2024-10-05
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सिन्हुआ न्यूज एजेन्सी, बीजिंग, ५ अक्टोबर् (सिन्हुआ) संयुक्तराष्ट्रसङ्घस्य अधिकारिणः चतुर्थे दिनाङ्के अवदन् यत् लेबनानदेशस्य प्रायः ९०० पुनर्वासस्थानेषु अधिकांशः पूर्णक्षमतायां वर्तते। इजरायल-आक्रमणात् पलायनार्थं अधिकाधिकाः लेबनानीजनाः वीथिषु, उद्यानेषु, समुद्रतटेषु वा निद्रां कर्तुं चयनं कुर्वन्ति ।
संयुक्तराष्ट्रसङ्घस्य शरणार्थीसंस्थायाः अधिकारी रुला अमिन् स्विट्ज़र्ल्याण्ड्देशस्य जेनेवानगरे पत्रकारसम्मेलने अवदत् यत् प्रायः ९०० पुनर्वासस्थानानि लेबनानसर्वकारेण निर्मिताः, तेषु अधिकांशः पूर्णः अस्ति, अधिकान् जनान् स्थापयितुं न शक्नोति।
अमीनः अवदत् यत् संयुक्तराष्ट्रसङ्घः लेबनानसर्वकारेण सह सहकार्यं करोति यत् अधिकानि स्थानानि अन्वेष्टुं यत्र शरणार्थिनः निवासं कर्तुं शक्नुवन्ति। तस्मिन् एव काले केचन होटलानि अन्ये च वाणिज्यिकस्थलानि अपि जनानां कृते स्वद्वाराणि उद्घाटितानि सन्ति ।
लेबनानदेशे अन्तर्राष्ट्रीयप्रवाससङ्गठनस्य कार्यालयस्य प्रमुखः मैथ्यू लुसियानो अपि अवदत् यत् लेबनानदेशे राजधानी बेरूतः, लेबनानपर्वतप्रान्तः च समाविष्टाः अधिकांशः पुनर्वासस्थानानि पूर्णानि सन्ति। यतः अधिकांशं पुनर्वासस्थानानि विद्यालयानि सन्ति, अतः अध्यापनं बाधितं जातम् ।
लेबनानदेशे कार्यं कुर्वतां दशसहस्राणां महिलानां गृहकार्यकर्तृणां सुरक्षायाः विषये अपि लुसियानो चिन्तितः अस्ति । सः अवदत् यत् दासीः स्वनियोक्तृभिः "परित्यक्ताः" भवन्ति। तेषु अधिकांशः मिस्र-सूडान-श्रीलङ्का-देशेभ्यः आगच्छन्ति, तेषां कानूनीदस्तावेजाः नास्ति, ते स्थानीयभाषां न जानन्ति, निर्वासनस्य भयात् मानवीयसहायतां प्राप्तुं न साहसं कुर्वन्ति ।
अपि च चतुर्थे दिनाङ्के इजरायलस्य युद्धविमानाः लेबनानदेशे वायुप्रहारं कृतवन्तः तथा च...सीरियाएकस्य प्रमुखस्य सीमापारस्य समीपे एकः मार्गः वाहनयानयानं अवरुद्धवान् । संयुक्तराष्ट्रसङ्घस्य शरणार्थीसंस्थायाः अधिकारी अमीनः अवदत् यत् जनाः सीरियादेशं पलायनार्थं पदातिना सीमां लङ्घयन्ति। सा अवदत् यत् सिरियादेशे ये १८५,००० तः अधिकाः जनाः आगताः तेषु प्रायः ६०% नाबालिकाः सन्ति, येषु केचन मातापितृभिः सह न सन्ति। "ते बमविस्फोटात् पलायनात् शारीरिकरूपेण मानसिकरूपेण च क्लान्ताः सन्ति, तेषां साहाय्यस्य अत्यन्तं आवश्यकता वर्तते।"
लेबनानसर्वकारस्य आँकडानि दर्शयन्ति यत् विगतवर्षे इजरायलस्य लेबनानदेशे निरन्तरं आक्रमणं कृत्वा लेबनानदेशे १२ लक्षाधिकाः जनाः विस्थापिताः अभवन्, प्रायः द्विसहस्रं जनाः च मृताः (हुआङ्ग ऐपिंग) ९.