन्तु भवतः गुणवत्तायाः अभावः, संवर्धनस्य अभावः, नियमभङ्गस्य शङ्कायाः अपि स्वरूपं कुरूपम् अस्ति