2024-10-05
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अक्टोबर् ५ दिनाङ्के बीजिंगसमये वार्तानुसारं २०२४ तमस्य वर्षस्य डब्ल्यूटीटी चीनग्राण्डस्लैम् अन्तिमचैम्पियनशिपस्पर्धायाः आरम्भः भविष्यति । तेषु "लिटिल् डेविल्" सन यिंगशा महिलायुगलयोः महिलायोः एकलयुगलयोः च आक्रमणं करिष्यति । पूर्वं महिलानां एकल-क्वार्टर्-फाइनल्-क्रीडायां सन यिङ्ग्शा-इत्यनेन स्वस्य पुरातन-प्रतिद्वन्द्वी-जापानी-दलस्य मिमा इटो-इत्यस्य ४-० इति स्कोरेन पराजितम् ।
२०२४ तमे वर्षे डब्ल्यूटीटी चाइना ग्राण्डस्लैम् डब्ल्यूटीटी इत्यस्य शीर्षस्थानं वर्तते अस्मिन् स्पर्धायां चीनीयदलस्य नेतृत्वं विश्वस्य प्रथमक्रमाङ्कस्य "लिटिल् डेविल्स्" सन यिंगशा तथा "बिग् हेड" वाङ्ग चुकिन् इत्येतयोः कृते भवति यद्यपि उत्तरार्धं पूर्वमेव निर्मूलितम् । चीनदेशः अद्यापि दलस्य समग्रप्रदर्शनम् अतीव उत्तमम् आसीत् ।
कालः समाप्तस्य मिश्रितयुगलस्य अन्तिमपक्षे लिन् शिडोङ्ग/कुइमान् इत्यनेन सङ्गणकस्य सहचराः लिन् गाओयुआन्/वाङ्ग यिडी इत्ययं ३-१ इति स्कोरेन पराजिताः, चीनीयदलस्य प्रथमं चॅम्पियनशिपं प्राप्तम्। अद्य पुरुष-महिला-युगल-विजेतृत्वस्य अन्तिमरूपं भविष्यति, चीनीयदलेन अपि एतयोः चॅम्पियनशिपयोः पूर्वमेव बुकिंगं कृतम् अस्ति ।
पुरुषयुगलस्य सेमीफाइनल्-क्रीडायां वाङ्ग-चुकिन्/लियाङ्ग-जिंग्कुन्-इत्यनेन फ्रांस-देशस्य ले ब्रुन्-भ्रातॄन् ३-० इति स्कोरेन पराजितम्, लिन् गाओयुआन्/लिन् शिडोङ्ग्-इत्यनेन युआन् लिजेन्/क्सियाङ्ग् पेङ्ग्-इत्येतत् ३-२ इति स्कोरेन पराजितम् । महिलायुगलस्य सेमीफाइनल्-क्रीडायां सन यिंगशा/वाङ्ग यिडी इत्यनेन झेङ्ग यिजिङ्ग्/ली युझेन् इति क्रीडासमूहः ३-० इति स्कोरेन पराजितः, किआन् तियान्यी/चेन् क्सिङ्गटङ्ग् इत्यनेन सहचराः चेन् यी/जू यी इति ३-० इति स्कोरेन पराजिताः ।