समाचारं

आवास-नगरीय-ग्रामीण-विकास-मन्त्रालयः : अनेकस्थानेषु गृहनिरीक्षणस्य, भ्रमणस्य च संख्यायां महती वृद्धिः अभवत्, वाणिज्यिक-आवासस्य विक्रयः अपि वर्धितः अस्ति

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य (अक्टोबर् ५) आवास-नगरीय-ग्रामीण-विकास-मन्त्रालयात् संवाददाता ज्ञातवान् यत् सितम्बर-मासस्य अन्ते यावत् विभिन्नेषु क्षेत्रेषु क्रमशः अचल-संपत्ति-अनुकूलन-समायोजन-उपायाः प्रवर्तन्ते, तथा च विपणेन सकारात्मकः प्रतिक्रियाः प्राप्ताः |.राष्ट्रदिवसस्य समये गृहनिरीक्षणानाम्, भ्रमणस्य च संख्यायां महती वृद्धिः अभवत्, येषु गृहक्रयणस्य इच्छा भवति, अनेकेषु स्थानेषु वाणिज्यिकगृहाणां विक्रयः भिन्न-भिन्न-अवस्थायां वर्धितः, विपण्यविश्वासः च पुनः प्राप्तः

अनेकस्थानेषु विविधाः प्रचारकार्यक्रमाः आयोजयन्तु

आवास-नगर-ग्रामीण-विकास-मन्त्रालयेन उक्तं यत् अक्टोबर-मासस्य ४ दिनाङ्कपर्यन्तं २० तः अधिकेषु प्रान्तेषु (स्वायत्तक्षेत्रेषु नगरपालिकासु च प्रत्यक्षतया केन्द्रसर्वकारस्य अधीनस्थेषु) १३० तः अधिकेषु नगरेषु सुवर्णशरदप्रचारस्य ऋतुः, आवास (आवास) एक्स्पो, क्लाउड् प्रदर्शनीभवनानि, लाइवदृश्यानि इत्यादयः ऑनलाइन-अफलाइन-व्यापारिक-आवास-प्रचारस्य विविधाः रूपाणि तथा च एकत्रित-प्रचारः, नीति-व्याख्या इत्यादयः क्रियाकलापाः। उदाहरणार्थं हुबेई, गुआंगक्सी इत्यादिषु प्रान्तेषु प्रान्तव्यापीसुवर्णशरदऋतुगृहक्रयणप्रचारप्रचारस्य ऋतुक्रियाकलापाः आयोजिताः, हार्बिन्, कुन्मिङ्ग्, डाटोङ्ग्, शाओक्सिङ्ग्, शान्टोउ इत्यादिनगरेषु रियल एस्टेट् कम्पनीनां कृते कार्निवल इत्यादीनां विविधरूपेण प्रचारक्रियाकलापानाम् आयोजनं कृतम् , अचलसम्पत्प्रदर्शनानि, प्रचारसमागमाः च। विभिन्नस्थानानां सक्रिय-आह्वानस्य संगठनस्य च अन्तर्गतं 1,000 तः अधिकानां अचल-सम्पत्-कम्पनीनां (सम्पत्तयः) अनेकस्थानेषु स्थानीय-प्रचार-कार्यालयेषु भागं गृहीतवन्तः, "राष्ट्रीय-दिवसस्य" स्वर्ण-सप्ताहस्य समये अवकाश-दिनानि वा बन्दाः वा न भविष्यन्ति, तथा च छूटं, कूपनं, उपहारं च कुर्वन्ति यथा गृहक्रयणविशेषाधिकारः, सीमितसमयप्रस्तावः च। जियांग्क्सी-प्रान्ते शाङ्गराओ, जिआन्, हुनान्-प्रान्तस्य हेङ्गयाङ्ग इत्यादिषु केषुचित् तृतीय-चतुर्थ-स्तरीय-नगरेषु विकासकाः गृहं प्रत्यागच्छन्तीनां कृते प्रचार-क्रियाकलापं प्रारब्धवन्तः, गृह-क्रेतृभ्यः गृहं प्रत्यागच्छन्तीनां कृते परिवहन-अनुदानं, छूटं च प्रदत्तवन्तः

अनेकस्थानेषु गृहदर्शनस्य, भ्रमणस्य च संख्यायां महती वृद्धिः अभवत्

आवास-नगर-ग्रामीण-विकास-मन्त्रालयस्य आँकडानुसारं प्रचार-कार्यक्रमं कुर्वन्तः नगरानां सामान्य-प्रतिक्रियानुसारंराष्ट्रियदिवसस्य अवकाशात् आरभ्य प्रचारे भागं गृह्णन्तः अधिकांशपरियोजनानां भ्रमणस्य संख्या वर्षे वर्षे ५०% अधिका अभवत् ।. यथा, अक्टोबर्-मासस्य प्रथमदिनात् ३ दिनाङ्कपर्यन्तं मध्याह्नसमये बीजिंगनगरे नूतनगृहदर्शनस्य संख्या गतवर्षस्य समानकालस्य तुलने ९२.५% वर्धिता, सदस्यतायाः मात्रा २ गुणा वर्धिता, द्वितीयहस्तगृहदर्शनस्य संख्या च वर्धिता गतवर्षस्य समानकालस्य तुलने १०४.१% । ग्वाङ्गझौ-नगरस्य केचन अचल-सम्पत्त्याः प्रतिदिनं १५० तः अधिकाः भ्रमणं प्राप्तवन्तः, सामान्यसमयस्य तुलने २००% वृद्धिः, हुनान-प्रान्तस्य प्रारम्भिक-आँकडानां अनुसारं, दृष्टानां नूतनानां गृहानाम् संख्यायां मासे मासे १०६% वृद्धिः, संख्या च दृश्यमानानां द्वितीयहस्तगृहाणां मासे मासे ८०% वृद्धिः अभवत् । चीनसूचकाङ्क-अकादमी (सिचुआन) इत्यस्य प्रारम्भिक-आँकडानां अनुसारं सिचुआन-प्रान्ते नमूना-सर्वक्षण-परियोजनानां भ्रमणस्य संख्या अवकाश-दिनात् पूर्वं तुलने औसतेन ७०% अधिका अभवत्, तथा च लेनदेन-रूपान्तरणस्य दरस्य तुलने औसतेन १४०% वृद्धिः अभवत् अवकाशात् पूर्वं तया सह।

अनेकस्थानेषु विक्रयः भिन्नप्रमाणेन वर्धितः

आवास-नगर-ग्रामीण-विकास-मन्त्रालयस्य प्रारम्भिक-आँकडानां अनुसारं ३० सितम्बरतः ४ अक्टोबरपर्यन्तं गुइझोउ-प्रान्ते कुलम् १३७,५०० वर्गमीटर् (१,१८७ यूनिट्) वाणिज्यिक-आवासं विक्रीतम्, यत् वर्षे वर्षे ४४.३%, तथा च लेनदेनस्य मूल्यं ७५४ मिलियन युआन् आसीत्, वर्षे वर्षे ५४.२% वृद्धिः अभवत्, हेइलोङ्गजियाङ्ग डाकिङ्ग्-नगरे १५६ यूनिट् विक्रीतम्, यत् वर्षे वर्षे २५४% वृद्धिः अभवत् राष्ट्रदिवसस्य प्रथमदिने शाण्डोङ्गप्रान्ते नूतनव्यापारिकआवासस्य ऑनलाइनहस्ताक्षरक्षेत्रं ९३,८०० वर्गमीटर् आसीत्, यत् वर्षे वर्षे ४६.८% वृद्धिः अभवत्

५० तः अधिकेषु नगरेषु स्थानीय-अचल-सम्पत्-बाजार-अनुकूलन-नीतयः प्रवर्तन्ते

समाचारानुसारं यदा बीजिंग, शङ्घाई, ग्वाङ्गझौ, शेन्झेन् इत्यादीनां चतुर्णां प्रथमस्तरीयनगरेषु अक्टोबरमासस्य प्रथमदिनात् पूर्वं आवासक्रयणप्रतिबन्धाः इत्यादीनि नीतयः उपायाः च समायोजिताः सन्ति, तत्र चोङ्गकिंग, सिचुआन्, ग्वाङ्गडोङ्ग, हुबेई, युन्नान च हालमेव प्रान्तीयस्तरस्य प्रवर्तनं कृतवन्तः सर्वेषु स्तरेषु अचलसम्पत्बाजारस्य स्वस्थविकासं प्रवर्धयितुं वुहान, नान्चाङ्ग, हेफेई, गुआंगयुआन् च सहितं ५० तः अधिकेषु नगरेषु अपि स्वस्य अचलसम्पत्बाजारस्य अनुकूलनार्थं नीतयः प्रवर्तन्ते।

(सीसीटीवी संवाददाता याङ्ग जिओ जू जिंग)