समाचारं

unhcr - लेबनानदेशे अधिकांशः शरणार्थिनः पूर्णाः सन्ति

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, ५ अक्टोबर् (सिन्हुआ) संयुक्तराष्ट्रसङ्घस्य अधिकारिणः चतुर्थे दिनाङ्के अवदन् यत् लेबनानदेशस्य प्रायः ९०० पुनर्वासस्थानेषु अधिकांशः पूर्णक्षमतायां वर्तते। इजरायल-आक्रमणात् पलायनार्थं अधिकाधिकाः लेबनानीजनाः वीथिषु, उद्यानेषु, समुद्रतटेषु वा निद्रां कर्तुं चयनं कुर्वन्ति ।

संयुक्तराष्ट्रसङ्घस्य शरणार्थीसंस्थायाः अधिकारी रुला अमिन् स्विट्ज़र्ल्याण्ड्देशस्य जेनेवानगरे पत्रकारसम्मेलने अवदत् यत् प्रायः ९०० पुनर्वासस्थानानि लेबनानसर्वकारेण निर्मिताः, तेषु अधिकांशः पूर्णः अस्ति, अधिकान् जनान् स्थापयितुं न शक्नोति।

एषः एव दृश्यः अक्टोबर्-मासस्य ४ दिनाङ्के लेबनान-देशस्य बेरुट्-नगरस्य दक्षिण-उपनगरे यदा इजरायल्-देशेन आक्रमणं कृतम् आसीत् । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो बिलाल जार्वी)

अमीनः अवदत् यत् संयुक्तराष्ट्रसङ्घः लेबनानसर्वकारेण सह सहकार्यं करोति यत् अधिकानि स्थानानि अन्वेष्टुं यत्र शरणार्थिनः निवासं कर्तुं शक्नुवन्ति। तस्मिन् एव काले केचन होटलानि अन्ये च वाणिज्यिकस्थलानि अपि जनानां कृते स्वद्वाराणि उद्घाटितानि सन्ति ।

लेबनानदेशे अन्तर्राष्ट्रीयप्रवाससङ्गठनस्य कार्यालयस्य प्रमुखः मैथ्यू लुसियानो अपि अवदत् यत् लेबनानदेशे राजधानी बेरूतः, लेबनानपर्वतप्रान्तः च समाविष्टाः अधिकांशः पुनर्वासस्थानानि पूर्णानि सन्ति। यतः अधिकांशं पुनर्वासस्थानानि विद्यालयानि सन्ति, अतः अध्यापनं बाधितं जातम् ।

लेबनानदेशे कार्यं कुर्वतां दशसहस्राणां महिलानां गृहकार्यकर्तृणां सुरक्षायाः विषये अपि लुसियानो चिन्तितः अस्ति । सः अवदत् यत् दासीः स्वनियोक्तृभिः "परित्यक्ताः" भवन्ति। तेषु अधिकांशः मिस्र-सूडान-श्रीलङ्का-देशेभ्यः आगच्छन्ति, तेषां कानूनीदस्तावेजाः नास्ति, ते स्थानीयभाषां न जानन्ति, निर्वासनस्य भयात् मानवीयसहायतां प्राप्तुं न साहसं कुर्वन्ति ।

लेबनानस्य बेरुट्-नगरस्य दक्षिण-उपनगरे अक्टोबर्-मासस्य ४ दिनाङ्के इजरायल-देशस्य आक्रमणस्य अनन्तरं एतत् दृश्यम् अस्ति । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो बिलाल जार्वी)

अपि च चतुर्थे दिनाङ्के इजरायलस्य युद्धविमानाः लेबनानदेशे वायुप्रहारं कृतवन्तः तथा च...सीरियाएकस्य प्रमुखस्य सीमापारस्य समीपे एकः मार्गः वाहनयानयानं अवरुद्धवान् । संयुक्तराष्ट्रसङ्घस्य शरणार्थीसंस्थायाः अधिकारी अमीनः अवदत् यत् जनाः सीरियादेशं पलायनार्थं पदातिना सीमां लङ्घयन्ति। सा अवदत् यत् सिरियादेशे ये १८५,००० तः अधिकाः जनाः आगताः तेषु प्रायः ६०% नाबालिकाः सन्ति, येषु केचन मातापितृभिः सह न सन्ति। "ते बमविस्फोटात् पलायनात् शारीरिकरूपेण मानसिकरूपेण च क्लान्ताः सन्ति, तेषां साहाय्यस्य अत्यन्तं आवश्यकता वर्तते।"

लेबनानसर्वकारस्य आँकडानि दर्शयन्ति यत् विगतवर्षे इजरायलस्य लेबनानदेशे निरन्तरं आक्रमणं कृत्वा लेबनानदेशे १२ लक्षाधिकाः जनाः विस्थापिताः अभवन्, प्रायः द्विसहस्रं जनाः च मृताः (हुआङ्ग ऐपिंग) ९.