2024-10-05
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अक्टोबर्-मासस्य ५ दिनाङ्के शङ्घाई-नगरे प्रशिक्षणं कुर्वन्तं राष्ट्रिय-फुटबॉल-दलं मीडिया-प्रशिक्षक-इवान्कोविच्-इत्यनेन उक्तं यत् - "वयं कठिन-समूहे स्मः। अस्माभिः प्रत्येकस्मिन् क्रीडने सर्वोत्तम-क्रीडां कर्तुं प्रयत्नः करणीयः, यथासम्भवं अंकं प्राप्तुं च।" ."
२०२६ तमस्य वर्षस्य अमेरिकी-कनाडा-मेक्सिको-विश्वकप-एशिया-क्वालिफायर-क्रीडायाः शीर्ष-१८ मध्ये आस्ट्रेलिया-इण्डोनेशिया-योः मध्ये क्रमशः १०, १५ अक्टोबर्-दिनाङ्केषु राष्ट्रिय-फुटबॉल-दलस्य सामना भविष्यति लेखकस्य मते यद्यपि इवान्कोविच्, यः स्वसमूहं त्रीणि पराजयानि यावत् नेतवान्, सः वर्गात् बहिः गन्तुं न विसर्जितवान्, तथापि सः अधिकतया शृङ्खलासु नृत्यं इव अस्ति। चीनीय-फुटबॉल-सङ्घस्य प्रबन्धकत्वेन इवान्कोविच्-इत्यस्य धारणं अधिकं विलम्बित-उपायः अस्ति ।
लीगः मार्गं दत्त्वा फुटबॉलस्य नियमानाम् विरुद्धं गच्छति
अन्तिमे विश्वकप-प्रारम्भिक-अन्तर्राष्ट्रीय-क्रीडा-दिवसचक्रे चीनीय-फुटबॉल-सङ्घः विश्वकप-प्रारम्भिक-क्रीडायाः शीर्ष-१८ मध्ये उत्तमरीत्या प्रतिस्पर्धां कर्तुं राष्ट्रिय-फुटबॉल-दलस्य क्रीडा-कार्यक्रमं समायोजितवान् फलतः १३ दिवसान् यावत् प्रशिक्षणं कुर्वतः राष्ट्रियपदकक्रीडादलस्य स्थितिः नासीत्, ते प्रथमं जापानीदलेन सह ०-७ इति स्कोरेन पराजिताः, बहुविधपराजयस्य अभिलेखान् स्थापितवन्तः: जापानीदलस्य विरुद्धं बृहत्तमा पराजयः, सर्वाधिकं गोलानि स्वीकृतानि विश्वप्रारम्भिकक्रीडायां एकस्मिन् क्रीडने, तदनन्तरं च विश्वप्रथमक्रीडायां बृहत्तमा पराजयः, राष्ट्रियपदकक्रीडादलं पुनः सऊदीदलेन २-१ इति स्कोरेन पराजितम्, यत्र ११ अधिकक्रीडकानां विरुद्धं गृहे एव क्रीडति स्म; , तथा स्कोरस्य नेतृत्वं कुर्वन्।