समाचारं

बीजिंग इन्टरप्राइजेस् पुरुषबास्केटबॉलदलेन किङ्ग्डाओ इत्यस्य पराजयं कृत्वा पुनरागमनं कृतम्, रिलरः सुपरस्कोरररूपेण स्वस्य सामर्थ्यं दर्शयितुं ३४ अंकं प्राप्तवान्

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रीसीजनस्य द्वितीयचरणस्य फोकसक्रीडायां बीजिंग इन्टरप्राइजेस् पुरुषबास्केटबॉलदलस्य किङ्ग्डाओ पुरुषबास्केटबॉलदलस्य सामना अभवत् क्रीडायाः आरम्भे किङ्ग्डाओ पुरुषबास्केटबॉलदलेन १३-० अग्रता अभवत्, परन्तु लघुविदेशीयसहायकः रिलरः... बीजिंग इन्टरप्राइजेस् पुरुषबास्केटबॉलदलः अग्रे गत्वा क्रमशः गोलं कृतवान्, अन्ततः ८१-६७ इति स्कोरेन विजयं प्राप्तवान् । एषा विजयः रिलरस्य सुपरस्कोरिंग् क्षमतां प्रकाशितवती तथा च मिन् लुलेइ इत्यस्य चयनदृष्ट्या जनान् प्रभावितवती ।

गतसीजनस्य बीजिंग इन्टरप्राइजेस् पुरुषबास्केटबॉलदलेन रिलरस्य परिचयः मुख्यतया फेल्डरस्य विकल्परूपेण कृतः तथापि तस्य व्यक्तिगतप्रदर्शनं दलस्य सामरिकक्रीडायाः सह संगतता च दर्शयति यत् रिलरः बीजिंग इन्टरप्राइजेस् पुरुषबास्केटबॉलदलस्य सामरिकव्यवस्थायाः कृते अधिकं उपयुक्तः अस्ति प्रथमे प्रीसीजनक्रीडायां रिलरः उत्तमं रूपं दर्शितवान्, सप्ताहात् न्यूनेन समये "युद्धस्य देवः" स्तरं प्रति प्रत्यागतवान् । यदि पर्याप्तं शॉट्, क्रीडासमयः च दत्तः तर्हि रिलरस्य लीगस्य शीर्षत्रयेषु स्कोररेषु अन्यतमः भवितुम् सर्वः अवसरः अस्ति ।

किङ्ग्डाओ पुरुषबास्केटबॉलदलस्य विरुद्धं रिलरः ३९ निमेषान् क्रीडित्वा २१ मध्ये १० शॉट् कृतवान्, यत्र ४ त्रि-पॉइण्टर्-मध्ये २, १४-फ्री-थ्रो-मध्ये १२ च अभवत् बिन्दु। तस्य घातकता अतीव शक्तिशाली अस्ति सः अङ्कणे कन्दुकं धारयन् प्रतिद्वन्द्वीभिः १० दोषान् कृतवान्, येन स्वस्य सर्वाङ्गक्षमता दर्शिता । चतुर्णां त्रैमासिकानां सप्तव्यक्तिविदेशसहायतानीतेः अन्तर्गतं रिलरः स्वस्य मूल्यं अधिकतया प्रदर्शयिष्यति, टेलेस्-सुलिंगर्-योः सह मौनरूपेण सहकार्यं करिष्यति इति अपेक्षा अस्ति

प्रशिक्षकः मिन लुलेई इत्यनेन बीजिंग इन्टरप्राइजेस् पुरुषबास्केटबॉलदलस्य कार्यभारं स्वीकृत्य प्लेअफ्-क्रीडायाः कृते दलस्य नेतृत्वं कृतम् आन्तरिक-बाह्य-सुदृढीकरणानन्तरं दलं अधिकं प्रतिस्पर्धात्मकं जातम् रिलरस्य परिचयात् आरभ्य सुलिंगर् यावत्, टेलेस्, शेन् ज़िजी च यावत् प्रत्येकं हस्ताक्षरं सफलतया दलस्य दोषान् पूरितवान्, चॅम्पियनशिप-प्रशिक्षकस्य सामरिकदृष्टिं च प्रदर्शितवान् विश्वासः कर्तुं शक्यते यत् मिन लुलेइ इत्यस्य नेतृत्वे बीजिंग इन्टरप्राइजेस् पुरुषबास्केटबॉलदलः नूतने सत्रे अपि उत्तमं परिणामं प्राप्स्यति।