2024-10-05
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एनबीए सम्प्रति ऋतुपूर्वप्रशिक्षणशिबिरे अस्ति, प्रत्येकं दलं पूर्वऋतुक्रीडायाः नूतनस्य ऋतुस्य उद्घाटनक्रीडायाः च पूर्णतया सज्जतां कुर्वन् अस्ति परन्तु अस्मिन् महत्त्वपूर्णे काले क्रीडकानां चोटः भवति चेत् दलस्य पर्याप्तं हानिः भविष्यति ।
अधुना त्रयः चोटवार्ताः अभवन्, ये आश्चर्यजनकाः सन्ति। प्रथमं गोल्डन् स्टेट् वॉरियर्स्-क्लबस्य मुख्यः अग्रेसरः विग्गिन्स् शारीरिक-असुविधायाः कारणात् तृतीयं प्रीसीजन-प्रशिक्षणं त्यक्तवान् यद्यपि सः व्यक्तिगत-प्रशिक्षणं कर्तुं समर्थः आसीत् तथापि तस्य दल-प्रशिक्षणे भागं ग्रहीतुं अनुमतिः नासीत् विग्गिन्स् शनिवासरे लॉस एन्जल्स क्लिपर्स् विरुद्धं प्रीसीजनक्रीडां न करिष्यति इति कथ्यते।
तदतिरिक्तं ओक्लाहोमा-नगरस्य थण्डर्-क्लबस्य अग्रेसरः जेलिन् विलियम्सः स्वस्य दक्षिण-हम्स्ट्रिंग्-मध्ये तनावं कृतवान् अस्ति, तस्य सम्पूर्णं प्रीसीजनं न गमिष्यति इति अपेक्षा अस्ति, क्रीडायाः अनन्तरं पुनः मूल्याङ्कनं भविष्यति दक्षिणहस्तस्य तनावग्रस्तः अपि न्यू ऑर्लियन्स् पेलिकन्स् इति क्रीडासङ्घस्य ट्रे मर्फी आसीत् । पेलिकन्स्-क्लबस्य मते ट्रे मर्फी न्यूनातिन्यूनं सप्ताहत्रयं यावत् पार्श्वे एव तिष्ठति, तस्य अनुवर्तननिरीक्षणं च करिष्यति ।
पूर्वऋतुप्रशिक्षणशिबिराणि, पूर्वऋतुक्रीडाः च क्रीडकानां कृते अतीव महत्त्वपूर्णाः सन्ति, तेषां कृते सम्पर्कं प्राप्तुं सुवर्णमवकाशाः च सन्ति । अतः यदि अस्मिन् स्तरे क्रीडकाः आहताः भवन्ति तर्हि तेषां दलव्यवस्थायां सुचारुरूपेण एकीकरणं प्रभावितं कर्तुं शक्नोति, यस्य परिणामेण नूतने ऋतौ दुर्बलं प्रदर्शनं भवति अथवा तेषां स्थानं अपि नष्टं भवति एते क्रीडकाः यथाशीघ्रं स्वस्थतां प्राप्य क्रीडायां पुनः आगन्तुं शक्नुवन्ति इति प्रशंसकाः आशान्ति।