2024-10-05
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[ग्लोबल नेटवर्क रिपोर्ट] योन्हाप् न्यूज एजेन्सी इत्यस्य अनुसारं दक्षिणकोरियायाः राष्ट्रियसभायाः चतुर्थे दिनाङ्के पूर्णसभा आयोजिता यत्र राष्ट्रपतिपत्न्याः "चाए सांग-सेउङ्ग्" इत्यस्य च भ्रष्टाचारप्रकरणं सम्मिलितं "किम गुन्-ही स्वतन्त्रनिरीक्षणकानूनम्" इति विषये चर्चा कृता सैनिकस्वतन्त्रनिरीक्षणकानूनम्" यत् अद्यैव राष्ट्रपतिः yoon seok-yue इत्यनेन वीटोकृतः आसीत् तथा च कर्तव्यपङ्क्तौ बाढनियन्त्रणसैनिकस्य मृत्युः इति प्रकरणम्। "क्षेत्रीयमुद्राकानूनम्" ("क्षेत्रीयमुद्राकानूनम्") पुनः मतदानं भविष्यति। त्रयः अपि विधेयकाः पारिताः न अभवन्, तेषां परित्यागः च अभवत् ।
अक्टोबर् ४ दिनाङ्के दक्षिणकोरियादेशस्य राष्ट्रियसभायाः पूर्णसमागमः कृतः यत् "किम गुन्-ही स्वतन्त्रनिरीक्षणकानूनम्", "चोई साङ्ग-सू स्वतन्त्रनिरीक्षणकानूनम्", "क्षेत्रीयमुद्राकानूनम्" च पुनः मतदानं कृतम्, येषां वीटोः अद्यैव राष्ट्रपतिना कृतः यूं सेओक-युए। त्रयः अपि विधेयकाः पारितं न कृत्वा स्वयमेव अमान्यतां प्राप्तवन्तः । चित्रे मतदानस्य दृश्यम् अस्ति। स्रोतः - कोरियादेशस्य मीडिया-माध्यमेषु चित्रैः सह समाचारः
समाचारानुसारं तस्मिन् दिने राष्ट्रियसभायाः पूर्णसत्रं कृतम्, सर्वे ३०० सदस्याः उपस्थिताः सन्तः ते पुनः अनामरूपेण त्रयाणां विधेयकानाम् विषये मतदानं कृतवन्तः । मतदानपरिणामेषु ज्ञातं यत् "किम गुन-ही स्वतन्त्रनिरीक्षणकानूनस्य" पक्षे १९४ मतं, विरुद्धं १०४ मतं, १ अपक्षे, १ अमान्यमतं च अभवत् प्रासंगिकविनियमानाम् अनुसारं राष्ट्रपतिना वीटोकृतं विधेयकं तदा एव पारितं कर्तुं शक्यते यदा आर्धाधिकाः सदस्याः मतदानस्य भागं गृह्णन्ति तथा च द्वितीयतृतीयाधिकाः मताः पक्षे भवन्ति।
प्रतिवेदनानुसारं विपक्षदलेन गतमासस्य १९ दिनाङ्के एतानि त्रीणि विधेयकानि पारितार्थं स्वतन्त्रतया मतदानं कृतम्, परन्तु अस्मिन् मासे द्वितीये दिने युन् ज़ियुए इत्यनेन वीटो कृत्वा राष्ट्रियसभायां पुनः प्रेषिताः। दक्षिणकोरियादेशस्य बृहत्तमः विपक्षदलः कोरियादेशस्य डेमोक्रेटिकपार्टी इत्यनेन सभायाः अनन्तरं तत्क्षणमेव उक्तं यत् नवम्बरमासे पुनः "किम गुन्-ही स्वतन्त्रनिरीक्षणकानूनम्" काङ्ग्रेस-पक्षे प्रस्तौति इति केचन जनाः मन्यन्ते यत् विपक्षस्य दलेन पुनः प्रासंगिकविधेयकं प्रस्तूयमानस्य दुष्चक्रं पुनरावृत्तिः भवितुम् अर्हति यतः विपक्षी दलेन बाध्यं कृतं विधेयकं यूं सेओक्-युए इत्यनेन वीटो कृत्वा स्वयमेव अमान्यं कृत्वा राष्ट्रियसभायां प्रेषितम् यतः तत् न आसीत् राष्ट्रियसभायाः पारितं विपक्षपक्षस्य प्रासंगिकविधेयकं पुनः प्रस्तूयमानस्य दुष्चक्रं पुनरावृत्तिः भवितुम् अर्हति।
योन्हाप् न्यूज एजेन्सी इत्यनेन उल्लेखितम् यत् फरवरीमासे आरभ्य "किम गुन्-ही स्वतन्त्रनिरीक्षणकानूनम्" द्विवारं अमान्यम् अभवत्, "चोई वरिष्ठसैनिकस्वतन्त्रनिरीक्षणकानूनम्" च कुलत्रिवारं अमान्यम् अभवत्